< ١ كورنثوس 4 >

هَكَذَا فَلْيَحْسِبْنَا ٱلْإِنْسَانُ كَخُدَّامِ ٱلْمَسِيحِ، وَوُكَلَاءِ سَرَائِرِ ٱللهِ، ١ 1
lokā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|
ثُمَّ يُسْأَلُ فِي ٱلْوُكَلَاءِ لِكَيْ يُوجَدَ ٱلْإِنْسَانُ أَمِينًا. ٢ 2
kiñca dhanādhyakṣeṇa viśvasanīyena bhavitavyametadeva lokai ryācyate|
وَأَمَّا أَنَا فَأَقَلُّ شَيْءٍ عِنْدِي أَنْ يُحْكَمَ فِيَّ مِنْكُمْ، أَوْ مِنْ يَوْمِ بَشَرٍ. بَلْ لَسْتُ أَحْكُمُ فِي نَفْسِي أَيْضًا. ٣ 3
ato vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyate 'hamapyātmānaṁ na vicārayāmi|
فَإِنِّي لَسْتُ أَشْعُرُ بِشَيْءٍ فِي ذَاتِي. لَكِنَّنِي لَسْتُ بِذَلِكَ مُبَرَّرًا. وَلَكِنَّ ٱلَّذِي يَحْكُمُ فِيَّ هُوَ ٱلرَّبُّ. ٤ 4
mayā kimapyaparāddhamityahaṁ na vedmi kintvetena mama niraparādhatvaṁ na niścīyate prabhureva mama vicārayitāsti|
إِذًا لَا تَحْكُمُوا فِي شَيْءٍ قَبْلَ ٱلْوَقْتِ، حَتَّى يَأْتِيَ ٱلرَّبُّ ٱلَّذِي سَيُنِيرُ خَفَايَا ٱلظَّلَامِ وَيُظْهِرُ آرَاءَ ٱلْقُلُوبِ. وَحِينَئِذٍ يَكُونُ ٱلْمَدْحُ لِكُلِّ وَاحِدٍ مِنَ ٱللهِ. ٥ 5
ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|
فَهَذَا أَيُّهَا ٱلْإِخْوَةُ حَوَّلْتُهُ تَشْبِيهًا إِلَى نَفْسِي وَإِلَى أَبُلُّوسَ مِنْ أَجْلِكُمْ، لِكَيْ تَتَعَلَّمُوا فِينَا: «أَنْ لَا تَفْتَكِرُوا فَوْقَ مَا هُوَ مَكْتُوبٌ»، كَيْ لَا يَنْتَفِخَ أَحَدٌ لِأَجْلِ ٱلْوَاحِدِ عَلَى ٱلْآخَرِ. ٦ 6
he bhrātaraḥ sarvvāṇyetāni mayātmānam āpallavañcoddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikena vaiparītyād apareṇa na ślāghiṣyadhba etādṛśīṁ śikṣāmāvayordṛṣṭāntāt lapsyadhve|
لِأَنَّهُ مَنْ يُمَيِّزُكَ؟ وَأَيُّ شَيْءٍ لَكَ لَمْ تَأْخُذْهُ؟ وَإِنْ كُنْتَ قَدْ أَخَذْتَ، فَلِمَاذَا تَفْتَخِرُ كَأَنَّكَ لَمْ تَأْخُذْ؟ ٧ 7
aparāt kastvāṁ viśeṣayati? tubhyaṁ yanna datta tādṛśaṁ kiṁ dhārayasi? adatteneva dattena vastunā kutaḥ ślāghase?
