< Roma 12 >

1 Nin nani, ndi kuchukulu kitimine linana bara gbardang nkune kune Kutellẹ, nan nidowo mine ugutunu mmii, imon seru kiti Kutellẹ, bara unnere unni natimine kiti Kutellẹ, nso katamine nan nya Nfip Kutellẹ.
hē bhrātara īśvarasya kr̥payāhaṁ yuṣmān vinayē yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsr̥jata, ēṣā sēvā yuṣmākaṁ yōgyā|
2 Yenjen iwa dofin lidu inyi ulelẹ, kpilan atimine iso apese nan nya nibinayi mine, inan yinnọ imonirika na idi ichine, inseru, nin chasarak nnufi Kutellẹ. (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē| (aiōn g165)
3 In din bellu, bara ubollu Kutellẹ. na iwani, bara umon nan nya mine wayiru litime zikiki akata ligan lọ na ina cheghe ku: Na ikpilza ukpilzu uchine, nafo na Kutellẹ na fulọ kogha ku ligan chiu kibinayi in yinnu sa uyenu me.
kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|
4 Nafo na niti niti di kidowo kirum, vat niti nitẹ ko kame dumun katamẹ,
yatō yadvadasmākam ēkasmin śarīrē bahūnyaṅgāni santi kintu sarvvēṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
5 Nanere tidi gbardang kidowo kirume nan nya Kirsti, tidin gangang vat nin yitu arumẹ.
tadvadasmākaṁ bahutvē'pi sarvvē vayaṁ khrīṣṭē ēkaśarīrāḥ parasparam aṅgapratyaṅgatvēna bhavāmaḥ|
6 Bara na kogha dimun da diume na ubollu Kutellẹ na nighe. Andi uda diue fe ubellu nnu Kutellẹ'ri, na usu dert nin ligang nimon na ina fuloghemun nan nya inyinnu sa uyenu.
asmād īśvarānugrahēṇa viśēṣaṁ viśēṣaṁ dānam asmāsu prāptēṣu satsu kōpi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
7 Andi uda diufe usu nsu nanit katawari, na asu. Andi uda diu fe udursuzu kitẹri, na a dursuzo.
yadvā yadi kaścit sēvanakārī bhavati tarhi sa tatsēvanaṁ karōtu; athavā yadi kaścid adhyāpayitā bhavati tarhi sō'dhyāpayatu;
8 Andi uda diu fe unizu nanit likara kibinayari, niza ani: Andi uda diu unizuari, nizafi tapp: Andi uda diu fe uwunun nbunari, su seng. Andi uda diu fe ulanzu nkune kuneri, su nin nayi abho.
tathā ya upadēṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnēnādhipatitvaṁ karōtu yaśca dayāluḥ sa hr̥ṣṭamanasā dayatām|
9 Na ussu mine wanso unrusuzu liti ba. Nari imon inanzan; minọ ilele na ichau.
aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10 Ubellẹ nsu linuana, chiun ussu natimine na nibinayi; nbellen ghantinu na kogha ni gwana me.
aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|
11 Nbellen kayiri, iwasu ku gwala ba; nbellen nruhu, uyita mas mas; Nbellen Chikilari, su kata me.
tathā kāryyē nirālasyā manasi ca sōdyōgāḥ santaḥ prabhuṁ sēvadhvam|
12 Nan nya nayi akone, su liburi liboọ; nbellen nfizu nayi, nonkon nibinayi; nbellen nlira, na iwachin ba.
aparaṁ pratyāśāyām ānanditā duḥkhasamayē ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13 Dan timunu achara tibukatu na nan nsali kulapi, nan atimine anan sesu namara.
pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|
14 Tan alẹ na idin nizu munu uniu nmari; tizan nmanri na ulaana.
yē janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15 Sun ayi abho nin nale na idi nayi abho gilan nin nalẹ na idi kuchulu.
yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|
16 Sun lisosin limang nan nanit vat. Iwaso anan kpilluzu nghantinu nati tibau mine ba, seren anan toltunu nati. Iwa yita jijin nan nya kpilluzu mine ba.
aparañca yuṣmākaṁ manasāṁ parasparam ēkōbhāvō bhavatu; aparam uccapadam anākāṅkṣya nīcalōkaiḥ sahāpi mārdavam ācarata; svān jñāninō na manyadhvaṁ|
17 Yenjen iwa tunu imon inanza nin nimon inanza. Sun imon ichine kiti nanit vat.
parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvvēṣāṁ dr̥ṣṭitō yat karmmōttamaṁ tadēva kuruta|
18 Andi uba sonani, son ligan likara mine mang nan nanit vat.
yadi bhavituṁ śakyatē tarhi yathāśakti sarvvalōkaiḥ saha nirvvirōdhēna kālaṁ yāpayata|
19 Yenjen iwa tunnu atiminemu, linuana, nan tinanayi Kutellẹ libau. Iyerte na woro ''uttunu unanighari; nba tunnu; ubellun inchikilari.''
hē priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrōdhāya sthānaṁ datta yatō likhitamāstē paramēśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
20 ''Asa unan salin nsufe din lanzu kukpon, naghe alii. Asa ayin kotoghe, naghe asonọ. Uwasu nani, uma pitiringhe achalang nlari litime.''
itikāraṇād ripu ryadi kṣudhārttastē tarhi taṁ tvaṁ prabhōjaya| tathā yadi tr̥ṣārttaḥ syāt tarhi taṁ paripāyaya| tēna tvaṁ mastakē tasya jvaladagniṁ nidhāsyasi|
21 Na iwasun tinanzang lii likara mine ba, lewu likara tinanzang nin gegeme.
kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|

< Roma 12 >