< Roma 15 >

1 Nene arik alẹ na ti dinin nakara ti tizu ayi asheu nin na lẹ n. .. kayiri, ana tiwa ni atibite ulanzun nmang ba.
balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
2 Na ko uyemẹ bite poa unan kupome liburi nan nya nimon ile na idi ichine, unan taghe akuno.
asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
3 Bara amẹ Kirsti wang na awani litime ulanzu nmang ba: unin so nafo na ina yertin.'' Tizogo na le na iwa zoguzo minu na diyu litining''.
yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
4 Bara vat nimon irika na iwa yertu, iwa yertu inin bara udursuzu kiti bitari, nworu nan nya ikune kunebit tinan se likara nibinayi nin liru Kutellẹ tinanse uyinnu mun
aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
5 Nene imoneti Kutellẹ Kibinayi kisheu nin likara kibinayẹ yinin minu use nibinayi nirumẹ vat nafo usun Kirsti Yisa,
sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
6 bara inan so minu vat mine nin kibinayi kirum inan su liru Kutellẹ uchifin Chikilari bit Yisa Kirsti nin liwoi lirum.
yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
7 Uso nani yinnan nin natiminẹ, nafo namẹ Kirsti naserumunu nan nya liru Kutellẹ.
aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
8 Meng woro inati Yisa ku aso ku, hin na lẹ na ina bassuni ijah inyisunu kidegen Kutellẹ, bara anan kulo likawali iwani achifmine,
yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
9 bara awurmi nan su liru Kutellẹ bai insheu mẹ. Imone di nafo na ina yerti, ''Meng masu lirufe nan nya Nawurmi inkuru in inti avu liru lisafe''
tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
10 Tutun iworo, '' sun liburi libo, anung Awurmi, ligowe nan na nit mẹ.''
aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
11 Nene tutun, '' sun liru Chikilarẹ, vat mine Awurmi: na anit vat suliru mẹ.''
punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12 Tutun Ishaya na bellin, '' Litinọ Jesse ma yituku, ameh na amafitu asu tigo kitene na Wurmi amere Awurmi ma yinnu ninghe.''
apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
13 Na Kutellẹ likara nibinayi kulo minu nin nayi abo Lisosin limang bara uyinnu, inan kuno nan nya nagang nibinayi, nin likara Infip mi Lau.
ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
14 Meng litinighe nkuru inyinna bara anughe, nanani, bara tutun anighe atimine ise ukulu nan nya inchine, ikulọnin yiru vat, tutun ise ughantinu nati.
hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
15 Idimunu niyerti ilelẹ nan nya likara kibinayi nimon imon gbardan kitimine na ayidi inlizin munu tutun, bara ufillu indadiu nighe kiti Kutellẹ.
tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
16 Inan so kuchin Kirsti Yisa ulẹ na inatu udu kiti Nawurmi, inakpai nafo unan katwa kalau nlirun tuchu Kutellẹ, bara imon infillu Nawurmi se useru, inin so imon nkusu na Infip mi Lauwẹ masu katwamun.
bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17 Ufofigiri nighe nso nin Kirsti Yisa kusari vat nimon ilẹ na idi in Kutellẹ.
īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
18 Bara na wasa in belle ko imon irum ba andi na ilẹ na Kirsti na kulo nan nya nin bara uyinnu nibinayi Nawurmi, nan nya iliru nighe nin kata kidowo nighe.
bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
19 nin likara nalamu a imon ilẹ na ikatin likara inyinnu nit usirne, nin likaran Infip mi Lau, inan se uyirun Urshalima, inin kilin vat udu Illyricum, ise indo ni lirun kirsti ku vat.
kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20 Nan nya nani, usu kibinayi nighe di ibellu anit uliru Kutellẹ, na niti nanga na iyiru Kirsti ku nin Lisameba, bara uwa tinu kata kitika na umon mal chizunu useuku.
anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
21 Udi nafo nan nya niyertẹ, ''Alẹ na uliru umang me nsa diru niti mineba nan yeneghe, ale na isa lanzaba yinni.''
yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
22 Abi gbardang ina quantizing udak kitiminẹ.
tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
23 Nene tutun na nkuru ndumun kiti kusari kone ba, tutun inin dimun kibinayi nwo indak kitimine nya nakus alelẹ na akatẹ.
kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
24 To nene vat kubiko na ndo Spain, imayitu nin su inyenefi andi in din katu, ukuru utuyi libauni, andi inma kpillu na iyita inmal
spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
25 lanzu nmang lisosin ninfi kokube bàt. Nene in ma du u Urshalima indi su anit anan nibinayi ni lau kata.
kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
26 Bara imon ichine ari wa di anan Macedoniya nin Achaiya inun su anan indiru kayiri nan nya na nit alau mine alẹ na idin nya Urshalima imon inbunu.
yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
27 Eh, uwa dinani imon ichine nibinayi, tutun nanere iwadi anan dortu inremine. Bara andi Awurme wa kosu imon ilau mine, to iwa dortu nani ure in woru ikosu imon inyii ligowẹ.
ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
28 Asa Kutellẹ nbuni insu kata kane gegeme, uliru nlai ulelẹ nduru kitimine, nma dak kitife in Spain.
atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
29 Inyiru nenge asa in da kitife inma dak nan nya nkulu nmarin Kirsti.
yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
30 indi ni 'unu shawara linana, nan nya lisa in Chikilari bite Yisa Kirsti, nin su kibinayi Nfip Kutellẹ, bara ibuni likum nan nya inlira kiti Kutellẹ bara mewe.
hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
31 Sun ilelẹ meng nan se utuchu kiti na lẹ na inari ulanzun inlirẹ in Yahudiya inan se tutun kata nighe in Urshalima nan se useru kiti nannan fiu Kutellẹ.
yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
32 Bara in nan da kitimine nan nya nayi abo libo Kutellẹ, nani tutun meng nan ghinu tise ushinu
tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33 Na Kutellẹ lisosin limang yita nan ghinu vat. Usonani.
śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|

< Roma 15 >