< Matiyu 5 >

1 Na Yesu wa yene ligozin nanite, a ghana kitene likupi na a so kutyen, nono katwaa me da kitime.
anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|
2 A puno uunuu atunna ndursuzu nanii a woro,
tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathA kathyAnjcakrE|
3 “Anan maoriari alenge na iidi likimon nruhu, kipin tigo Kutellẹ kin minere.
abhimAnahInA janA dhanyAH, yatastE svargIyarAjyam adhikariSyanti|
4 Anan maoriari alenge na idi tiyom.
khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|
5 Anan mmariari anan lazun nkune-kune, bara ima su ugadun nyii.
namrA mAnavAzca dhanyAH, yasmAt tE mEdinIm adhikariSyanti|
6 Anan mmariari alenge na idi kukpon nin kotuzu nayi nsu katwa kacine, ima ti nani ishito.
dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|
7 Anan mmariari alenge na idin nin kune-kune, inung wang mase nkune-kune.
kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|
8 Anan mmariari alenge na idinin nibinayi ni lau, inughere ma yenu Kutelle.
nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|
9 Anan mmariari anan gafizu lissosin limang, ima yiccu nani nono Kutelle.
mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|
10 Anan mmariari alenge na idi tizu nani nanya niu bara katwa kacine, tigo kilari Kutelle maso tin mine.
dharmmakAraNAt tAPitA manujA dhanyA, yasmAt svargIyarAjyE tESAmadhikarO vidyatE|
11 Anan mmariari anunghe na idin tizu minu tinanayi nin niu, sa idin bellu imon inanzang natimine bara lissaning.
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
12 Sun ayiabo kan nin lanzun mang, bara na uduk mine udindyawari kitene kani. Nanere wang anit wa tizu nono katwa alenge na ina yarin minu uniu.
tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|
13 Anunghre nto nyii ulele, asa nto nta rututu, miba ti inyizari miti mamas? Na midu nin katwa kacine tutung ba, asa igutuna minin ipatila nin nabunu.
yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
14 Anughere nkanang nyii. Kipin kanga naki tardin kitene likup na ki nyeshin ba.
yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
15 Nanere wang na anit wasa ita ula npitilla iwufu unin nanya kukuzung ba, sedei itarda unin kitin banju npitilla, unan niza anan kilare nkanang.
aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|
16 Sunan nkanang mine baltu nbun nanit vat, nani mati kogha yene adu mine, inan su liru Ncifn mine na adi kitene kani.
yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
17 Na iwa yenje nafo nna dak nda musuzu uduka sa katwa nadura Kutelle ba. Na nna ndak nda musuzu ba, kuluzun tininari.
ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|
18 Kidegenari ndin bellu minu, uyii nin kitene kani ba malu, ama na ligbula sa fiyerte nanya nduka ma malu ba, se ikuluna imon ilenge na ina yerti nanya vat.
aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|
19 Bara nani, vat ulenge na apuro uduka cingilin nanya tiduka, anin dursuzo among isu nani, aba so unit ubene nanya kilari tigo Kutelle. Vat ulenge na adi dortu, akuru adursuzo tinin ima yiccughe unit udya kilari tigo Kutelle.
tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|
20 Ndin bellu minu, asa na katwa kacine mine katin kan nanan dursuzu nan na Farisawa ba, na iba piru nanya tigo Kutelle ba.
aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|
21 Inan lanza uliru ulenge na iwa bellu anan burne, 'yenje iwa molu unit,' nin woru, 'ulenge na amolo unit apira nanya licin nshara.'
aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, sa vicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya iti kathitamAsIt, yuSmAbhirazrAvi|
22 Meng ule din bellu minu, unit ulenge na ata tinanayi nin gwana, ama piru licin nshara. Ame ulenge na aworo ngwana, 'Fe ulalaghari!' Ama piru nacara tigo. Ulenge wang na woro 'fe di hem!' Ama piru nanya kuwu nla. (Geenna g1067)
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati| (Geenna g1067)
23 Bara nani asa uma du nni nimon nfillufe nbun Kutelle, unin lizino nin kon kulapi kurika na kudi kitik fe nin gwana,
atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tava tasya smRti rjAyatE ca,
24 suna imon fillu fe nanuwa nakpa ba. Tu kpilla udi kyele kulape nin gwanafine, unin kpillin uda nakpa imon nfillu fe kiti Kutelle.
tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaM nivEdaya|
25 Yinna mas ikyele uliru nati mine nin lenge na adi cinu udu nin fi ngan Go a idutu libau ucin du kuti nsharawe, bara awa do ninfi kiti nnan su nshara, ame unan sharawe di nakpafi naccara kudugari, anin di pirinfi nanyya kutii licin.
anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|
26 Kidegenari ndin bellu fi na uma nuzu nanya licin lole ba, se ubya vat nikurfung ilenge na idi dortufi.
tarhi tvAmahaM taththaM bravImi, zESakapardakE'pi na parizOdhitE tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|
27 Ina lanza ulire na iwa woro, 'Yenje iwa nozo nin nawanin ndas.'
aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;
28 Ama meng woro minu, vat ulenge na ayene uwani, ata kuna niyizi me nanya kibinai, amala usu linoni ningheri une.
kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|
29 Andi liyizi ncara ulimefe din tizufi usu kulapi, kawurno linining ufillin. Bara uma katin fi nin caut nbara umong ugap kidowofe nana, nnun woru kidowofe vat piru nanya nla. (Geenna g1067)
tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM| (Geenna g1067)
30 Andi ucara ulime fe matifi kulapi, werne unin ufillin. Bara uma katinfi nin caut umong ugap kidowofe nana, nnin woru kidowofe vat piru nanya nla. (Geenna g1067)
yadvA tava dakSiNaH karO yadi tvAM bAdhatE, tarhi taM karaM chittvA dUrE nikSipa, yataH sarvvavapuSO narakE nikSEpAt EkAggasya nAzO varaM| (Geenna g1067)
31 Iwa woro tutung, 'Vat nlenge na ako uwani, na anighe iyerte nmalu nilugma.'
uktamAstE, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu|
32 Meng ule din bellu minu, vat na ako uwani me, andi na kitene kulapin nozu nin nalilime ba, ataghe unan nozu nin nnalilimeari une. Vat tutung ulenge na ayauna uwani ule na ina ninghe iyerte nmalu nilugma, adi kulapin nozu nin nawanin bidibidi.
kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
33 Tutung, ina lanza iwa bellu anit nayiri nburne, 'Yenje iwa su isilin kinu, ama sun imon ile na isulo mung kitin Cikilari.'
punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|
34 Meng ule din bellu minu, na iwa su isilin ba, sa nin kitene kani, bara na kutet tigo Kutelleri;
kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;
35 Sa nin kutyin, bara kiti na kiti liyisin nabunu Kutelleri, sa nin Urushalima, bara na kipin Ngo Udyawari.
pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamO nAmnApi na, yataH sA mahArAjasya purI;
36 Na uwa sillo nin litife ba, bara na uwasa ukpilla titife tita tibo sa tisirne ba.
nijazirOnAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaM vA karttuM tvayA na zakyatE|
37 Na 'kidegen mine so kidegen,' kinu mine so kinu.' Vat nimon ilenge na ikatin ilele, inuzu kitin Shetanari.
aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatIti ca vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|
38 Ina lanza iwa woro, 'Liyizi yita nnu liyizi, a liyini nnu liyini.'
aparaM lOcanasya vinimayEna lOcanaM dantasya vinimayEna dantaH pUrvvaktamidaM vacananjca yuSmAbhirazrUyata|
39 Ama Meng nworo minu, yinnan, icuce minu, Vat ulenge na aparshin kuwan ncara ulime, kpilaghe kucara ugule tutung.
kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
40 Andi umong bolo kultukfe, anin din pizuru udu ninfi kityii shara, sughe amuunu ugudunfe ku wang.
aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|
41 Andi umong tafi udi kaghe ncin fimel firum, can ninghe timel tiba.
yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|
42 Vat ulenge na atirinfi naghe, tutung yenje uwa nari ubalu nnit ule na adi nin su nbalu nimon kitife.
yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|
43 Inan lanza iwa woro, 'Ta usu ndofin kupofe unari unan nivirafe.
nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|
44 Meng woro minu, 'ta usu nnan nivira fe, usu anan tizufi nanya nniu nlira,
kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|
45 bara inan so nono Ncifi mine ulenge na adi kitine kani. Ame din tizu uwui tutuzo kuneen nnan magunta nin nit ulau, asa a toltuno uwuru me tutung vat, kuneen nnan sali kulapi nin nan kulapi.
tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
46 Fewang ti usu nalenge na idi nin sufere cas, uyapin udukari umase? Na anan sesu ngandu dinsu nani wang ba?
yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?
47 Andi udin su ilip nan linuwna nmang, nyaghari udin ukatina among? Na alumai wang din su nani ba?
aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?
48 Bara nani sun lidu lidert, nafo na Ucif mine kitene kane di dert.
tasmAt yuSmAkaM svargasthaH pitA yathA pUrNO bhavati, yUyamapi tAdRzA bhavata|

< Matiyu 5 >