< Roma 7 >

1 Sana iyiru ba linuana [in din liru nin na nit ale na yiru uduka] bara uduka din dortu nin nit nan nya na yirin in lai me?
हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?
2 Ame uwani ni luma a terin nin lesse nan nya nisilin niluma ywase ulesse nnku, abuntu nannya ni silin ni luma.
यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
3 Bara nan, nan nya kubi ko na ulsse di nin lai asa anuzu asu iluma nin mong ima yichi ghe ukilak. Asa ulesse nku anuzu ni silin nilumea na du ikilaki asa su ilumama nin mong uni.
एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
4 Bara nanere nwa na nin i wa ti munu anan kul bar uduka nan nyan Kirst, bara ina dofuzonu ligowe nin nin nat, bara ame, naiwafiya ghe nan nya nan ku, bara bara nan macha nono fiu Kutelle.
हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।
5 Kube na ti wadi nakidowo wanuzu kamang nan nya niti niti nidowo bite. In nuzum duka bara tinan nut tuno nono kul.
यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।
6 Nene ina nutun nari nan nyan duk a tinani naku nan nyan in chn bite na ti wa kif, bara ti nan su kata kapese nan nya in fip Kutelle, na nan nya in chin ukuse ba.
किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः
7 Ani iyari tima belle nene? Ani uduk kulapiari litime? Na uwa so nanin b. Vat nin nan, na inwa na yinin kulapi ba, sasana uduka b. Na inwa yiru iyiru iyari kunaniyizi sasa na uduke na bellin b, “Naubasu kunaniyizi ba,”
तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।
8 Tutun kulapi nayiru kubi nan nya in duka unare na dak nin vat intok kulapi nan nya nin. Tutun andi na Uduka di ba kulapin nkul
किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।
9 so uurum in wa yita nin bai sa Uduka ne uduka dak kulapi koni na kuru kurun fita iminaku
अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।
10 Uduka na una din wori ubani ulai unin na da nin kul.
इत्थं सति जीवननिमित्ता याज्ञा सा मम मृत्युजनिकाभवत्।
11 Kulapi na yiru kubi nan nyan Uduka kurusuzu, nkoni na molii kitenen uduke.
यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।
12 Nani ushara di lau a uduka lau imon ichine nin chau. So urum in wa yita nin lai sa uduka, nene na uduka na da, kulapi koni na kuru ku fita immini nak,
अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।
13 Nni nene imon ichine isoyi ukulla? Na nani b. Nani kulapi, bara in durso kulapi ari sai nan nyan ni mon igegeme. uni na dai nin kul bara nan nya induka kulapi na na nnzu kamang.
तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
14 Bara tiyiru o Usharawe di nin fip kutelle, vat nanin in di na kidow. Ina lewi udu lichi nan nya, kulapi.
व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।
15 Bara iwon ile na idin suzuna in yirub. Imon ile na indi nin sun su. Na in nare indun sue ba imon ile nain nari inare indin sue.
यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।
16 Bara nani andi in din su iwon ile na in dimin suwe b. Men yinni nin woru ushara chau.
तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।
17 Bara nani na mere din suzu ininb, kulape na kudi in nan nya nigher.
अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।
18 Bara nanin men nan nya kidowo nigh, na imon ichine duku b, bara usuu ni mon ichine di nmi vat nani na in wasa su ba.
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
19 Bara imon ichine ile na in dinin su in s, indin su b, nani imon inanzang ile na in di nin suwa ba inere in din su.
यतो यामुत्तमां क्रियां कर्त्तुमहं वाञ्छामि तां न करोमि किन्तु यत् कुत्सितं कर्म्म कर्त्तुम् अनिच्छुकोऽस्मि तदेव करोमि।
20 Nene asan insuimon ile na indi nin su b, to nanere nane din in sue b, vat nane kulere na kudi nan nya nighe.
अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।
21 In se nan nya ime likara lichine in di nin sun in su imon ichin, vat nanin imon inanzanghari di in me.
भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।
22 In di nin liburi libo nin shara Kutelle bara uni ule na adi nan nya ni.
अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;
23 Mmini yene umon uka'idari ugan di niti niti kidowo nighe udi likum nin ukai'da upeseh nan nya kibinai nighe aminin yirai kuchin bara ukai'da kulapi ule udi niti niti nidowo nighe.
किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।
24 Ki kimong nameng! Ghari ba tuchu menku nan nya kidawo nkul?
हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?
25 Liburi libo kiti Kutelle bara Kirsti Yisa Chikila bit. Bara nani meng litini ghe in lon li kot mmaa dortu Ushara Kutell, in lon li kot tutung indortu uka'ida kulapi nin kidowo.
अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

< Roma 7 >