< Matiyu 18 >

1 Nanya kubi kurume nono katwa me da kitin Yisa iworo ghe, “Ghari udiawe nanya kipin tigo Kutellẹ?”
tadAnIM ziSyA yIzoH samIpamAgatya pRSTavantaH svargarAjye kaH zreSThaH?
2 Yisa yicila gono kibene adak kitime, ayisa ghe kiyitik mine,
tato yIzuH kSudramekaM bAlakaM svasamIpamAnIya teSAM madhye nidhAya jagAda,
3 anin woro, “Kidegene ndin belle munu se anung nsuna alapi mine iso nafo nono nibebene, anung ghe nan nya nkolome libau na iwasa ise upiru kipin tigo Kutellẹ ba.
yuSmAnahaM satyaM bravImi, yUyaM manovinimayena kSudrabAlavat na santaH svargarAjyaM praveSTuM na zaknutha|
4 Bara nani vat ulle na a toltuno litime nafo gono, kibene kane unit une amere udiawe nan nya kipin tigo Kutellẹ.
yaH kazcid etasya kSudrabAlakasya samamAtmAnaM namrIkaroti, saeva svargarAjaye zreSThaH|
5 Nin ullenge na asere nkang gono kibene nan nya lisa nighe, asere mereku.
yaH kazcid etAdRzaM kSudrabAlakamekaM mama nAmni gRhlAti, sa mAmeva gRhlAti|
6 Vat nle na ata warum nan nya nibebene nane na iyinna nin mi, ita kulapi, uba katinghe iyaun litala lidia iterighe nto, inin turunghe nan nya kuli kudia kiti kicacam.
kintu yo jano mayi kRtavizvAsAnAmeteSAM kSudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM zreyaH|
7 Kash udu uyi bara kubin ntirzuari! bara uso doleari kubi kone ba dak bara ame!
vighnAt jagataH santApo bhaviSyati, vighno'vazyaM janayiSyate, kintu yena manujena vighno janiSyate tasyaiva santApo bhaviSyati|
8 Assa ucara sa kubunu fe, bba tifi utiro, werne unin ufilig pit kitife, uba katinfi usee ulai nin kagiisin kidowo, ninworu itufi nan nya nla so ligan uyiita nin ncara sa abunu fe vat. (aiōnios g166)
tasmAt tava karazcaraNo vA yadi tvAM bAdhate, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSepAt, khaJjasya vA chinnahastasya tava jIvane pravezo varaM| (aiōnios g166)
9 Assa iyizife bba tiifi utiro, herina linin ufilin kitife, uba katinfi use ulaii nin liyizi lirum, nin woru itufi nan nya nla sa ligun nin niiyizi fe ib. (Geenna g1067)
aparaM tava netraM yadi tvAM bAdhate, tarhi tadapyutpAvya nikSipa, dvinetrasya narakAgnau nikSepAt kANasya tava jIvane pravezo varaM| (Geenna g1067)
10 Yenjen na iwa yassu warum nan nya kitene kane nono kadura Kutellẹ mine ko kome kubi idi nyenju nmoru ncif nighe ulle na adi kitene kani.
tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,
11 Bara gono nnit na dak ada tucu nalenge na ina wulu.
yato yuSmAnahaM tathyaM bravImi, svarge teSAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| evaM ye ye hAritAstAn rakSituM manujaputra Agacchat|
12 Iyaghari idi nkpilize? Asa umon unit dinin nakam akalt likure, kurum nanye nwulu, na aba cinu akalt likure udiru kuurume kitene kikup adi piziru kone na kuna wulu ba?
yUyamatra kiM viviMgghve? kasyacid yadi zataM meSAH santi, teSAmeko hAryyate ca, tarhi sa ekonazataM meSAn vihAya parvvataM gatvA taM hAritamekaM kiM na mRgayate?
13 Andi ase kunin, kidegen ndi nbellu munu, liburi libo me kitene kukam kurume bba katinu nin gbardang kitene nakam akalt likure udiru kurum na kuna wulu ba.
yadi ca kadAcit tanmeSoddezaM lamate, tarhi yuSmAnahaM satyaM kathayAmi, so'vipathagAmibhya ekonazatameSebhyopi tadekahetoradhikam AhlAdate|
14 Nan nya nanere, na usun Ncif mine allenge nadi kutenit kane warum nan nya nibebene nai nanna ba.
tadvad eteSAM kSudraprAenAm ekopi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|
15 Asa gwana fine ntafi kulapi, durso ghe utanu me, anung ligan mine, cas, asa a lanza fi, utuucu gwana fine.
yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayordvayoH sthitayostasyAparAdhaM taM jJApaya| tatra sa yadi tava vAkyaM zRNoti, tarhi tvaM svabhrAtaraM prAptavAn,
16 Andi na a lanzafi ba, yira nuwa na fine unit kiti nwanana urum sa anwaba ido kitime bara iyizi nawaba sa awaatat sa ko lome lugbulang base uyisinu.
