< Uruyan Yuhana 12 >

1 Iwa yene kulap kudya kitene: uwani wa terin uwui, a upui nanya nabunu; a litapa miyini likure wa di litime.
tataḥ paraṁ svargē mahācitraṁ dr̥ṣṭaṁ yōṣidēkāsīt sā parihitasūryyā candraśca tasyāścaraṇayōradhō dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
2 Awa di nin liburi kumat ayita kucilu nkon libari kumat-nanya nkonu kumat.
sā garbhavatī satī prasavavēdanayā vyathitārttarāvam akarōt|
3 Iwa yene nkon kulap tutun kitene kani: Yenjen! Nkon kugbergenu kushine kudya na ku wa di nin nati kuzor, awulu kulidi a titapa kuzor litime.
tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
4 Udu me wa wanung ukashi utat niyini kitene kani a toltuno inin udak uyii. Dragon uni wa da yissin uwane na awa maru ase a molo gono.
sa svalāṅgūlēna gaganasthanakṣatrāṇāṁ tr̥tīyāṁśam avamr̥jya pr̥thivyāṁ nyapātayat| sa ēva nāgō navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yōṣitō 'ntikē 'tiṣṭhat|
5 Awa maru gono, gona kilime, ulenge na adin cinu usu tigo timyin in yii vat nin sa fikoro. Iwa bolu gono me udu kiti Kutelle udu tigome.
sā tu puṁsantānaṁ prasūtā sa ēva lauhamayarājadaṇḍēna sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhr̥taḥ|
6 Uwane uni wa cun udu nanya kusho, kti ganga na Kutelle na kyek ghe mun, bara inan su libya me kitene uduru ayiri limui nin nakalt aba nin nakut kutocin.
sā ca yōṣit prāntaraṁ palāyitā yatastatrēśvarēṇa nirmmita āśramē ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanēna bhavitavyaṁ|
7 Nene likun wa fita kitene kani. Mikailu nin nono kadura me su likun nin dragon; a nono kaduru me.
tataḥ paraṁ svargē saṁgrāma upāpiṣṭhat mīkhāyēlastasya dūtāśca tēna nāgēna sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
8 Amma na dragone wadi nin likara nworu a li likure ba. Bara nani na iwa kuru ise kitin so bara ame nin nono kadura me ba.
yataḥ svargē tēṣāṁ sthānaṁ puna rnāvidyata|
9 Dragon udya-fiyi fikuse fone na idin yicu kubergenu sa shaita ule na awa rusuzu uyie vat-iwa turunghe udak kutyen, nono kadura me wang iwa turun nani nanghe udak kutyine.
aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|
10 In tunna nlanza liwui karau unuzu kitene kani, liworo, “Nene utucu nda, likara nin kipin tigo Kutelle, nin likara in Kristi me. Bara ina turun unan vuruzu linawana bite udu kutyen-ulenge na a vuruzu nani ubun Kutelle lirin nin Kyitik.
tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||
11 Iwa li likara me nin mii kuzara nin liru nshaida mine, bara na iwa us tilai mine kan ba, har udu ukul.
mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|
12 Bara nani, sun liburi libo, anun anan kitene natenle, nan na lenge na issosin ku vat. Amma kash in yie nin kurawa bara kugbergenu na tolu ucndak kitimine. A kulung nin nayi ananzang kang, bara na ayiru kubi me nlawa cingilinghari.
tasmād ānandatu svargō hr̥ṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpō yuvāmēvākramiṣyati| yuvayōravatīrṇō yat śaitānō 'tīva kāpanaḥ| alpō mē samayō 'styētaccāpi tēnāvagamyatē||
13 Na dragon wa yinin i turunghe udak nanya in yii, amini wa piziru uwane na ana maru gono kilime.
anantaraṁ sa nāgaḥ pr̥thivyāṁ svaṁ nikṣiptaṁ vilōkya tāṁ putraprasūtāṁ yōṣitam upādravat|
14 Amma iwa ni uwane agilit nakara kuzi, bara anan fita udu kiti kanga na ina kyele ghe mun nanya intene, kite na ima di su libya me ku, nin kubi a kubi, nin kugir kubi-kiti kanga na fiyiye wasa fiduru ba.
tataḥ sā yōṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgatō dūrē kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyatē|
15 Fiyi ye gutuna nmyen nanya nnuu me nafo kigawa, anan se ata fignunan nmyen a yalya uwane anya mun.
kiñca sa nāgastāṁ yōṣitaṁ srōtasā plāvayituṁ svamukhāt nadīvat tōyāni tasyāḥ paścāt prākṣipat|
16 Amma kutyen koni wa bun uwane. ku wa puun unuu me ku mila kigawe na dragone wa guttun unuzu nanya nnuu me.
kintu mēdinī yōṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
17 Ayi in dragone ani wa nana kang anya ama disu likun nin kagisin fimus nwane-alenge na iyinna nin tiduka Kutelle a ushaida nbelen Yisa.
tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|

< Uruyan Yuhana 12 >