إِنَّكُمْ قَدْ شَبِعْتُمْ! قَدِ ٱسْتَغْنَيْتُمْ! مَلَكْتُمْ بِدُونِنَا! وَلَيْتَكُمْ مَلَكْتُمْ لِنَمْلِكَ نَحْنُ أَيْضًا مَعَكُمْ! ٨ 8
idānīmeva yūyaṁ kiṁ tṛptā labdhadhanā vā? asmāsvavidyamāneṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastena yuṣmābhiḥ saha vayamapi rājyāṁśino bhaviṣyāmaḥ|
فَإِنِّي أَرَى أَنَّ ٱللهَ أَبْرَزَنَا نَحْنُ ٱلرُّسُلَ آخِرِينَ، كَأَنَّنَا مَحْكُومٌ عَلَيْنَا بِٱلْمَوْتِ. لِأَنَّنَا صِرْنَا مَنْظَرًا لِلْعَالَمِ، لِلْمَلَائِكَةِ وَٱلنَّاسِ. ٩ 9
preritā vayaṁ śeṣā hantavyāśceveśvareṇa nidarśitāḥ| yato vayaṁ sarvvalokānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|
نَحْنُ جُهَّالٌ مِنْ أَجْلِ ٱلْمَسِيحِ، وَأَمَّا أَنْتُمْ فَحُكَمَاءُ فِي ٱلْمَسِيحِ! نَحْنُ ضُعَفَاءُ، وَأَمَّا أَنْتُمْ فَأَقْوِيَاءُ! أَنْتُمْ مُكَرَّمُونَ، وَأَمَّا نَحْنُ فَبِلَا كَرَامَةٍ! ١٠ 10
khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|
إِلَى هَذِهِ ٱلسَّاعَةِ نَجُوعُ وَنَعْطَشُ وَنَعْرَى وَنُلْكَمُ وَلَيْسَ لَنَا إِقَامَةٌ، ١١ 11
vayamadyāpi kṣudhārttāstṛṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ
وَنَتْعَبُ عَامِلِينَ بِأَيْدِينَا. نُشْتَمُ فَنُبَارِكُ. نُضْطَهَدُ فَنَحْتَمِلُ. ١٢ 12
karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|
يُفْتَرَى عَلَيْنَا فَنَعِظُ. صِرْنَا كَأَقْذَارِ ٱلْعَالَمِ وَوَسَخِ كُلِّ شَيْءٍ إِلَى ٱلْآنَ. ١٣ 13
vayamadyāpi jagataḥ sammārjanīyogyā avakarā iva sarvvai rmanyāmahe|
لَيْسَ لِكَيْ أُخَجِّلَكُمْ أَكْتُبُ بِهَذَا، بَلْ كَأَوْلَادِي ٱلْأَحِبَّاءِ أُنْذِرُكُمْ. ١٤ 14
yuṣmān trapayitumahametāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabodhayāmi|
لِأَنَّهُ وَإِنْ كَانَ لَكُمْ رَبَوَاتٌ مِنَ ٱلْمُرْشِدِينَ فِي ٱلْمَسِيحِ، لَكِنْ لَيْسَ آبَاءٌ كَثِيرُونَ. لِأَنِّي أَنَا وَلَدْتُكُمْ فِي ٱلْمَسِيحِ يَسُوعَ بِٱلْإِنْجِيلِ. ١٥ 15
yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|
فَأَطْلُبُ إِلَيْكُمْ أَنْ تَكُونُوا مُتَمَثِّلِينَ بِي. ١٦ 16
ato yuṣmān vinaye'haṁ yūyaṁ madanugāmino bhavata|
لِذَلِكَ أَرْسَلْتُ إِلَيْكُمْ تِيمُوثَاوُسَ، ٱلَّذِي هُوَ ٱبْنِي ٱلْحَبِيبُ وَٱلْأَمِينُ فِي ٱلرَّبِّ، ٱلَّذِي يُذَكِّرُكُمْ بِطُرُقِي فِي ٱلْمَسِيحِ كَمَا أُعَلِّمُ فِي كُلِّ مَكَانٍ، فِي كُلِّ كَنِيسَةٍ. ١٧ 17
ityarthaṁ sarvveṣu dharmmasamājeṣu sarvvatra khrīṣṭadharmmayogyā ye vidhayo mayopadiśyante tān yo yuṣmān smārayiṣyatyevambhūtaṁ prabhoḥ kṛte priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ preṣitavānahaṁ|
فَٱنْتَفَخَ قَوْمٌ كَأَنِّي لَسْتُ آتِيًا إِلَيْكُمْ. ١٨ 18
aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyanto lokā garvvanti|
وَلَكِنِّي سَآتِي إِلَيْكُمْ سَرِيعًا إِنْ شَاءَ ٱلرَّبُّ، فَسَأَعْرِفُ لَيْسَ كَلَامَ ٱلَّذِينَ ٱنْتَفَخُوا بَلْ قُوَّتَهُمْ. ١٩ 19
kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|
لِأَنَّ مَلَكُوتَ ٱللهِ لَيْسَ بِكَلَامٍ، بَلْ بِقُوَّةٍ. ٢٠ 20
yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ|
مَاذَا تُرِيدُونَ؟ أَبِعَصًا آتِي إِلَيْكُمْ أَمْ بِٱلْمَحَبَّةِ وَرُوحِ ٱلْوَدَاعَةِ؟ ٢١ 21
yuṣmākaṁ kā vāñchā? yuṣmatsamīpe mayā kiṁ daṇḍapāṇinā gantavyamuta premanamratātmayuktena vā?

< ١ كورنثوس 4 >