< كُولُوسِي 1 >

بُولُسُ، رَسُولُ يَسُوعَ ٱلْمَسِيحِ بِمَشِيئَةِ ٱللهِ، وَتِيمُوثَاوُسُ ٱلْأَخُ، ١ 1
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii. s.taa"sritabhraat. rn prati patra. m likhata. h|
إِلَى ٱلْقِدِّيسِينَ فِي كُولُوسِّي، وَٱلْإِخْوَةِ ٱلْمُؤْمِنِينَ فِي ٱلْمَسِيحِ: نِعْمَةٌ لَكُمْ وَسَلَامٌ مِنَ ٱللهِ أَبِينَا وَٱلرَّبِّ يَسُوعَ ٱلْمَسِيحِ. ٢ 2
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati prasaada. m "saanti nca kriyaastaa. m|
نَشْكُرُ ٱللهَ وَأَبَا رَبِّنَا يَسُوعَ ٱلْمَسِيحِ كُلَّ حِينٍ، مُصَلِّينَ لِأَجْلِكُمْ، ٣ 3
khrii. s.te yii"sau yu. smaaka. m vi"svaasasya sarvvaan pavitralokaan prati premna"sca vaarttaa. m "srutvaa
إِذْ سَمِعْنَا إِيمَانَكُمْ بِٱلْمَسِيحِ يَسُوعَ، وَمَحَبَّتَكُمْ لِجَمِيعِ ٱلْقِدِّيسِينَ، ٤ 4
vaya. m sadaa yu. smadartha. m praarthanaa. m kurvvanta. h svarge nihitaayaa yu. smaaka. m bhaavisampada. h kaara. naat svakiiyaprabho ryii"sukhrii. s.tasya taatam ii"svara. m dhanya. m vadaama. h|
مِنْ أَجْلِ ٱلرَّجَاءِ ٱلْمَوْضُوعِ لَكُمْ فِي ٱلسَّمَاوَاتِ، ٱلَّذِي سَمِعْتُمْ بِهِ قَبْلًا فِي كَلِمَةِ حَقِّ ٱلْإِنْجِيلِ، ٥ 5
yuuya. m tasyaa bhaavisampado vaarttaa. m yayaa susa. mvaadaruupi. nyaa satyavaa. nyaa j naapitaa. h
ٱلَّذِي قَدْ حَضَرَ إِلَيْكُمْ كَمَا فِي كُلِّ ٱلْعَالَمِ أَيْضًا، وَهُوَ مُثْمِرٌ كَمَا فِيكُمْ أَيْضًا مُنْذُ يَوْمَ سَمِعْتُمْ وَعَرَفْتُمْ نِعْمَةَ ٱللهِ بِٱلْحَقِيقَةِ. ٦ 6
saa yadvat k. rsna. m jagad abhigacchati tadvad yu. smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa. m "srutvaa satyaruupe. na j naatavantastadaarabhya yu. smaaka. m madhye. api phalati varddhate ca|
كَمَا تَعَلَّمْتُمْ أَيْضًا مِنْ أَبَفْرَاسَ ٱلْعَبْدِ ٱلْحَبِيبِ مَعَنَا، ٱلَّذِي هُوَ خَادِمٌ أَمِينٌ لِلْمَسِيحِ لِأَجْلِكُمُ، ٧ 7
asmaaka. m priya. h sahadaaso yu. smaaka. m k. rte ca khrii. s.tasya vi"svastaparicaarako ya ipaphraastad vaakya. m
ٱلَّذِي أَخْبَرَنَا أَيْضًا بِمَحَبَّتِكُمْ فِي ٱلرُّوحِ. ٨ 8
yu. smaan aadi. s.tavaan sa evaasmaan aatmanaa janita. m yu. smaaka. m prema j naapitavaan|
مِنْ أَجْلِ ذَلِكَ نَحْنُ أَيْضًا، مُنْذُ يَوْمَ سَمِعْنَا، لَمْ نَزَلْ مُصَلِّينَ وَطَالِبِينَ لِأَجْلِكُمْ أَنْ تَمْتَلِئُوا مِنْ مَعْرِفَةِ مَشِيئَتِهِ، فِي كُلِّ حِكْمَةٍ وَفَهْمٍ رُوحِيٍّ، ٩ 9
vaya. m yad dinam aarabhya taa. m vaarttaa. m "srutavantastadaarabhya nirantara. m yu. smaaka. m k. rte praarthanaa. m kurmma. h phalato yuuya. m yat puur. naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama. m sampuur. naruupe. naavagaccheta,
لِتَسْلُكُوا كَمَا يَحِقُّ لِلرَّبِّ، فِي كُلِّ رِضًى، مُثْمِرِينَ فِي كُلِّ عَمَلٍ صَالِحٍ، وَنَامِينَ فِي مَعْرِفَةِ ٱللهِ، ١٠ 10
prabho ryogya. m sarvvathaa santo. sajanaka ncaacaara. m kuryyaataarthata ii"svaraj naane varddhamaanaa. h sarvvasatkarmmaruupa. m phala. m phaleta,
