< Roma 4 >

1 Nene, Ibrahim uchifi bite nan nya kidowo tibaworu ana se iyang?
asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān ētadadhi kiṁ vadiṣyāmaḥ?
2 Bari andi Ibrahim wa se nin katwarik kidowo awa yitu nin nimon fofigiri, tutun na nbun Kutellẹ ba.
sa yadi nijakriyābhyaḥ sapuṇyō bhavēt tarhi tasyātmaślāghāṁ karttuṁ panthā bhavēditi satyaṁ, kintvīśvarasya samīpē nahi|
3 Bari iyanghri uliru Kutellẹ na bellin? “Ibrahim na yinni ni liru Kutellẹ inalẹ wa batuzughne mu feu Kutellẹ.”
śāstrē kiṁ likhati? ibrāhīm īśvarē viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇitō babhūva|
4 Nene urika na adi katwa, na idin batuzughe mun nafo ubollu Kutellẹ ba, ina din batuzughe mu nafo ulẹ na min urẹ.
karmmakāriṇō yad vētanaṁ tad anugrahasya phalaṁ nahi kintu tēnōpārjitaṁ mantavyam|
5 Nani tutun kitin nlẹ na adin suzu katwẹ ba, ame na yinna ni lẹ nadi nutuuzunu nchaut kiti na lẹ na iyiru Kutellẹ ba, uyinnu sa uyenu me ibata nafo feu Kutellẹ.
kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|
6 Dauda wa belli nmari di litin nit ulẹ na Kutellẹ din batuzu feu mẹ sa katwa.
aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkarōti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,
7 A belle “anan nmareri alẹ na alapi mins ina shawa mun, tutun alẹ na ina tursu nani alapi mine.
sa dhanyō'ghāni mr̥ṣṭāni yasyāgāṁsyāvr̥tāni ca|
8 Unan nmareri unit urika na chikilari ma batuzu alapi me ba.”
sa ca dhanyaḥ parēśēna pāpaṁ yasya na gaṇyatē|
9 Nene mọ nmarẹ idin bellu minin kiti nannan bowarẹ sa vat nin nanna salin nbowe wang? Bari tiworo, “uyinnu sa uyenun Ibrahim iwa bataghe mun feu Kutellẹ.”
ēṣa dhanyavādastvakchēdinam atvakchēdinaṁ vā kaṁ prati bhavati? ibrāhīmō viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|
10 Iyizari iwa nin bata? Kube na Ibrahim wa dinin bowarẹ sa nin salin nbo? Na iwa bataghe mun nan nya nbowari ba, iwa bataghe nan nya salin nbo
sa viśvāsastasya tvakchēditvāvasthāyāṁ kim atvakchēditvāvasthāyāṁ kasmin samayē puṇyamiva gaṇitaḥ? tvakchēditvāvasthāyāṁ nahi kintvatvakchēditvāvasthāyāṁ|
11 Ibrahim wa seru alama nbowe usoghe utinchara feu Kutellẹ na awadimu adutu sa ubowe, bari anan so uchifin vat n lẹ na iyinna, ko idin nan nya ndirun bowari, inan bata nani feu Kutellẹ.
aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;
12 tutun anan yita uchif nannan dak kitin nbowari machas ba, ndu vat kiti nalẹ na idin chin nabunun inyinnu uyenu inchifbite Ibrahim uyinnu sa uyenu me na awadimun nan nya ndirun nbo.
yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|
13 Bari na nan nya sharawari ubellu Kutellẹ wa kulo litin Ibrahime nin nisudume, au ima so anan minu iyii, nan nya nani fiu Kutellẹn iyinnu sa uyenu.
ibrāhīm jagatō'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|
14 Bari andi alẹ na inuzu, nshara din nan nya nannan serẹ, uyinnu sa uyenu nso hemmari une, tutun ubellu Kutellẹ nnana.
yatō vyavasthāvalambinō yadyadhikāriṇō bhavanti tarhi viśvāsō viphalō jāyatē sā pratijñāpi luptaiva|
15 Bari usharawẹ din dasu nin tinanayi, vat nin nani, kitẹ na ushara dukuba, na udirun ndortun nshara duku wang ba.
adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|
16 Bari nani. libau inyinnu sa uyenuwari, inan so libau nbolu Kutellẹ, bara ubellu me nan yita vat nisudu. Tutun ilẹ isudẹ na imayitu chas kiti nalẹ na iyiru usharawaba, imayitu vat nin na lẹ na idin nuzun yinu sa uyennun Ibrahim
ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|
17 (urika na adi uchifbit vat, nafo na ina idi nya niyertẹ, “meng natifi uchif nisudu gbardang”). Amẹ Ibrahim wadi nbun lẹ na awayinin ninghe, Kutellẹri une, urika na adin nizu ulai nalẹ na ikuzu, akuru ayichila ilẹ imon na idiba imone yita.
yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|
18 Vat nin yenju ndas, Ibrahim wayinin nin Kutellẹ iwo aba yitu uchif nisudu gbardang, nafo na iwa bellu “Alelẹ ma yitu isudu fẹ.”
tvadīyastādr̥śō vaṁśō janiṣyatē yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudēśīyalōkānām ādipuruṣō yad bhavati tadarthaṁ sō'napēkṣitavyamapyapēkṣamāṇō viśvāsaṁ kr̥tavān|
19 Na nan nya ndiru nagan inyinnu sa uyenuba, Ibrahim wa yau kidowo me kin kulari-awadi kupo nakus akut likuru, tutun kiti kumatin Saraya wadi kiku kubẹ.
aparañca kṣīṇaviśvāsō na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajōnivr̥ttiñca tr̥ṇāya na mēnē|
20 Vat nin nani, bara ubellu Kutellẹ, Ibrahim wa daudau nan nya indirun yinnu sa uyenuba, awana kwii agaghari nan nya iyinnu sa uyenu, nin liru Kutellẹ.
aparam aviśvāsād īśvarasya pratijñāvacanē kamapi saṁśayaṁ na cakāra;
21 Awaynin vat imon irika na Kutellẹ bellẹ, adinin nagan usuninin.
kintvīśvarēṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dr̥ḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|
22 Bara nani iwakuru ibatizaghe mun nafo fiu Kutellẹ.
iti hētōstasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakrē|
23 Nene na iwa su iyertẹ nwọ ibatizaghe mugha usame nimon ichineba,
puṇyamivāgaṇyata tat kēvalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,
24 Vat nin gherik wang, nya narika na ima batuzu, arikẹ na tiyina nin lẹ na a fiya Yisa chikilaribit nan nya kul.
yatō'smākaṁ pāpanāśārthaṁ samarpitō'smākaṁ puṇyaprāptyarthañcōtthāpitō'bhavat yō'smākaṁ prabhu ryīśustasyōtthāpayitarīśvarē
25 Yisa dana iwa nakpaghe bara alapi ikuru ifiyghe bari akusu ari.
yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|

< Roma 4 >