< Uruyan Yuhana 6 >

1 Men yene kubi ko na Kukam npuno utursu kuzor, nlanza umon na nya ninawa tene nlai woro nin liwui na liwadi nafo ututuzo, “Da!”
anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|
2 Men yene kabarak kaboo, unan nkowe wa min utah, inani wa nighe litapa tigo. A nuzu nafo unan li likum na le likum.
tataḥ param ēkaḥ śuklāścō dr̥ṣṭaḥ, tadārūḍhō janō dhanu rdhārayati tasmai ca kirīṭamēkam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
3 Ku kame puno utursu unbe, nlanza finawa fin nbe woro, “Da!”
aparaṁ dvitīyamudrāyāṁ tēna mōcitāyāṁ dvitīyasya prāṇina āgatya paśyēti vāk mayā śrutā|
4 Kan kabarik nuzu kashine ka din zue kiti. Iwa yininghe akalla nsheu nayi nan nya inye, bara anite nan molso atimine. Uwa in unan kabarak ko sangali ku dia.
tatō 'ruṇavarṇō 'para ēkō 'śvō nirgatavān tadārōhiṇi pr̥thivītaḥ śāntyapaharaṇasya lōkānāṁ madhyē parasparaṁ pratighātōtpādanasya ca sāmarthyaṁ samarpitam, ēkō br̥hatkhaṅgō 'pi tasmā adāyi|
5 Kubi na kuzara npuno utursu un tatte, nlanza makeke nlai un tatte nworo, “Da!” Nyene kabarak kasirne, unan nko we wa min kuwatan ncara mye.
aparaṁ tr̥tīyamudrāyāṁ tana mōcitāyāṁ tr̥tīyasya prāṇina āgatya paśyēti vāk mayā śrutā, tataḥ kālavarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō hastē tulā tiṣṭhati
6 Nlanza imomon nafo liwui nan nya makeke nlai nanase woro, “Kuyanga alkama ba yitu fisulei, ayanga attat tutun fisulei. Na uwa nanza nnuf nin nmyen narau ba.”
anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā gōdhūmānāmēkaḥ sēṭakō mudrāpādaikamūlyaḥ, yavānāñca sēṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
7 Kubi na kuzara npuno utursu un nase makeke man nase woor, “Da!”
anantaraṁ caturthamudrāyāṁ tēna mōcitāyāṁ caturthasya prāṇina āgatya paśyēti vāk mayā śrutā|
8 Nyene kabarak ka naki di pom. Unan nko kanin lisa mye likul, iwa nighe likara kitene nimon inas nan nya inye, a mollu inin nin liyop, kukpon, ukonu, nin ninawa kusho nan nya inye. (Hadēs g86)
tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
9 Kubi na kuzare npuno utursu un tau, nyene kadas nbagadi nidowo nalenge na iwa mollu nani bara ligbulang kutelle nin shaida mine na iwa min nin liwui lirum.
anantaraṁ pañcamamudrāyāṁ tēna mōcitāyām īśvaravākyahētōstatra sākṣyadānācca chēditānāṁ lōkānāṁ dēhinō vēdyā adhō mayādr̥śyanta|
10 Inung su kuculu nin liwui kang, “Udu nin shiyari iba su tigo kitene bite vat, nlau nin kidegen, se uwucu kidegenkidegen nalenge na isosin nan nya inye, se ubiya nmyi bite?”
ta uccairidaṁ gadanti, hē pavitra satyamaya prabhō asmākaṁ raktapātē pr̥thivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambasē?
11 Vat mine iwa ni ko ghaku ushot uboo, ibelle nani au icica baat, se ise ukulunu nadon licin mine, nuana mine ni lime nan nishono nda duru, alenge na iba mollu nani, nafo na ina malu umolu nani.
tatastēṣām ēkaikasmai śubhraḥ paricchadō 'dāyi vāgiyañcākathyata yūyamalpakālam arthatō yuṣmākaṁ yē sahādāsā bhrātarō yūyamiva ghāniṣyantē tēṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
12 Kubi na kuzara npuno utursu un tocine, na nwadi ncawe uhirtuzu kutyin wa duku. Uwui so usirne nafo ticini, unin upui ye so nafo nmyi.
anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat
13 Iyini kitene kani disso nan nya inyi, nafo na affa kuka asa idiso kubi liyinin, na ifunu wa zinlinghe.
gaganasthatārāśca prabalavāyunā cālitād uḍumbaravr̥kṣāt nipātitānyapakkaphalānīva bhūtalē nyapatan|
14 Kitene kani sa ki wullu nafo kuffa ninyerte na ijinkpilo. Ko lome likup nin npege iwa kala nani kiti mine.
ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvvē sthānāntaraṁ cālitāḥ
15 Anug ago nyulele nan nanit agegeme addidia, anan nimon nacara, anan nakara, nan ko gha tutun, kucin nin nlenge na ibunku ghe, nyeshine nan nya natai, nan natala nakup.
pr̥thivīsthā bhūpālā mahāllōkāḥ sahastrapatayō dhaninaḥ parākramiṇaśca lōkā dāsā muktāśca sarvvē 'pi guhāsu giristhaśailēṣu ca svān prācchādayan|
16 Iworo nakupe nan natale, “Disson kitene bite! Nyeshen nari nmoru nlenge na asosin kitene kutet tigo nin tinana nayi kuzara.
tē ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanōpaviṣṭajanasya dr̥ṣṭitō mēṣaśāvakasya kōpāccāsmān gōpāyata;
17 Bara liyiri lidia tinana nayi ndah, ghari nwasa ayisina?”
yatastasya krōdhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknōti?

< Uruyan Yuhana 6 >