مُتَقَوِّينَ بِكُلِّ قُوَّةٍ بِحَسَبِ قُدْرَةِ مَجْدِهِ، لِكُلِّ صَبْرٍ وَطُولِ أَنَاةٍ بِفَرَحٍ، ١١ 11
yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur. naa. m sahi. s.nutaa. m titik. saa ncaacaritu. m "sak. syatha taad. r"sena puur. nabalena yad balavanto bhaveta,
شَاكِرِينَ ٱلْآبَ ٱلَّذِي أَهَّلَنَا لِشَرِكَةِ مِيرَاثِ ٱلْقِدِّيسِينَ فِي ٱلنُّورِ، ١٢ 12
ya"sca pitaa tejovaasinaa. m pavitralokaanaam adhikaarasyaa. m"sitvaayaasmaan yogyaan k. rtavaan ta. m yad dhanya. m vadeta varam ena. m yaacaamahe|
ٱلَّذِي أَنْقَذَنَا مِنْ سُلْطَانِ ٱلظُّلْمَةِ، وَنَقَلَنَا إِلَى مَلَكُوتِ ٱبْنِ مَحَبَّتِهِ، ١٣ 13
yata. h so. asmaan timirasya kartt. rtvaad uddh. rtya svakiiyasya priyaputrasya raajye sthaapitavaan|
ٱلَّذِي لَنَا فِيهِ ٱلْفِدَاءُ، بِدَمِهِ غُفْرَانُ ٱلْخَطَايَا. ١٤ 14
tasmaat putraad vaya. m paritraa. nam arthata. h paapamocana. m praaptavanta. h|
ٱلَّذِي هُوَ صُورَةُ ٱللهِ غَيْرِ ٱلْمَنْظُورِ، بِكْرُ كُلِّ خَلِيقَةٍ. ١٥ 15
sa caad. r"syasye"svarasya pratimuurti. h k. rtsnaayaa. h s. r.s. teraadikarttaa ca|
فَإِنَّهُ فِيهِ خُلِقَ ٱلْكُلُّ: مَا في ٱلسَّمَاوَاتِ وَمَا عَلَى ٱلْأَرْضِ، مَا يُرَى وَمَا لَا يُرَى، سَوَاءٌ كَانَ عُرُوشًا أَمْ سِيَادَاتٍ أَمْ رِيَاسَاتٍ أَمْ سَلَاطِينَ. ٱلْكُلُّ بِهِ وَلَهُ قَدْ خُلِقَ. ١٦ 16
yata. h sarvvameva tena sas. rje si. mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d. r"syaad. r"syaani vastuuni sarvvaa. ni tenaiva tasmai ca sas. rjire|
ٱلَّذِي هُوَ قَبْلَ كُلِّ شَيْءٍ، وَفِيهِ يَقُومُ ٱلْكُلُّ، ١٧ 17
sa sarvve. saam aadi. h sarvve. saa. m sthitikaaraka"sca|
وَهُوَ رَأْسُ ٱلْجَسَدِ: ٱلْكَنِيسَةِ. ٱلَّذِي هُوَ ٱلْبَدَاءَةُ، بِكْرٌ مِنَ ٱلْأَمْوَاتِ، لِكَيْ يَكُونَ هُوَ مُتَقَدِّمًا فِي كُلِّ شَيْءٍ. ١٨ 18
sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi. saye sa yad agriyo bhavet tadartha. m sa eva m. rtaanaa. m madhyaat prathamata utthito. agra"sca|
لِأَنَّهُ فِيهِ سُرَّ أَنْ يَحِلَّ كُلُّ ٱلْمِلْءِ، ١٩ 19
yata ii"svarasya k. rtsna. m puur. natva. m tamevaavaasayitu. m
وَأَنْ يُصَالِحَ بِهِ ٱلْكُلَّ لِنَفْسِهِ، عَامِلًا ٱلصُّلْحَ بِدَمِ صَلِيبِهِ، بِوَاسِطَتِهِ، سَوَاءٌ كَانَ: مَا عَلَى ٱلْأَرْضِ، أَمْ مَا فِي ٱلسَّمَاوَاتِ. ٢٠ 20
kru"se paatitena tasya raktena sandhi. m vidhaaya tenaiva svargamarttyasthitaani sarvvaa. ni svena saha sandhaapayitu nce"svare. naabhile. se|
وَأَنْتُمُ ٱلَّذِينَ كُنْتُمْ قَبْلًا أَجْنَبِيِّينَ وَأَعْدَاءً فِي ٱلْفِكْرِ، فِي ٱلْأَعْمَالِ ٱلشِّرِّيرَةِ، قَدْ صَالَحَكُمُ ٱلْآنَ ٢١ 21
puurvva. m duurasthaa du. skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya. m taan yu. smaan api sa idaanii. m tasya maa. msala"sariire mara. nena svena saha sandhaapitavaan|
