< Uruyan Yuhana 21 >

1 Nnin yene kitene kipese nin yi upese, kitene kipese nin yi upese namu katu, kuli wa duu ba.
anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pr̥thivī ca mayā dr̥ṣṭē yataḥ prathamam ākāśamaṇḍalaṁ prathamā pr̥thivī ca lōpaṁ gatē samudrō 'pi tataḥ paraṁ na vidyatē|
2 Nnye kipin kilau, urshalima upese, uwa tolu unuzu kiti Kutelle, ikelle ngne fo gankisono bar ulesse.
aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|
3 Nlanza liwui lidya unuzu kiti lisosin me nworo, “Yene! Kiti lisosin Kutelle di nan nanit aba nin so nan nginu. Iba so anit me Kutelle litime ba yitu ligowe, amere tutung ba yitu Kutelle mine.
anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|
4 Aba wesu mmizin niyizimine vat, na ukul ba kuru uyita ba, sa tinana nayi, sa kuchulu, sa ulanzun konu. Adu akuse mmankatu.
tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
5 Ule na awa di kiti lisosine woro, “Yenen! nke imone vat ipese.” A woro, “Nyertine ile imone bar vat nya inseru kibinei nin kidegen.”
aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
6 A worei, “Idin su ile imone! Mere Alpha nin Umega, Uchizinu nin ligang, ule na ayi kotu ngne mba ningne asono sa ubiu nikurfung nnuzun uruhun mmen nlai.
pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|
7 Ule na ale likumme amere ba li ugadue mere ba so Kutelle me, amere tutung ba so gono nin.
yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|
8 Anung anan fi, ana sali kidegen anan lidu linanzang, anan molsu na nit, anan kaput ndinong, anan ni yiu, anan chil, vat na nan kinuu, kiti lisosin mine ba yi tu kitin jujun la. Ulele unnare ukul umba.” (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr g3041 g4442)
9 Umong nya na nan kadura kuzorre da seyi, ule na awa min imalin nishik kuzore check nin ti nana nayi aworo, “Da kika mba dursu fi ganki shone, uwani ngono Kutelle.”
anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
10 Kube ayirai anyamun udu kitene likup lidya nin lizalang adursei kipin kilau, Urshalima, ntolu unuzu kitene kani na Kutelle duku.
tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
11 Urushalima wa di kananng Kutelle, nkanang me wa di fo litala lilau, fo litala lo na sosin fo ujaspa.
sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|
12 Awa di nin gbardang, likii lizalang nin nibulung ba nibulung ngne, ni bulungngne tisan nnoon likure nin naba tisan nnonon Israila wa duku.
tasyāḥ prācīraṁ br̥had uccañca tatra dvādaśa gōpurāṇi santi tadgōpurōpari dvādaśa svargadūtā vidyantē tatra ca dvādaśa nāmānyarthata isrāyēlīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
13 Kitene nibulun nitat wa duku, nchara ugule nibulun nitat, nchara ulime nibulun nitat wa duku, kadas me nibulun nitat wa duku.
pūrvvadiśi trīṇi gōpurāṇi uttaradiśi trīṇi gōpurāṇi dakṣiṇadiṣi trīṇi gōpurāṇi paścīmadiśi ca trīṇi gōpurāṇi santi|
14 Likii kipine wadi nin liti no likure nin naba, nya na ne tisa na nan kataa me likure nin na ba wadiku.
nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|
15 Ule na awa lirin nin mi awa min ikoro ile na ina ke nin ni zinariya, imon in yinnun jakaka kipine, ni bulun ngne, nin likii ye.
anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|
16 Kipine iwa wunun kinin njakake nin pashshe Urumme, inutunu kipine nin fikoron ntunue, amui likure nin na ba njakake-e, mpashshe, nzalang ngne vat urumme (njakake-e).
nagaryyā ākr̥tiścaturasrā tasyā dairghyaprasthē samē| tataḥ paraṁ sa tēga parimāṇadaṇḍēna tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
17 Anun kuru a nutuno likii ye, a nutuno nkpatak ukubik likoalt nin na kut anas nin na nas kataan ncharan nnit usirne (Ule na udi nofo kataa nnon kadura Kutelle).
aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
18 Likii ye iwa ke nin litalan njaspa kipinne nin litalan nzinariya chas, fo madubi makanang.
tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|
19 Watu litino likii i wa ke nin na tala a kanang, inchizine wa di nin jaspa, imbewa di nin sapphire, intatte wa dinin agate, innasse wa di emerald,
nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| tēṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tr̥tīyaṁ tāmramaṇēḥ, caturthaṁ marakatasya,
20 intaune wa di onyx, intochine wa di carnelian, inzorre wa di chrysolite, in lirre wa di Beryl, intiri wa di topaz, in likure wadi chrysopprase, in likure nin irum wadi jacinth, inlikure nin niba wa di amethyst.
pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śōṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gōmēdasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ēkādaśaṁ ṣērōjasya, dvādaśaṁ marṭīṣmaṇēścāsti|
21 Nibulung likure nin ni ba wa di ni pearls likure nin na ba, ko ka me kibulung i wa ke nin pearl urum, tibau nya kipinne wa di vat nin nizinariya, uwa yene, uba yeneng nkannang ngne niyizi.
dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|
22 Na nira yene kilari lisosin Kutelle nya kipinne ba, kaa na ki wa di nofo iworo mun kin Go Kutelle ule na amiin vat nimon, gono Kutelle amere kiti lisosin me.
tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|
23 Watu kipine na ki wa chinin su uwu sai upui ule na aba ti kipine ki so kanang, nkanan Kutelle ndursu litime, upitilla kipine unnare gono me.
tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|
24 Nipinpin nye ba chinu vat bar nkanang kipine, ago nye-e ba dak nin nimon ichine mine vat nan-nye.
paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
25 Nibulun me na iba tursu ni nin ba nin lirin, nakitik ba yitu kikane ba.
tasyā dvārāṇi divā kadāpi na rōtsyantē niśāpi tatra na bhaviṣyati|
26 Iba da dasu nin nimon imang nin ngantun mmin-mmin nya kipine.
sarvvajātīnāṁ gauravapratāpau tanmadhyam ānēṣyētē|
27 Na imomon ndinong ba piru nan nye ba sa umong unan tazunu, sa imon nchin, sa urusuzu kiti ba piru ku, sei ule na lisa me ina yertin nyan tagardan nlai ngono me.
parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|

< Uruyan Yuhana 21 >