< Uruyan Yuhana 4 >

1 Na ule imone nkata meng yene, ndi nkan kibulun na ipuno kitene kane. Liwuii nburne na li lirina nin me nafo kulantun, woro, “gana kikane, meng ba dursufi imon ile na iba su, kimal nile imone.”
tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|
2 Na nin molu kubi ba, inyita nanya Ruhu, inyene kutet tigo kitene kane, umon nin sosin kitene kuni.
tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|
3 Unan sosine kitene italan Jaspa inin Kanilian. LIkashi nin kilino Kutet te Likashe maswin afo u emerard.
siṁhāsanē upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇēḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭēna mēghadhanuṣā vēṣṭitaṁ|
4 Ukilinu kuteet among ateet wa duku akut aba nin nanas, akune akut aba nin nanas wa sosinku, iwa shon imon iboo, nin litapa nizinariya nati mine.
tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 Nnuzu kuteete umalizinu, tiwuiyi, a ututuzu Titpitila kuzoor wa nkasu kuteete, tipitila to ne wadi tiruhu kuzor tin Kutelle.
tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 Tutun nbun kuteet kurawa kudiya wa duku, lau nafo ukristal. Vat nkilinu kuteet imon inawa intene na nas nin iyizi ubun nin kidun.
aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|
7 Fi nawa nburne wa di nafo kupki, fi nawa fin nbe wadi nafo kuluka, finawa fin tatte wadi nin muron nitfin nase wa di nafo kuzzi.
tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|
8 Vat mine wa di nin na gilit ku totocin, nin nizi kitene nin kadas. Uwuie nin kitik iyitan su, Inawan tene nagilit kutocin, ayita nin niyizi kitene nin kadas, kiyitik nin liyirin na isuna ubellu, “Ulau, ulau, ulau amere Cikilari Kutelle, unan tigo vat, ule na awadi, ule na adi, ule na abu dak.”
tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|
9 Kubi na inawa ina ngongon, ingongong, nin ngodiya kiti nlenge na asosin kitene kuteet tigo, Ule na a di sa ligan, (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn g165)
10 akune akut aba nin na nas itiza rau nbun nan sosin kutet, itumuno inbun inle na adi ligan, ikala ti titapa i to inbun kutete inin dun su (aiōn g165)
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn g165)
11 “Fere batin Cikilari Kutelle bite, useru ngongon nin zazunu nin likara bara una ke imon vat, nan nya nyinnu fe vat di umini wa kee.”
hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||

< Uruyan Yuhana 4 >