فِي جِسْمِ بَشَرِيَّتِهِ بِٱلْمَوْتِ، لِيُحْضِرَكُمْ قِدِّيسِينَ وَبِلَا لَوْمٍ وَلَا شَكْوَى أَمَامَهُ، ٢٢ 22
yata. h sa svasammukhe pavitraan ni. skala"nkaan anindaniiyaa. m"sca yu. smaan sthaapayitum icchati|
إِنْ ثَبَتُّمْ عَلَى ٱلْإِيمَانِ، مُتَأَسِّسِينَ وَرَاسِخِينَ وَغَيْرَ مُنْتَقِلِينَ عَنْ رَجَاءِ ٱلْإِنْجِيلِ، ٱلَّذِي سَمِعْتُمُوهُ، ٱلْمَكْرُوزِ بِهِ فِي كُلِّ ٱلْخَلِيقَةِ ٱلَّتِي تَحْتَ ٱلسَّمَاءِ، ٱلَّذِي صِرْتُ أَنَا بُولُسَ خَادِمًا لَهُ. ٢٣ 23
kintvetadartha. m yu. smaabhi rbaddhamuulai. h susthirai"sca bhavitavyam, aakaa"sama. n.dalasyaadha. hsthitaanaa. m sarvvalokaanaa. m madhye ca ghu. syamaa. no ya. h susa. mvaado yu. smaabhira"sraavi tajjaataayaa. m pratyaa"saayaa. m yu. smaabhiracalai rbhavitavya. m|
ٱلَّذِي ٱلْآنَ أَفْرَحُ فِي آلَامِي لِأَجْلِكُمْ، وَأُكَمِّلُ نَقَائِصَ شَدَائِدِ ٱلْمَسِيحِ فِي جِسْمِي لِأَجْلِ جَسَدِهِ، ٱلَّذِي هُوَ ٱلْكَنِيسَةُ، ٢٤ 24
tasya susa. mvaadasyaika. h paricaarako yo. aha. m paula. h so. aham idaaniim aanandena yu. smadartha. m du. hkhaani sahe khrii. s.tasya kle"sabhogasya yo. m"so. apuur. nastameva tasya tano. h samite. h k. rte sva"sariire puurayaami ca|
ٱلَّتِي صِرْتُ أَنَا خَادِمًا لَهَا، حَسَبَ تَدْبِيرِ ٱللهِ ٱلْمُعْطَى لِي لِأَجْلِكُمْ، لِتَتْمِيمِ كَلِمَةِ ٱللهِ. ٢٥ 25
yata ii"svarasya mantra. nayaa yu. smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha. m tasyaa. h samite. h paricaarako. abhava. m|
ٱلسِّرِّ ٱلْمَكْتُومِ مُنْذُ ٱلدُّهُورِ وَمُنْذُ ٱلْأَجْيَالِ، لَكِنَّهُ ٱلْآنَ قَدْ أُظْهِرَ لِقِدِّيسِيهِ، (aiōn g165) ٢٦ 26
tat niguu. dha. m vaakya. m puurvvayuge. su puurvvapuru. sebhya. h pracchannam aasiit kintvidaanii. m tasya pavitralokaanaa. m sannidhau tena praakaa"syata| (aiōn g165)
ٱلَّذِينَ أَرَادَ ٱللهُ أَنْ يُعَرِّفَهُمْ مَا هُوَ غِنَى مَجْدِ هَذَا ٱلسِّرِّ فِي ٱلْأُمَمِ، ٱلَّذِي هُوَ ٱلْمَسِيحُ فِيكُمْ رَجَاءُ ٱلْمَجْدِ. ٢٧ 27
yato bhinnajaatiiyaanaa. m madhye tat niguu. dhavaakya. m kiid. rggauravanidhisambalita. m tat pavitralokaan j naapayitum ii"svaro. abhyala. sat| yu. smanmadhyavarttii khrii. s.ta eva sa nidhi rgairavaa"saabhuumi"sca|
ٱلَّذِي نُنَادِي بِهِ مُنْذِرِينَ كُلَّ إِنْسَانٍ، وَمُعَلِّمِينَ كُلَّ إِنْسَانٍ، بِكُلِّ حِكْمَةٍ، لِكَيْ نُحْضِرَ كُلَّ إِنْسَانٍ كَامِلًا فِي ٱلْمَسِيحِ يَسُوعَ. ٢٨ 28
tasmaad vaya. m tameva gho. sayanto yad ekaika. m maanava. m siddhiibhuuta. m khrii. s.te sthaapayema tadarthamekaika. m maanava. m prabodhayaama. h puur. naj naanena caikaika. m maanava. m upadi"saama. h|
ٱلْأَمْرُ ٱلَّذِي لِأَجْلِهِ أَتْعَبُ أَيْضًا مُجَاهِدًا، بِحَسَبِ عَمَلِهِ ٱلَّذِي يَعْمَلُ فِيَّ بِقُوَّةٍ. ٢٩ 29
etadartha. m tasya yaa "sakti. h prabalaruupe. na mama madhye prakaa"sate tayaaha. m yatamaana. h "sraabhyaami|

< كُولُوسِي 1 >