< Roma 9 >

1 Ndin bellu kidegen nan nya Kirsti, na in bellẹ kinuba, ulamiri nighe in tayi iyizi nba nan nya Nruhu Kutellẹ ulau.
ahaM kAJcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyameva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana etat sAkSyaM dadAti|
2 Indi nin liburi lisire kang nin konu in salin shizunu nan nya kibinayi nighe.
mamAntaratizayaduHkhaM nirantaraM khedazca
3 Nafo meng litinighe in yita nin su in ti litini unu in nana kitin kirsti bara nuana ning, likura ning nya kidowo.
tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAnto bhavitum aiccham|
4 Inun na idi Israila. Idi nin seru, nin zazunu, nin nisilin, nin liru Kutellẹ, a likawali.
yatasta isrAyelasya vaMzA api ca dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratijJAH pitRpuruSagaNazcaiteSu sarvveSu teSAm adhikAro'sti|
5 Inighari nin na chiff nburnu minere Kirsti na dak nin toltinu nan nya kidowo- Kirsti na amerẹ kitenen vat nimon, unan nmari Kutellẹ sa lingan. Usonani. (aiōn g165)
tat kevalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda Izvaro yaH khrISTaH so'pi zArIrikasambandhena teSAM vaMzasambhavaH| (aiōn g165)
6 Na uwaso nafo likawali Kutellẹ nso hem. Bara na kogha na adi in Israila kidegen nere kunan Israila.
Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMze ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|
7 Na tutung vat kuwunun Ibrahimari di nonọ me ba. Kiti litin Ishaku timaso likura.
aparam ibrAhImo vaMze jAtA api sarvve tasyaiva santAnA na bhavanti kintu ishAko nAmnA tava vaMzo vikhyAto bhaviSyati|
8 Usọ, nonọ na kidowo na nonọ Kutellẹri ba. Uso nonọ likawali inugherẹ idin batuzani nonọ likure.
arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta evezvarasya santAnA na bhavanti kintu pratizravaNAd ye jAyante taevezvaravaMzo gaNyate|
9 Bara ulẹ ulirẹ unalikawali ari: '' Nin ko kubẹ nma dak, nmani Saratu ku gọnọ.''
yatastatpratizrute rvAkyametat, etAdRze samaye 'haM punarAgamiSyAmi tatpUrvvaM sArAyAH putra eko janiSyate|
10 Na ulelẹ chas ba, kimalin Rabika wanin nit uwasamme, uchiff bite Ishakuw-
aparamapi vadAmi svamano'bhilASata IzvareNa yannirUpitaM tat karmmato nahi kintvAhvayitu rjAtametad yathA siddhyati
11 na iwadi isa mara nonọ ba, ana isa ta imoimon i, hine sa inanzang ba, inan woro ukpilizu kibinayi Kutellẹ inbelen nferu me nan so nani, na bara kata kidowo ba, unuzu kitin nlẹ na ana yichila.
tadarthaM ribkAnAmikayA yoSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhe dhRte tasyAH santAnayoH prasavAt pUrvvaM kiJca tayoH zubhAzubhakarmmaNaH karaNAt pUrvvaM
12 Iwa taba ubelinghe, ''Ukune mani ubenẹ tikunẹ.''
tAM pratIdaM vAkyam uktaM, jyeSThaH kaniSThaM seviSyate,
13 Udi nafo na iyerte di, ''Yakub adi kibinayi nin Isuwa inari amẹ.''
yathA likhitam Aste, tathApyeSAvi na prItvA yAkUbi prItavAn ahaM|
14 Iyari timabellu? Kutellẹ dini dinongha? Na nani wa yitaba. Bara awa bellin Musa ku au,
tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|
15 “Nma dursu ujinkai kitilẹ na indi nin jinkai, Nkunekune kitilẹ na indi nin nkunekune”.
yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamevAnugRhlAmi, yaJca dayitum icchAmi tameva daye|
16 Bara nani, na ule na ana kibinayi ariba, a na ulẹ na asu uchumari ba, bara Kutellẹ ari ulẹ na adurso ujinkai.
ataevecchatA yatamAnena vA mAnavena tanna sAdhyate dayAkAriNezvareNaiva sAdhyate|
17 Uliru Kutellẹ w bellin Firauna ku, Bara ma manufẹ rẹ ina fiyafi, innanse indurso likara nighe litife, Lisa nighe nan se upiru kowe nan nya inyẹ.
phirauNi zAstre likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayituJca tvAM sthApitavAn|
18 Bara nani, a dinij jinkai kitile na ata usu, kitin le na ata usu tutun ataghe gbas.
ataH sa yam anugrahItum icchati tamevAnugRhlAti, yaJca nigrahItum icchati taM nigRhlAti|
19 Uma belli nenge, ''Iyarin ta udin pizuru anit nin kulapi? Ghari wasa asu umusu nighe?
yadi vadasi tarhi sa doSaM kuto gRhlAti? tadIyecchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyate?
