< غَلاطِيَّة 3 >

أَيُّهَا ٱلْغَلَاطِيُّونَ ٱلْأَغْبِيَاءُ، مَنْ رَقَاكُمْ حَتَّى لَا تُذْعِنُوا لِلْحَقِّ؟ أَنْتُمُ ٱلَّذِينَ أَمَامَ عُيُونِكُمْ قَدْ رُسِمَ يَسُوعُ ٱلْمَسِيحُ بَيْنَكُمْ مَصْلُوبًا! ١ 1
he nirbbodhaa gaalaatilokaa. h, yu. smaaka. m madhye kru"se hata iva yii"su. h khrii. s.to yu. smaaka. m samak. sa. m prakaa"sita aasiit ato yuuya. m yathaa satya. m vaakya. m na g. rhliitha tathaa kenaamuhyata?
أُرِيدُ أَنْ أَتَعَلَّمَ مِنْكُمْ هَذَا فَقَطْ: أَبِأَعْمَالِ ٱلنَّامُوسِ أَخَذْتُمُ ٱلرُّوحَ أَمْ بِخَبَرِ ٱلْإِيمَانِ؟ ٢ 2
aha. m yu. smatta. h kathaamekaa. m jij naase yuuyam aatmaana. m kenaalabhadhva. m? vyavasthaapaalanena ki. m vaa vi"svaasavaakyasya "srava. nena?
أَهَكَذَا أَنْتُمْ أَغْبِيَاءُ! أَبَعْدَمَا ٱبْتَدَأْتُمْ بِٱلرُّوحِ تُكَمَّلُونَ ٱلْآنَ بِٱلْجَسَدِ؟ ٣ 3
yuuya. m kim iid. rg abodhaa yad aatmanaa karmmaarabhya "sariire. na tat saadhayitu. m yatadhve?
أَهَذَا ٱلْمِقْدَارَ ٱحْتَمَلْتُمْ عَبَثًا؟ إِنْ كَانَ عَبَثًا! ٤ 4
tarhi yu. smaaka. m gurutaro du. hkhabhoga. h ki. m ni. sphalo bhavi. syati? kuphalayukto vaa ki. m bhavi. syati?
فَٱلَّذِي يَمْنَحُكُمُ ٱلرُّوحَ، وَيَعْمَلُ قُوَّاتٍ فِيكُمْ، أَبِأَعْمَالِ ٱلنَّامُوسِ أَمْ بِخَبَرِ ٱلْإِيمَانِ؟ ٥ 5
yo yu. smabhyam aatmaana. m dattavaan yu. smanmadhya aa"scaryyaa. ni karmmaa. ni ca saadhitavaan sa ki. m vyavasthaapaalanena vi"svaasavaakyasya "srava. nena vaa tat k. rtavaan?
