< Uruyan Yuhana 5 >

1 Kubi na nyene ucara ulime nlenge na asosin Kutet, kuffa ninyerte kusari kitene nin kades, itursu nin nalap kuzor.
anantara. m tasya sihaasanopavi. s.tajanasya dak. si. naste. anta rbahi"sca likhita. m patrameka. m mayaa d. r.s. ta. m tat saptamudraabhira"nkita. m|
2 Nyene unnan kadura Kutelle unan likara adin nliru nin liwui kang, “Ghari batin apun kuffa kone na iturse”
tatpa"scaad eko balavaan duuto d. r.s. ta. h sa uccai. h svare. na vaacamimaa. m gho. sayati ka. h patrametad vivariitu. m tammudraa mocayitu ncaarhati?
3 Na umong wa duku kitene kane sa kadas sa nan nya kutyin ule na awasa apuno sa a karanta ba.
kintu svargamarttyapaataale. su tat patra. m vivariitu. m niriik. situ nca kasyaapi saamarthya. m naabhavat|
4 Meng su kuculu kang bara na iwa se umong ule na abatin apun kuffa sa akaranta kunin ba.
ato yastat patra. m vivariitu. m niriik. situ ncaarhati taad. r"sajanasyaabhaavaad aha. m bahu roditavaan|
5 Bara nani warum nan nya nakune ane worei, “Na uwa su kuculu ba. Yenen! zakki likuran Nyahuda, litino Dauda, nasu unasara, amere batin apun kuffa nin nalop kuzor.”
kintu te. saa. m praaciinaanaam eko jano maamavadat maa rodii. h pa"sya yo yihuudaava. m"siiya. h si. mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa. naa nca mocanaaya pramuutavaan|
6 Kiyitik kutet nin kakeke awa nass nan nya nakune, nyene kulara yisin, uwa yene nafo ina mollu. Adinin na wullu kuzor nin niyizi kuzor-ulelere uruhu kuzor un Kutelle ule na ina tu vat inye.
apara. m si. mhaasanasya catur. naa. m praa. ninaa. m praaciinavargasya ca madhya eko me. sa"saavako mayaa d. r.s. ta. h sa chedita iva tasya sapta"s. r"ngaa. ni saptalocanaani ca santi taani k. rtsnaa. m p. rthivii. m pre. sitaa ii"svarasya saptaatmaana. h|
7 Ame nya adi yaun kuffe ncara ulime, nlenge na asosin kitene kutet.
sa upaagatya tasya si. mhaasanopavi. s.tajanasya dak. si. nakaraat tat patra. m g. rhiitavaan|
8 Kubi na ayauna kuffe, makeke tilai nanas nin nakune akut aba nin nanas tinna inno kutyin nbun kuzara, ko gha min fidowo a kukpanu nazurrfa nin nturari, unere nliran nanit alau.
patre g. rhiite catvaara. h praa. nina"scaturvi. m.m"satipraaciinaa"sca tasya me. sa"saavakasyaantike pra. nipatanti te. saam ekaikasya karayo rvii. naa. m sugandhidravyai. h paripuur. na. m svar. namayapaatra nca ti. s.thati taani pavitralokaanaa. m praarthanaasvaruupaa. ni|
9 Inug su avu apese: “Fere batin uyaun kuffa kone nin npunu au nturse. Bara iwa mollufi, nin nmyifere una seru anit vat nakura, tilem, anit, nin nipinpin.
apara. m te nuutanameka. m giitamagaayan, yathaa, grahiitu. m patrikaa. m tasya mudraa mocayitu. m tathaa| tvamevaarhasi yasmaat tva. m balivat chedana. m gata. h| sarvvaabhyo jaatibhaa. saabhya. h sarvvasmaad va. m"sade"sata. h| ii"svarasya k. rte. asmaan tva. m sviiyaraktena kriitavaan|
10 Una ke nani kipin tigo na priests, isu Kutelle katua, inung ba su tigo nan nya inye.”
asmadii"svarapak. se. asmaan n. rpatiin yaajakaanapi| k. rtavaa. mstena raajatva. m kari. syaamo mahiitale||
11 Na nyene nlanza tiwui na nan kadura Kutelle gbardang mine wandi amui amui akalt akut aba nin makeke tilau nan nakune.
apara. m niriik. samaa. nena mayaa si. mhaasanasya praa. nicatu. s.tayasya praaciinavargasya ca parito bahuunaa. m duutaanaa. m rava. h "sruta. h, te. saa. m sa. mkhyaa ayutaayutaani sahasrasahastraa. ni ca|
12 Ighantina tiwue mi “Unan nbatinu amere kuzara kongo na iboo aseru likara, imon nacara, njinjin, likara, ngongon nin liru.”
tairuccairidam ukta. m, paraakrama. m dhana. m j naana. m "sakti. m gauravamaadara. m| pra"sa. msaa ncaarhati praaptu. m chedito me. sa"saavaka. h||
13 Lanza imon makekeme kitene kani nin kutyin a kurawa kudia nin vat nimon na idi nanya idin bellu udu kiti nle na asosin kitene kutet tigo nin Kukam, liru, uzazunu, ngongon nin likara tigo, sa ligan udu sa ligan.” (aiōn g165)
apara. m svargamarttyapaataalasaagare. su yaani vidyante te. saa. m sarvve. saa. m s. r.s. tavastuunaa. m vaagiya. m mayaa "srutaa, pra"sa. msaa. m gaurava. m "sauryyam aadhipatya. m sanaatana. m| si. mhasanopavi. s.ta"sca me. savatsa"sca gacchataa. m| (aiōn g165)
14 Inawa ntene kawa iworo, “Uso nani!” Akune tunna timuno kutyin itumun-ghe.
apara. m te catvaara. h praa. nina. h kathitavantastathaastu, tata"scaturvi. m"satipraaciinaa api pra. nipatya tam anantakaalajiivina. m praa. naman|

< Uruyan Yuhana 5 >