20 Kai unit, saka uyenu, fe ghari na uma kpanu Kutellẹ? Tiwin to na ina ke ma bellu unan kewe, ''Iyari ta una keyi nenẹ?''
he Izvarasya pratipakSa martya tvaM kaH? etAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTre kiM kathayiSyati?
21 Ani na unan ke na melenghe wasa akoso tiwin ti shife to ake kumeleng kuchine mun, to tutun a ke nkon 'mun nanzang?
ekasmAn mRtpiNDAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?
22 Andi Kutellẹ, dinin su adurso tinanayi me, akuru ati iyene likarame, awunno kubi nin shew kibinayi me, bara anan da wese anan mizunu tinanayi nibinayi mine.
IzvaraH kopaM prakAzayituM nijazaktiM jJApayituJcecchan yadi vinAzasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;
23 Bara tinan yinnọ mgbardang nkune kune kibinayime liti nalẹ na inin dinin kune kune, ale nawa achiu bara a ghanti nani.
aparaJca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kevalayihUdinAM nahi bhinnadezinAmapi madhyAd
24 umunu arikẹ wang, nya nalẹ na ana yichila, na nan nya nayahudawa chasba, umunu ingisin tilem tileme vat.
asmAniva tAnyAhvayati tatra tava kiM?
25 Tutun nafo ubellu me in Hosea: “Nma yichilu anit nin alẹ na iwadi anit nin ba, nin nalẹ na indi kauna, bara na inwadi kauna mine uworsuba.
hozeyagranthe yathA likhitam Aste, yo loko mama nAsIt taM vadiSyAmi madIyakaM| yA jAti rme'priyA cAsIt tAM vadiSyAmyahaM priyAM|
26 Tutun umanin so nenge, kiti ka na iwa yertin na anu anit nighari ba, nene ima yichimunu nọnọ Kutellẹ lai.''
yUyaM madIyalokA na yatreti vAkyamaucyata| amarezasya santAnA iti khyAsyanti tatra te|
27 Ishaya wa su kuchulu bara nonọn Israila, ''Andi ingbardang in nonọ Israila masin licicin kurawa, ingisinghari mase utuchu.
isrAyelIyalokeSu yizAyiyo'pi vAcametAM prAcArayat, isrAyelIyavaMzAnAM yA saMkhyA sA tu nizcitaM| samudrasikatAsaMkhyAsamAnA yadi jAyate| tathApi kevalaM lokairalpaistrANaM vrajiSyate|
28 Bara Chikilari ma su kata nin lirume nan nya iyi ulelẹ vat na nin molu kubiba.
yato nyAyena svaM karmma parezaH sAdhayiSyati| deze saeva saMkSepAnnijaM karmma kariSyati|
29 Nafo ubellu Ishaya na awa bellin mun. “lndafo na Ugo Kutellẹ wa sun nari ingisin nisudu ba, tiwaso nafo Usodom, tutun tiwa lawu masin Ugomorah
yizAyiyo'paramapi kathayAmAsa, sainyAdhyakSaparezena cet kiJcinnodaziSyata| tadA vayaM sidomevAbhaviSyAma vinizcitaM| yadvA vayam amorAyA agamiSyAma tulyatAM|
30 Iyari tiba ku tibellin? Awurmi na iwadi anan fiu Kutellẹ ba, nene iso anan fiu Kutellẹ bara uyinnu sa uyenu.
tarhi vayaM kiM vakSyAmaH? itaradezIyA lokA api puNyArtham ayatamAnA vizvAsena puNyam alabhanta;
31 Inun Israila na iwa dofin ushara nin fiu Kutellẹ, na iwa duru igan i. nin ba.
kintvisrAyellokA vyavasthApAlanena puNyArthaM yatamAnAstan nAlabhanta|
32 Iyang wantin? Bara na iwa pizuru nin yinnu sa uyenuba, iwa piziru nin kata kidowo inani wa tirọ litala intirzu.
tasya kiM kAraNaM? te vizvAsena nahi kintu vyavasthAyAH kriyayA ceSTitvA tasmin skhalanajanake pASANe pAdaskhalanaM prAptAH|
33 Nafo na ina yertin, ''yenen in na nonko kutala in tirzu nan nyan Zion a kupara kulapi. Ule na ayinna mun na ama lanzu inchin ba.''
likhitaM yAdRzam Aste, pazya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAraJca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa jano na trapiSyate|

< Roma 9 >