كَمَا «آمَنَ إِبْرَاهِيمُ بِٱللهِ فَحُسِبَ لَهُ بِرًّا». ٦ 6
likhitamaaste, ibraahiima ii"svare vya"svasiit sa ca vi"svaasastasmai pu. nyaartha. m ga. nito babhuuva,
ٱعْلَمُوا إِذًا أَنَّ ٱلَّذِينَ هُمْ مِنَ ٱلْإِيمَانِ أُولَئِكَ هُمْ بَنُو إِبْرَاهِيمَ. ٧ 7
ato ye vi"svaasaa"sritaasta evebraahiima. h santaanaa iti yu. smaabhi rj naayataa. m|
وَٱلْكِتَابُ إِذْ سَبَقَ فَرَأَى أَنَّ ٱللهَ بِٱلْإِيمَانِ يُبَرِّرُ ٱلْأُمَمَ، سَبَقَ فَبَشَّرَ إِبْرَاهِيمَ أَنْ «فِيكَ تَتَبَارَكُ جَمِيعُ ٱلْأُمَمِ». ٨ 8
ii"svaro bhinnajaatiiyaan vi"svaasena sapu. nyiikari. syatiiti puurvva. m j naatvaa "saastradaataa puurvvam ibraahiima. m susa. mvaada. m "sraavayana jagaada, tvatto bhinnajaatiiyaa. h sarvva aa"si. sa. m praapsyantiiti|
إِذًا ٱلَّذِينَ هُمْ مِنَ ٱلْإِيمَانِ يَتَبَارَكُونَ مَعَ إِبْرَاهِيمَ ٱلْمُؤْمِنِ. ٩ 9
ato ye vi"svaasaa"sritaaste vi"svaasinebraahiimaa saarddham aa"si. sa. m labhante|
لِأَنَّ جَمِيعَ ٱلَّذِينَ هُمْ مِنْ أَعْمَالِ ٱلنَّامُوسِ هُمْ تَحْتَ لَعْنَةٍ، لِأَنَّهُ مَكْتُوبٌ: «مَلْعُونٌ كُلُّ مَنْ لَا يَثْبُتُ فِي جَمِيعِ مَا هُوَ مَكْتُوبٌ فِي كِتَابِ ٱلنَّامُوسِ لِيَعْمَلَ بِهِ». ١٠ 10
yaavanto lokaa vyavasthaayaa. h karmma. nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya. h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra. m na paalayati sa "sapta iti|"
وَلَكِنْ أَنْ لَيْسَ أَحَدٌ يَتَبَرَّرُ بِٱلنَّامُوسِ عِنْدَ ٱللهِ فَظَاهِرٌ، لِأَنَّ «ٱلْبَارَّ بِٱلْإِيمَانِ يَحْيَا». ١١ 11
ii"svarasya saak. saat ko. api vyavasthayaa sapu. nyo na bhavati tada vyakta. m yata. h "pu. nyavaan maanavo vi"svaasena jiivi. syatiiti" "saastriiya. m vaca. h|
وَلَكِنَّ ٱلنَّامُوسَ لَيْسَ مِنَ ٱلْإِيمَانِ، بَلِ «ٱلْإِنْسَانُ ٱلَّذِي يَفْعَلُهَا سَيَحْيَا بِهَا». ١٢ 12
vyavasthaa tu vi"svaasasambandhinii na bhavati kintvetaani ya. h paalayi. syati sa eva tai rjiivi. syatiitiniyamasambandhinii|
اَلْمَسِيحُ ٱفْتَدَانَا مِنْ لَعْنَةِ ٱلنَّامُوسِ، إِذْ صَارَ لَعْنَةً لِأَجْلِنَا، لِأَنَّهُ مَكْتُوبٌ: «مَلْعُونٌ كُلُّ مَنْ عُلِّقَ عَلَى خَشَبَةٍ». ١٣ 13
khrii. s.to. asmaan parikriiya vyavasthaayaa. h "saapaat mocitavaan yato. asmaaka. m vinimayena sa svaya. m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya. h ka"scit taraavullambyate so. abhi"sapta iti|"
