< ٢ بطرس 1 >

سِمْعَانُ بُطْرُسُ عَبْدُ يَسُوعَ ٱلْمَسِيحِ وَرَسُولُهُ، إِلَى ٱلَّذِينَ نَالُوا مَعَنَا إِيمَانًا ثَمِينًا مُسَاوِيًا لَنَا، بِبِرِّ إِلَهِنَا وَٱلْمُخَلِّصِ يَسُوعَ ٱلْمَسِيحِ: ١ 1
ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
لِتَكْثُرْ لَكُمُ ٱلنِّعْمَةُ وَٱلسَّلَامُ بِمَعْرِفَةِ ٱللهِ وَيَسُوعَ رَبِّنَا. ٢ 2
ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
كَمَا أَنَّ قُدْرَتَهُ ٱلْإِلَهِيَّةَ قَدْ وَهَبَتْ لَنَا كُلَّ مَا هُوَ لِلْحَيَاةِ وَٱلتَّقْوَى، بِمَعْرِفَةِ ٱلَّذِي دَعَانَا بِٱلْمَجْدِ وَٱلْفَضِيلَةِ، ٣ 3
jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
ٱللَّذَيْنِ بِهِمَا قَدْ وَهَبَ لَنَا ٱلْمَوَاعِيدَ ٱلْعُظْمَى وَٱلثَّمِينَةَ، لِكَيْ تَصِيرُوا بِهَا شُرَكَاءَ ٱلطَّبِيعَةِ ٱلْإِلَهِيَّةِ، هَارِبِينَ مِنَ ٱلْفَسَادِ ٱلَّذِي فِي ٱلْعَالَمِ بِٱلشَّهْوَةِ. ٤ 4
tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
وَلِهَذَا عَيْنِهِ -وَأَنْتُمْ بَاذِلُونَ كُلَّ ٱجْتِهَادٍ- قَدِّمُوا فِي إِيمَانِكُمْ فَضِيلَةً، وَفِي ٱلْفَضِيلَةِ مَعْرِفَةً، ٥ 5
tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
وَفِي ٱلْمَعْرِفَةِ تَعَفُّفًا، وَفِي ٱلتَّعَفُّفِ صَبْرًا، وَفِي ٱلصَّبْرِ تَقْوَى، ٦ 6
j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
وَفِي ٱلتَّقْوَى مَوَدَّةً أَخَوِيَّةً، وَفِي ٱلْمَوَدَّةِ ٱلْأَخَوِيَّةِ مَحَبَّةً. ٧ 7
ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
لِأَنَّ هَذِهِ إِذَا كَانَتْ فِيكُمْ وَكَثُرَتْ، تُصَيِّرُكُمْ لَا مُتَكَاسِلِينَ وَلَا غَيْرَ مُثْمِرِينَ لِمَعْرِفَةِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ. ٨ 8
etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
لِأَنَّ ٱلَّذِي لَيْسَ عِنْدَهُ هَذِهِ، هُوَ أَعْمَى قَصِيرُ ٱلْبَصَرِ، قَدْ نَسِيَ تَطْهِيرَ خَطَايَاهُ ٱلسَّالِفَةِ. ٩ 9
kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
لِذَلِكَ بِٱلْأَكْثَرِ ٱجْتَهِدُوا أَيُّهَا ٱلْإِخْوَةُ أَنْ تَجْعَلُوا دَعْوَتَكُمْ وَٱخْتِيَارَكُمْ ثَابِتَيْنِ. لِأَنَّكُمْ إِذَا فَعَلْتُمْ ذَلِكَ، لَنْ تَزِلُّوا أَبَدًا. ١٠ 10
tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
لِأَنَّهُ هَكَذَا يُقَدَّمُ لَكُمْ بِسِعَةٍ دُخُولٌ إِلَى مَلَكُوتِ رَبِّنَا وَمُخَلِّصِنَا يَسُوعَ ٱلْمَسِيحِ ٱلْأَبَدِيِّ. (aiōnios g166) ١١ 11
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios g166)
لِذَلِكَ لَا أُهْمِلُ أَنْ أُذَكِّرَكُمْ دَائِمًا بِهَذِهِ ٱلْأُمُورِ، وَإِنْ كُنْتُمْ عَالِمِينَ وَمُثَبَّتِينَ فِي ٱلْحَقِّ ٱلْحَاضِرِ. ١٢ 12
yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
وَلَكِنِّي أَحْسِبُهُ حَقًّا - مَا دُمْتُ فِي هَذَا ٱلْمَسْكَنِ- أَنْ أُنْهِضَكُمْ بِٱلتَّذْكِرَةِ، ١٣ 13
yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
عَالِمًا أَنَّ خَلْعَ مَسْكَنِي قَرِيبٌ، كَمَا أَعْلَنَ لِي رَبُّنَا يَسُوعُ ٱلْمَسِيحُ أَيْضًا. ١٤ 14
yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
فَأَجْتَهِدُ أَيْضًا أَنْ تَكُونُوا بَعْدَ خُرُوجِي، تَتَذَكَّرُونَ كُلَّ حِينٍ بِهَذِهِ ٱلْأُمُورِ. ١٥ 15
mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
لِأَنَّنَا لَمْ نَتْبَعْ خُرَافَاتٍ مُصَنَّعَةً، إِذْ عَرَّفْنَاكُمْ بِقُوَّةِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ وَمَجِيئِهِ، بَلْ قَدْ كُنَّا مُعَايِنِينَ عَظَمَتَهُ. ١٦ 16
yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
لِأَنَّهُ أَخَذَ مِنَ ٱللهِ ٱلْآبِ كَرَامَةً وَمَجْدًا، إِذْ أَقْبَلَ عَلَيْهِ صَوْتٌ كَهَذَا مِنَ ٱلْمَجْدِ ٱلْأَسْنَى: «هَذَا هُوَ ٱبْنِي ٱلْحَبِيبُ ٱلَّذِي أَنَا سُرِرْتُ بِهِ». ١٧ 17
yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
وَنَحْنُ سَمِعْنَا هَذَا ٱلصَّوْتَ مُقْبِلًا مِنَ ٱلسَّمَاءِ، إِذْ كُنَّا مَعَهُ فِي ٱلْجَبَلِ ٱلْمُقَدَّسِ. ١٨ 18
svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
وَعِنْدَنَا ٱلْكَلِمَةُ ٱلنَّبَوِيَّةُ، وَهِيَ أَثْبَتُ، ٱلَّتِي تَفْعَلُونَ حَسَنًا إِنِ ٱنْتَبَهْتُمْ إِلَيْهَا، كَمَا إِلَى سِرَاجٍ مُنِيرٍ فِي مَوْضِعٍ مُظْلِمٍ، إِلَى أَنْ يَنْفَجِرَ ٱلنَّهَارُ، وَيَطْلَعَ كَوْكَبُ ٱلصُّبْحِ فِي قُلُوبِكُمْ، ١٩ 19
aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
عَالِمِينَ هَذَا أَوَّلًا: أَنَّ كُلَّ نُبُوَّةِ ٱلْكِتَابِ لَيْسَتْ مِنْ تَفْسِيرٍ خَاصٍّ. ٢٠ 20
"saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
لِأَنَّهُ لَمْ تَأْتِ نُبُوَّةٌ قَطُّ بِمَشِيئَةِ إِنْسَانٍ، بَلْ تَكَلَّمَ أُنَاسُ ٱللهِ ٱلْقِدِّيسُونَ مَسُوقِينَ مِنَ ٱلرُّوحِ ٱلْقُدُسِ. ٢١ 21
yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|

< ٢ بطرس 1 >