< Uruyan Yuhana 7 >

1 Na nani nkata nyene unan kadura Kutelle yisin nasari anas inyi, imin ufunu unas unnasari inyi bara na ufuunu nwa ko kidowo, nan nya inye ba, sa kurawa ba, sa kitene naca ba.
anantaraM catvAro divyadUtA mayA dRSTAH, te pRthivyAzcaturSu koNeSu tiSThanataH pRthivyAM samudre vRkSeSu ca vAyu ryathA na vahet tathA pRthivyAzcaturo vAyUn dhArayanti|
2 Nyene umon unan kadura Kutelle awa dak unuzu kusari nnucin nwui, ulenge na adinin kulap Kutelle nlai, asu kuculu nin liwui kang, udu kiti nanan kaddura nanas allenge na iwa yinin nani ilanza uyi nin kurawa ukal.
anantaraM sUryyodayasthAnAd udyan apara eko dUto mayA dRSTaH so'marezvarasya mudrAM dhArayati, yeSu cartuSu dUteSu pRthivIsamudrayo rhiMsanasya bhAro dattastAn sa uccairidaM avadat|
3 “Na iwa lanza, uyi nin kurawa, sa atca, se ita nani kulap nitin nacin Kutelle.”
Izvarasya dAsA yAvad asmAbhi rbhAleSu mudrayAGkitA na bhaviSyanti tAvat pRthivI samudro taravazca yuSmAbhi rna hiMsyantAM|
4 Nlanza ngbardang nalenge na iwa ti nani alape, iwa duru amui akut likure nin nakure anas a nas, alenge na iwa ti nani alap unuzu vat tilpinpin nanit iseraila.
tataH paraM mudrAGkitalokAnAM saMkhyA mayAzrAvi| isrAyelaH sarvvavaMzAyAzcatuzcatvAriMzatsahasrAdhikalakSalokA mudrayAGkitA abhavan,
5 Unuzo likuran Yahuda iwati anit amui likure nin aba alap, Unuzo likuran Reuben iwati anit amui likure nin a alap, Unuzo likuran Gad iwati anit amu likure ana naba kulap.
arthato yihUdAvaMze dvAdazasahasrANi rUbeNavaMze dvAdazasahasrANi gAdavaMze dvAdazasahasrANi,
6 Unuzo likuran Asher iwati anit amui likure nin na aba alap, Unuzo likuran Naptali iwati anit amui likure nin na ba alap, Unuzo likuran Mannasah iwati anit amui likure nin na ba alap.
AzeravaMze dvAdazasahasrANi naptAlivaMze dvAdazasahasrANi minazivaMze dvAdazasahasrANi,
7 Unuzo likuran Simeon iwati anit amui likure nin na aba alap, Unuzo likuran Levi iwati anit amui likure nin na ba nalap, Unuzo likuran Issakar iwati anit amui likure nin na ba alap,
zimiyonavaMze dvAdazasahasrANi levivaMze dvAdazasahasrANi iSAkharavaMze dvAdazasahasrANi,
8 Unuzo likuran Zabalun iwati anit amui likure nin ba alap, Unuzo likuran Yusufu iwati anit amui likure nin ba alap, Unuzo likuran Banyamin iwati anit amui likure nin ba aba alap.
sibUlUnavaMze dvAdazasahasrANi yUSaphavaMze dvAdazasahasrANi binyAmInavaMze ca dvAdazasahasrANi lokA mudrAGkitAH|
9 Na isu ile vat, nyene ligo nanit wa duku gbardang na umong wasa abatiza ba-unuzu vat nmyine, akura, anit nan tilem-iyisina nbun kutet tiigo, nin nbun kuzara iwa shon atuluk aboo, imin tilang kutca ndabino nacara mine,
tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadezIyAnAM sarvvabhASAvAdinAJca mahAlokAraNyaM mayA dRSTaM, tAn gaNayituM kenApi na zakyaM, te ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya meSazAvakasya cAntike tiSThanti,
10 iwadi nyicu nin liwui lidia: “Utucu un Kutelle bitari, ulenge na asosin kutet tigo nin udu kiti kuzara!”
uccaiHsvarairidaM kathayanti ca, siMhAsanopaviSTasya paramezasya naH stavaH|stavazca meSavatsasya sambhUyAt trANakAraNAt|
11 Vat na nan kadura Kutelle wa kilin kutet tigo nin nakune a inawan tene inas nlai, ituna tumuzuno kutyin ita ti muro mine kutyin nbun kutet tigo isu Kutelle usujada,
tataH sarvve dUtAH siMhAsanasya prAcInavargasya prANicatuSTayasya ca paritastiSThantaH siMhAsanasyAntike nyUbjIbhUyezvaraM praNamya vadanti,
12 iworo, “Uso nani! Liru, ngongong, njinjin, uzazinu, uyiko a likara udu kiti Kutelle sa ligan! Uso nani!” (aiōn g165)
tathAstu dhanyavAdazca tejo jJAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvameva tat| varttatAmIzvare'smAkaM nityaM nityaM tathAstviti| (aiōn g165)
13 Umong nan nya nakune tirini, ayaghari ale nshono imon iboo, tutun inuzu nweri?
tataH paraM teSAM prAcInAnAm eko jano mAM sambhASya jagAda zubhraparicchadaparihitA ime ke? kuto vAgatAH?
14 Meng woroghe, “Cikilari, fe yru,” ame belli, “Alele inughere ulenge na ina nuzu nan nya nniyu udia. Inani nakusu alutuk mine lau ata aboo nin nmyi kuzara.
tato mayoktaM he maheccha bhavAneva tat jAnAti| tena kathitaM, ime mahAklezamadhyAd Agatya meSazAvakasya rudhireNa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|
15 Bara nanere idi nbun kutet tigo Kutelle, idin sughe usujada kiti nlira kiyitik nin liring. Ame ule na a na asosin kitene kutete aba bagilinu ugudu me kitene mine.
tatkAraNAt ta Izvarasya siMhAsanasyAntike tiSThanto divArAtraM tasya mandire taM sevante siMhAsanopaviSTo janazca tAn adhisthAsyati|
16 Na iba lanzu kukpong sa ukotu nayi tutun ba, na uwui ngwagai nwai ba ri nani ba, sa imomon njujuzu.
teSAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kopyuttApo vA teSu na nipatiSyati,
17 Bara kuzare na adi nan nya kiyitik kutet tigowe aba so unan libiya mi ine, aba dofinu ninghinu udu kigawa nmyen nlai, ame Kutelle ba wesu nani vat nmizin niyizi mine.”
yataH siMhAsanAdhiSThAnakArI meSazAvakastAn cArayiSyati, amRtatoyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, Izvaro'pi teSAM nayanabhyaH sarvvamazru pramArkSyati|

< Uruyan Yuhana 7 >