< ٢ كورنثوس 5 >

لِأَنَّنَا نَعْلَمُ أَنَّهُ إِنْ نُقِضَ بَيْتُ خَيْمَتِنَا ٱلْأَرْضِيُّ، فَلَنَا فِي ٱلسَّمَاوَاتِ بِنَاءٌ مِنَ ٱللهِ، بَيْتٌ غَيْرُ مَصْنُوعٍ بِيَدٍ، أَبَدِيٌّ. (aiōnios g166) ١ 1
aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166)
فَإِنَّنَا فِي هَذِهِ أَيْضًا نَئِنُّ مُشْتَاقِينَ إِلَى أَنْ نَلْبَسَ فَوْقَهَا مَسْكَنَنَا ٱلَّذِي مِنَ ٱلسَّمَاءِ. ٢ 2
yato hetoretasmin ve"smani ti. s.thanto vaya. m ta. m svargiiya. m vaasa. m paridhaatum aakaa"nk. syamaa. naa ni. h"svasaama. h|
وَإِنْ كُنَّا لَابِسِينَ لَا نُوجَدُ عُرَاةً. ٣ 3
tathaapiidaaniimapi vaya. m tena na nagnaa. h kintu parihitavasanaa manyaamahe|
فَإِنَّنَا نَحْنُ ٱلَّذِينَ فِي ٱلْخَيْمَةِ نَئِنُّ مُثْقَلِينَ، إِذْ لَسْنَا نُرِيدُ أَنْ نَخْلَعَهَا بَلْ أَنْ نَلْبَسَ فَوْقَهَا، لِكَيْ يُبْتَلَعَ ٱلْمَائِتُ مِنَ ٱلْحَيَاةِ. ٤ 4
etasmin duu. sye ti. s.thanato vaya. m kli"syamaanaa ni. h"svasaama. h, yato vaya. m vaasa. m tyaktum icchaamastannahi kintu ta. m dvitiiya. m vaasa. m paridhaatum icchaama. h, yatastathaa k. rte jiivanena martya. m grasi. syate|
وَلَكِنَّ ٱلَّذِي صَنَعَنَا لِهَذَا عَيْنِهِ هُوَ ٱللهُ، ٱلَّذِي أَعْطَانَا أَيْضًا عَرْبُونَ ٱلرُّوحِ. ٥ 5
etadartha. m vaya. m yena s. r.s. taa. h sa ii"svara eva sa caasmabhya. m satya"nkaarasya pa. nasvaruupam aatmaana. m dattavaan|
فَإِذًا نَحْنُ وَاثِقُونَ كُلَّ حِينٍ وَعَالِمُونَ أَنَّنَا وَنَحْنُ مُسْتَوْطِنُونَ فِي ٱلْجَسَدِ، فَنَحْنُ مُتَغَرِّبُونَ عَنِ ٱلرَّبِّ. ٦ 6
ataeva vaya. m sarvvadotsukaa bhavaama. h ki nca "sariire yaavad asmaabhi rnyu. syate taavat prabhuto duure pro. syata iti jaaniima. h,
لِأَنَّنَا بِٱلْإِيمَانِ نَسْلُكُ لَا بِٱلْعِيَانِ. ٧ 7
yato vaya. m d. r.s. timaarge na caraama. h kintu vi"svaasamaarge|
فَنَثِقُ وَنُسَرُّ بِٱلْأَوْلَى أَنْ نَتَغَرَّبَ عَنِ ٱلْجَسَدِ وَنَسْتَوْطِنَ عِنْدَ ٱلرَّبِّ. ٨ 8
apara nca "sariiraad duure pravastu. m prabho. h sannidhau nivastu ncaakaa"nk. syamaa. naa utsukaa bhavaama. h|
لِذَلِكَ نَحْتَرِصُ أَيْضًا -مُسْتَوْطِنِينَ كُنَّا أَوْ مُتَغَرِّبِينَ- أَنْ نَكُونَ مَرْضِيِّينَ عِنْدَهُ. ٩ 9
tasmaadeva kaara. naad vaya. m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu. m yataamahe|
لِأَنَّهُ لَابُدَّ أَنَّنَا جَمِيعًا نُظْهَرُ أَمَامَ كُرْسِيِّ ٱلْمَسِيحِ، لِيَنَالَ كُلُّ وَاحِدٍ مَا كَانَ بِٱلْجَسَدِ بِحَسَبِ مَا صَنَعَ، خَيْرًا كَانَ أَمْ شَرًّا. ١٠ 10
yasmaat "sariiraavasthaayaam ekaikena k. rtaanaa. m karmma. naa. m "subhaa"subhaphalapraaptaye sarvvaismaabhi. h khrii. s.tasya vicaaraasanasammukha upasthaatavya. m|
فَإِذْ نَحْنُ عَالِمُونَ مَخَافَةَ ٱلرَّبِّ نُقْنِعُ ٱلنَّاسَ. وَأَمَّا ٱللهُ فَقَدْ صِرْنَا ظَاهِرِينَ لَهُ، وَأَرْجُو أَنَّنَا قَدْ صِرْنَا ظَاهِرِينَ فِي ضَمَائِرِكُمْ أَيْضًا. ١١ 11
ataeva prabho rbhayaanakatva. m vij naaya vaya. m manujaan anunayaama. h ki nce"svarasya gocare saprakaa"saa bhavaama. h, yu. smaaka. m sa. mvedagocare. api saprakaa"saa bhavaama ityaa"sa. msaamahe|
لِأَنَّنَا لَسْنَا نَمْدَحُ أَنْفُسَنَا أَيْضًا لَدَيْكُمْ، بَلْ نُعْطِيكُمْ فُرْصَةً لِلِٱفْتِخَارِ مِنْ جِهَتِنَا، لِيَكُونَ لَكُمْ جَوَابٌ عَلَى ٱلَّذِينَ يَفْتَخِرُونَ بِٱلْوَجْهِ لَا بِٱلْقَلْبِ. ١٢ 12