لِتَصِيرَ بَرَكَةُ إِبْرَاهِيمَ لِلْأُمَمِ فِي ٱلْمَسِيحِ يَسُوعَ، لِنَنَالَ بِٱلْإِيمَانِ مَوْعِدَ ٱلرُّوحِ. ١٤ 14
tasmaad khrii. s.tena yii"sunevraahiima aa"sii rbhinnajaatiiyaloke. su varttate tena vaya. m pratij naatam aatmaana. m vi"svaasena labdhu. m "saknuma. h|
أَيُّهَا ٱلْإِخْوَةُ، بِحَسَبِ ٱلْإِنْسَانِ أَقُولُ: لَيْسَ أَحَدٌ يُبْطِلُ عَهْدًا قَدْ تَمَكَّنَ وَلَوْ مِنْ إِنْسَانٍ، أَوْ يَزِيدُ عَلَيْهِ. ١٥ 15
he bhraat. rga. na maanu. saa. naa. m riityanusaare. naaha. m kathayaami kenacit maanavena yo niyamo niracaayi tasya vik. rti rv. rddhi rvaa kenaapi na kriyate|
وَأَمَّا ٱلْمَوَاعِيدُ فَقِيلَتْ فِي إِبْرَاهِيمَ وَفِي نَسْلِهِ. لَا يَقُولُ: «وَفِي ٱلْأَنْسَالِ» كَأَنَّهُ عَنْ كَثِيرِينَ، بَلْ كَأَنَّهُ عَنْ وَاحِدٍ: «وَفِي نَسْلِكَ» ٱلَّذِي هُوَ ٱلْمَسِيحُ. ١٦ 16
parantvibraahiime tasya santaanaaya ca pratij naa. h prati "su"sruvire tatra santaana"sabda. m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta. m babhuuva sa ca santaana. h khrii. s.ta eva|
وَإِنَّمَا أَقُولُ هَذَا: إِنَّ ٱلنَّامُوسَ ٱلَّذِي صَارَ بَعْدَ أَرْبَعِمِئَةٍ وَثَلَاثِينَ سَنَةً، لَا يَنْسَخُ عَهْدًا قَدْ سَبَقَ فَتَمَكَّنَ مِنَ ٱللهِ نَحْوَ ٱلْمَسِيحِ حَتَّى يُبَطِّلَ ٱلْمَوْعِدَ. ١٧ 17
ataevaaha. m vadaami, ii"svare. na yo niyama. h puraa khrii. s.tamadhi niracaayi tata. h para. m tri. m"sadadhikacatu. h"satavatsare. su gate. su sthaapitaa vyavasthaa ta. m niyama. m nirarthakiik. rtya tadiiyapratij naa loptu. m na "saknoti|
لِأَنَّهُ إِنْ كَانَتِ ٱلْوِرَاثَةُ مِنَ ٱلنَّامُوسِ، فَلَمْ تَكُنْ أَيْضًا مِنْ مَوْعِدٍ. وَلَكِنَّ ٱللهَ وَهَبَهَا لِإِبْرَاهِيمَ بِمَوْعِدٍ. ١٨ 18
yasmaat sampadadhikaaro yadi vyavasthayaa bhavati tarhi pratij nayaa na bhavati kintvii"svara. h pratij nayaa tadadhikaaritvam ibraahiime. adadaat|
فَلِمَاذَا ٱلنَّامُوسُ؟ قَدْ زِيدَ بِسَبَبِ ٱلتَّعَدِّيَاتِ، إِلَى أَنْ يَأْتِيَ ٱلنَّسْلُ ٱلَّذِي قَدْ وُعِدَ لَهُ، مُرَتَّبًا بِمَلَائِكَةٍ فِي يَدِ وَسِيطٍ. ١٩ 19
tarhi vyavasthaa kimbhuutaa? pratij naa yasmai prati"srutaa tasya santaanasyaagamana. m yaavad vyabhicaaranivaara. naartha. m vyavasthaapi dattaa, saa ca duutairaaj naapitaa madhyasthasya kare samarpitaa ca|
وَأَمَّا ٱلْوَسِيطُ فَلَا يَكُونُ لِوَاحِدٍ. وَلَكِنَّ ٱللهَ وَاحِدٌ. ٢٠ 20
naikasya madhyastho vidyate kintvii"svara eka eva|
