< ١ تيموثاوس 2 >

فَأَطْلُبُ أَوَّلَ كُلِّ شَيْءٍ، أَنْ تُقَامَ طَلِبَاتٌ وَصَلَوَاتٌ وَٱبْتِهَالَاتٌ وَتَشَكُّرَاتٌ لِأَجْلِ جَمِيعِ ٱلنَّاسِ، ١ 1
mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ,
لِأَجْلِ ٱلْمُلُوكِ وَجَمِيعِ ٱلَّذِينَ هُمْ فِي مَنْصِبٍ، لِكَيْ نَقْضِيَ حَيَاةً مُطْمَئِنَّةً هَادِئَةً فِي كُلِّ تَقْوَى وَوَقَارٍ، ٢ 2
sarvvēṣāṁ mānavānāṁ kr̥tē viśēṣatō vayaṁ yat śāntatvēna nirvvirōdhatvēna cēścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nr̥patīnām uccapadasthānāñca kr̥tē tē karttavyāḥ|
لِأَنَّ هَذَا حَسَنٌ وَمَقْبُولٌ لَدَى مُخَلِّصِنَا ٱللهِ، ٣ 3
yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati,
ٱلَّذِي يُرِيدُ أَنَّ جَمِيعَ ٱلنَّاسِ يَخْلُصُونَ، وَإِلَى مَعْرِفَةِ ٱلْحَقِّ يُقْبِلُونَ. ٤ 4
sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati|
لِأَنَّهُ يُوجَدُ إِلَهٌ وَاحِدٌ وَوَسِيطٌ وَاحِدٌ بَيْنَ ٱللهِ وَٱلنَّاسِ: ٱلْإِنْسَانُ يَسُوعُ ٱلْمَسِيحُ، ٥ 5
yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ
ٱلَّذِي بَذَلَ نَفْسَهُ فِدْيَةً لِأَجْلِ ٱلْجَمِيعِ، ٱلشَّهَادَةُ فِي أَوْقَاتِهَا ٱلْخَاصَّةِ، ٦ 6
sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ,
ٱلَّتِي جُعِلْتُ أَنَا لَهَا كَارِزًا وَرَسُولًا. اَلْحَقَّ أَقُولُ فِي ٱلْمَسِيحِ وَلَا أَكْذِبُ، مُعَلِّمًا لِلْأُمَمِ فِي ٱلْإِيمَانِ وَٱلْحَقِّ. ٧ 7
tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|
فَأُرِيدُ أَنْ يُصَلِّيَ ٱلرِّجَالُ فِي كُلِّ مَكَانٍ، رَافِعِينَ أَيَادِيَ طَاهِرَةً، بِدُونِ غَضَبٍ وَلَا جِدَالٍ. ٨ 8
atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ|
وَكَذَلِكَ أَنَّ ٱلنِّسَاءَ يُزَيِّنَّ ذَوَاتِهِنَّ بِلِبَاسِ ٱلْحِشْمَةِ، مَعَ وَرَعٍ وَتَعَقُّلٍ، لَا بِضَفَائِرَ أَوْ ذَهَبٍ أَوْ لَآلِئَ أَوْ مَلَابِسَ كَثِيرَةِ ٱلثَّمَنِ، ٩ 9
tadvat nāryyō'pi salajjāḥ saṁyatamanasaśca satyō yōgyamācchādanaṁ paridadhatu kiñca kēśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
بَلْ كَمَا يَلِيقُ بِنِسَاءٍ مُتَعَاهِدَاتٍ بِتَقْوَى ٱللهِ بِأَعْمَالٍ صَالِحَةٍ. ١٠ 10
svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
لِتَتَعَلَّمِ ٱلْمَرْأَةُ بِسُكُوتٍ فِي كُلِّ خُضُوعٍ. ١١ 11
nārī sampūrṇavinītatvēna nirvirōdhaṁ śikṣatāṁ|
وَلَكِنْ لَسْتُ آذَنُ لِلْمَرْأَةِ أَنْ تُعَلِّمَ وَلَا تَتَسَلَّطَ عَلَى ٱلرَّجُلِ، بَلْ تَكُونُ فِي سُكُوتٍ، ١٢ 12
nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirōdhatvam ācaritavyaṁ|
لِأَنَّ آدَمَ جُبِلَ أَوَّلًا ثُمَّ حَوَّاءُ، ١٣ 13
yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sr̥ṣṭi rbabhūva|
وَآدَمُ لَمْ يُغْوَ، لَكِنَّ ٱلْمَرْأَةَ أُغْوِيَتْ فَحَصَلَتْ فِي ٱلتَّعَدِّي. ١٤ 14
kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
وَلَكِنَّهَا سَتَخْلُصُ بِوِلَادَةِ ٱلْأَوْلَادِ، إِنْ ثَبَتْنَ فِي ٱلْإِيمَانِ وَٱلْمَحَبَّةِ وَٱلْقَدَاسَةِ مَعَ ٱلتَّعَقُّلِ. ١٥ 15
tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|

< ١ تيموثاوس 2 >