anena vaya. m yu. smaaka. m sannidhau puna. h svaan pra"sa. msaama iti nahi kintu ye mano vinaa mukhai. h "slaaghante tebhya. h pratyuttaradaanaaya yuuya. m yathaasmaabhi. h "slaaghitu. m "saknutha taad. r"sam upaaya. m yu. smabhya. m vitaraama. h|
لِأَنَّنَا إِنْ صِرْنَا مُخْتَلِّينَ فَلِلهِ، أَوْ كُنَّا عَاقِلِينَ فَلَكُمْ. ١٣ 13
yadi vaya. m hataj naanaa bhavaamastarhi tad ii"svaraarthaka. m yadi ca saj naanaa bhavaamastarhi tad yu. smadarthaka. m|
لِأَنَّ مَحَبَّةَ ٱلْمَسِيحِ تَحْصُرُنَا. إِذْ نَحْنُ نَحْسِبُ هَذَا: أَنَّهُ إِنْ كَانَ وَاحِدٌ قَدْ مَاتَ لِأَجْلِ ٱلْجَمِيعِ، فَٱلْجَمِيعُ إِذًا مَاتُوا. ١٤ 14
vaya. m khrii. s.tasya premnaa samaak. r.syaamahe yata. h sarvve. saa. m vinimayena yadyeko jano. amriyata tarhi te sarvve m. rtaa ityaasmaabhi rbudhyate|
وَهُوَ مَاتَ لِأَجْلِ ٱلْجَمِيعِ كَيْ يَعِيشَ ٱلْأَحْيَاءُ فِيمَا بَعْدُ لَا لِأَنْفُسِهِمْ، بَلْ لِلَّذِي مَاتَ لِأَجْلِهِمْ وَقَامَ. ١٥ 15
apara nca ye jiivanti te yat svaartha. m na jiivanti kintu te. saa. m k. rte yo jano m. rta. h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve. saa. m k. rte m. rtavaan|
إِذًا نَحْنُ مِنَ ٱلْآنَ لَا نَعْرِفُ أَحَدًا حَسَبَ ٱلْجَسَدِ. وَإِنْ كُنَّا قَدْ عَرَفْنَا ٱلْمَسِيحَ حَسَبَ ٱلْجَسَدِ، لَكِنِ ٱلْآنَ لَا نَعْرِفُهُ بَعْدُ. ١٦ 16
ato hetorita. h para. m ko. apyasmaabhi rjaatito na pratij naatavya. h|yadyapi puurvva. m khrii. s.to jaatito. asmaabhi. h pratij naatastathaapiidaanii. m jaatita. h puna rna pratij naayate|
إِذًا إِنْ كَانَ أَحَدٌ فِي ٱلْمَسِيحِ فَهُوَ خَلِيقَةٌ جَدِيدَةٌ: ٱلْأَشْيَاءُ ٱلْعَتِيقَةُ قَدْ مَضَتْ، هُوَذَا ٱلْكُلُّ قَدْ صَارَ جَدِيدًا. ١٧ 17
kenacit khrii. s.ta aa"srite nuutanaa s. r.s. ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|
وَلَكِنَّ ٱلْكُلَّ مِنَ ٱللهِ، ٱلَّذِي صَالَحَنَا لِنَفْسِهِ بِيَسُوعَ ٱلْمَسِيحِ، وَأَعْطَانَا خِدْمَةَ ٱلْمُصَالَحَةِ، ١٨ 18
sarvva ncaitad ii"svarasya karmma yato yii"sukhrii. s.tena sa evaasmaan svena saarddha. m sa. mhitavaan sandhaanasambandhiiyaa. m paricaryyaam asmaasu samarpitavaa. m"sca|
أَيْ إِنَّ ٱللهَ كَانَ فِي ٱلْمَسِيحِ مُصَالِحًا ٱلْعَالَمَ لِنَفْسِهِ، غَيْرَ حَاسِبٍ لَهُمْ خَطَايَاهُمْ، وَوَاضِعًا فِينَا كَلِمَةَ ٱلْمُصَالَحَةِ. ١٩ 19
yata. h ii"svara. h khrii. s.tam adhi. s.thaaya jagato janaanaam aagaa. msi te. saam. r.namiva na ga. nayan svena saarddha. m taan sa. mhitavaan sandhivaarttaam asmaasu samarpitavaa. m"sca|
إِذًا نَسْعَى كَسُفَرَاءَ عَنِ ٱلْمَسِيحِ، كَأَنَّ ٱللهَ يَعِظُ بِنَا. نَطْلُبُ عَنِ ٱلْمَسِيحِ: تَصَالَحُوا مَعَ ٱللهِ. ٢٠ 20
ato vaya. m khrii. s.tasya vinimayena dautya. m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu. smaan yaayaacyate tata. h khrii. s.tasya vinimayena vaya. m yu. smaan praarthayaamahe yuuyamii"svare. na sandhatta|
لِأَنَّهُ جَعَلَ ٱلَّذِي لَمْ يَعْرِفْ خَطِيَّةً، خَطِيَّةً لِأَجْلِنَا، لِنَصِيرَ نَحْنُ بِرَّ ٱللهِ فِيهِ. ٢١ 21
yato vaya. m tena yad ii"svariiyapu. nya. m bhavaamastadartha. m paapena saha yasya j naateya. m naasiit sa eva tenaasmaaka. m vinimayena paapa. h k. rta. h|

< ٢ كورنثوس 5 >