فَهَلِ ٱلنَّامُوسُ ضِدُّ مَوَاعِيدِ ٱللهِ؟ حَاشَا! لِأَنَّهُ لَوْ أُعْطِيَ نَامُوسٌ قَادِرٌ أَنْ يُحْيِيَ، لَكَانَ بِٱلْحَقِيقَةِ ٱلْبِرُّ بِٱلنَّامُوسِ. ٢١ 21
tarhi vyavasthaa kim ii"svarasya pratij naanaa. m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi. syat tarhi vyavasthayaiva pu. nyalaabho. abhavi. syat|
لَكِنَّ ٱلْكِتَابَ أَغْلَقَ عَلَى ٱلْكُلِّ تَحْتَ ٱلْخَطِيَّةِ، لِيُعْطَى ٱلْمَوْعِدُ مِنْ إِيمَانِ يَسُوعَ ٱلْمَسِيحِ لِلَّذِينَ يُؤْمِنُونَ. ٢٢ 22
kintu yii"sukhrii. s.te yo vi"svaasastatsambandhiyaa. h pratij naayaa. h phala. m yad vi"svaasilokebhyo diiyate tadartha. m "saastradaataa sarvvaan paapaadhiinaan ga. nayati|
وَلَكِنْ قَبْلَمَا جَاءَ ٱلْإِيمَانُ كُنَّا مَحْرُوسِينَ تَحْتَ ٱلنَّامُوسِ، مُغْلَقًا عَلَيْنَا إِلَى ٱلْإِيمَانِ ٱلْعَتِيدِ أَنْ يُعْلَنَ. ٢٣ 23
ataeva vi"svaasasyaanaagatasamaye vaya. m vyavasthaadhiinaa. h santo vi"svaasasyodaya. m yaavad ruddhaa ivaarak. syaamahe|
إِذًا قَدْ كَانَ ٱلنَّامُوسُ مُؤَدِّبَنَا إِلَى ٱلْمَسِيحِ، لِكَيْ نَتَبَرَّرَ بِٱلْإِيمَانِ. ٢٤ 24
ittha. m vaya. m yad vi"svaasena sapu. nyiibhavaamastadartha. m khrii. s.tasya samiipam asmaan netu. m vyavasthaagratho. asmaaka. m vinetaa babhuuva|
وَلَكِنْ بَعْدَ مَا جَاءَ ٱلْإِيمَانُ، لَسْنَا بَعْدُ تَحْتَ مُؤَدِّبٍ. ٢٥ 25
kintvadhunaagate vi"svaase vaya. m tasya vineturanadhiinaa abhavaama|
لِأَنَّكُمْ جَمِيعًا أَبْنَاءُ ٱللهِ بِٱلْإِيمَانِ بِٱلْمَسِيحِ يَسُوعَ. ٢٦ 26
khrii. s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa. h|
لِأَنَّ كُلَّكُمُ ٱلَّذِينَ ٱعْتَمَدْتُمْ بِٱلْمَسِيحِ قَدْ لَبِسْتُمُ ٱلْمَسِيحَ: ٢٧ 27
yuuya. m yaavanto lokaa. h khrii. s.te majjitaa abhavata sarvve khrii. s.ta. m parihitavanta. h|
لَيْسَ يَهُودِيٌّ وَلَا يُونَانِيٌّ. لَيْسَ عَبْدٌ وَلَا حُرٌّ. لَيْسَ ذَكَرٌ وَأُنْثَى، لِأَنَّكُمْ جَمِيعًا وَاحِدٌ فِي ٱلْمَسِيحِ يَسُوعَ. ٢٨ 28
ato yu. smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo. saapuru. sayo"sca ko. api vi"se. so naasti; sarvve yuuya. m khrii. s.te yii"saaveka eva|
فَإِنْ كُنْتُمْ لِلْمَسِيحِ، فَأَنْتُمْ إِذًا نَسْلُ إِبْرَاهِيمَ، وَحَسَبَ ٱلْمَوْعِدِ وَرَثَةٌ. ٢٩ 29
ki nca yuuya. m yadi khrii. s.tasya bhavatha tarhi sutaraam ibraahiima. h santaanaa. h pratij nayaa sampadadhikaari. na"scaadhve|

< غَلاطِيَّة 3 >