< Filibiya 2 >

1 In ma yinnu nwo unizu likara nanya Kristi duku. Inma yinnu nwo usoo mang unuzun suume. Inma yinnu nwo ligo nin Ruhu duku. Inma yinnu nwo nkunekune mi cancom nin suun bunu duku.
khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta
2 Tan ayiabo nin kulo nin kpiluzu urum ulele, iyitta nin suu urume, inin yita nin munu ati nanya Ruhu, anin suu nsu nimon irume.
EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|
3 Yenje iwasu imonimon bara usuu nati sa ukpilizu unanzang. Na nonkon atime iyenje among nafo ikatin minu.
virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|
4 Yenje iwa kpiliza ubelle nimon ile na idi ninsuwe cas, ama kpilizang imon su namong wang.
kEvalam AtmahitAya na cESTamAnAH parahitAyApi cESTadhvaM|
5 Kpilizang libau longo na lidi lin Kristi Yesu wang.
khrISTasya yIzO ryAdRzaH svabhAvO yuSmAkam api tAdRzO bhavatu|
6 Awa yitta nin kulap Kutelle, ama na awa yaun lissosin me nin Kutelle nafo imon ilenge na ame ma minu ba.
sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaM nAmanyata,
7 Awa na wese litime nya liti. Ayauna kulap kucin. Anuzu nin kidowon nit usurne. Iwa seghe nin yenju nafo unit.
kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhE ca|
8 Awa toltin litime aso una dortun liru udun kul, ukul un kitene kuca.
itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataH kruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva|
9 Bara nani Kutelle uni wa ghantighe. Awa ninghe lissa ubun kolome lissa.
tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAma sarvvESAM nAmnAM zrESThaM tadEva tasmai dadau,
10 Awa tinane bara nanya lissa Yesu vat nalung ma tumnu, alung nalenge na idi kitene kani nin kutiin a nanya kutiin.
tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,
11 Awa sunani tutung bara kolome lilem ma punu abellin Yesu Kristi Cikilareri, udun gongon Kutelle Ucif.
tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|
12 Bara nani, anan suuning, nafo na idin dortu kolome liri, na se meng duku ba, ama nene gbardang ka nin salininghe, sun katwa ntuccu mine nin fiu nin ketuzu kiti.
atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|
13 Bara Kutelleri di katwa nanya mine vat nin yinnu a usu katwa bara nmang me.
yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|
14 Sun ko iyapin imon sa ugbondulu sa mayardang.
yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA
15 Sun katwa nin nile imone inan so sa alapi nin nono kidegen Kutelle sa indinon. Sun katwa nin nile imone bara inan balta nafo nkanang nanya yii, kitik kuji ku kwarkwok nin dirun fiu Kutelle.
Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,
16 Minon gangan tigbulan nlai bara inan se imon ile na imati gongon lirin Kristi. Kubere nmanin yinnu na nnasu uccum sa katwa kahem ba.
yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi|
17 Ama ko igutuni nafo unakpu ulau nanyan ni liti nin katwa in yinnu sa uyenu mine, idin su ayiabo, nkuru nsu ayiabo nanghinu vat.
yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|
18 Nanya nimon irume, anung wang dinayi abo, a iyitta nayi abo nin mi wang.
tadvad yUyamapyAnandata madIyAnandasyAMzinO bhavata ca|
19 Ama ndin cisu kibinayi kitin Cikilari Yesu a tuu Timitawus ku nayiri alele, meng wang nase likara asa nlaza nbelle mine.
yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|
20 Bara na ndi nin mong tutung nafo ame ba, urika na adi nin nayi acine bara anunghe.
yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|
21 Bara vat mine din pizuru imon nati minere, na imon Yesu Kristi ba.
yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|
22 Ama fe yiru imon ile na adi, nafo na gono asa asuu ucife katwa, nanenere ame di katwa nin mi nanya nlirun laiye.
kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|
23 Ndin kpilizu ntuughe na nin molu kubi ba asa in yene ucin nimone kiti ninghe.
ataEva mama bhAvidazAM jnjAtvA tatkSaNAt tamEva prESayituM pratyAzAM kurvvE
24 Ama ndi ni kibinayi kirum nin Cikilari nworu meng liti ninghe wang ma dak na nin dadaunu ba.
svayam ahamapi tUrNaM yuSmatsamIpaM gamiSyAmItyAzAM prabhunA kurvvE|
25 Ama inyene ukifo gbas ntuu Epaparoditus ku ukpillu kiti mine. Ame gwana nighari nin don katwa ning udu likum ning, a gono kadura nin kucin nsuu ning.
aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|
26 Bara awa lanza kuyamine kang, amini wa yita ni suu awadi amal zuru nan ghinu vat, anung na lanza na adi ucine ba.
yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|
27 Nanere, awa su kidowo kang nafo aba ku. Ama Kutelle na lanza nkunekune me, a na ame usamme ba, umunju mengku wang bara nwa se liburi lisirne kitene liburi lisirne.
sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|
28 Nene nkipina usuu nworu ntuughe, bara andi iyeneghe tutung imanin yitu nin nayiabo ima kalu njirjir nibinayi mine.
ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|
29 Seren Epaporoditus ku nin naburi abo nanyan Cikilari. Taan anit nafo ame ngongong.
atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlIta tAdRzAn lOkAMzcAdaraNIyAn manyadhvaM|
30 Bara kitene katwan Kristiari awa lantin uku. Awa nari ulai me anan suyi katwa nin kulunu katwa kanga nafe wa yinnin usue ba nanyaa katwa ninghe.
yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|

< Filibiya 2 >