kintu yadi na zRNoti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyate, tadartham ekaM dvau vA sAkSiNau gRhItvA yAhi|
17 Asa anari ulanza nanan dortu Yisa, awa nari ulanzu nanan dortu Yisa, na ame so kitife nnafo kulumai sa unan sesen ngandu.
tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajjJApaya, kintu yadi samAjasyApi vAkyaM na mAnyate, tarhi sa tava samIpe devapUjakaiva caNDAlaiva ca bhaviSyati|
18 Kidegene re ndin bellu minu, vat nile imon na itere nan nya nnye, iba teru kitene kane, nin vat nile imon na ibunku nnye nanere iba bunku kitene kane.
ahaM yuSmAn satyaM vadAmi, yuSmAbhiH pRthivyAM yad badhyate tat svarge bhaMtsyate; medinyAM yat bhocyate, svarge'pi tat mokSyate|
19 Ukpiine ku ndi bellu munu asa an wada nwa yinin nin nimon ule na iba tirrinu menku nan nya nnyi ucif nighe ulle na adi kitene kane bba su nani mun.
punarahaM yuSmAn vadAmi, medinyAM yuSmAkaM yadi dvAvekavAkyIbhUya kiJcit prArthayete, tarhi mama svargasthapitrA tat tayoH kRte sampannaM bhaviSyati|
20 Bara kiti ka na awaba sa an watat nzuro nan nya lisa nigh, ndi nanghinu.”
yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teSAM madhye'smi|
21 Nin nani Bitrus da ada belle Yisa ku, “Cikilari, udu timashinari gwana nighba sui kulapi meng shawa muna? udu so kuzora?”
tadAnIM pitarastatsamIpamAgatya kathitavAn he prabho, mama bhrAtA mama yadyaparAdhyati, tarhi taM katikRtvaH kSamiSye?
22 Yisa bellinghe, “Nna meng na bellinfi udu kuzor ba, uduru akalt kuzorii sau kuzor.
kiM saptakRtvaH? yIzustaM jagAda, tvAM kevalaM saptakRtvo yAvat na vadAmi, kintu saptatyA guNitaM saptakRtvo yAvat|
23 Bara nani, kipin tigo Kutellẹ di nafo umon ugo, na awa dinin su asu kibatiza nan nacin me.
aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjeva svargarAjayaM|
24 Kubi ka na awa acizina kibatize, ida nin nkon kucin me ulle na ame din dortughe titalent amui likure.
Arabdhe tasmin gaNane sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm eko'ghamarNastatsamakSamAnAyi|
25 Bara na awa idinin libau nbiuwe ba, Cikilari me na uduka idi lewuughe nin nwane a none umunu vat nile iimon na adumun, ida biyaghe.
tasya parizodhanAya dravyAbhAvAt parizodhanArthaM sa tadIyabhAryyAputrAdisarvvasvaJca vikrIyatAmiti tatprabhurAdideza|
26 Ame kucine dio kutyin, atumuno nbuun me aworo, 'Ccikilari, tursui limuri meng ba biyufi imonẹ vat.'
tena sa dAsastasya pAdayoH patan praNamya kathitavAn, he prabho bhavatA ghairyye kRte mayA sarvvaM parizodhiSyate|
27 Nin nani, Cikilari kucine, atinna alanza nkunekune me, bunkun ghe, shawan nin nre me.
tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaM kSamitvA taM tatyAja|
28 Ame kucin kone nuzu ase umon udone licin me ulle na ame din dortu ghe idinari likalt akifo ghe kusholshok, a woroghe, 'Blayi imon ile na ndi ndortu fi.'
kintu tasmin dAse bahi ryAte, tasya zataM mudrAcaturthAMzAn yo dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIDya gaditavAn, mama yat prApyaM tat parizodhaya|
29 Ame udone licinne dio kutyin, adi fo ghe nacara aworo, 'Ta ayi ashau nin mi nba biufi.'
tadA tasya sahadAsastatpAdayoH patitvA vinIya babhASe, tvayA dhairyye kRte mayA sarvvaM parizodhiSyate|
30 Ame kucin nburne nari, nin nani, ayiraghe atoghe licin, udu kubi ko na aba biughe ule imon na adin dortu ghe.
tathApi sa tat nAGagIkRtya yAvat sarvvamRNaM na parizodhitavAn tAvat taM kArAyAM sthApayAmAsa|
31 Kubii na adone licin nyene ile imon na asu, ayi mine nana. Ida idi belle Cikilari mine vat nile imon na asu.
tadA tasya sahadAsAstasyaitAdRg AcaraNaM vilokya prabhoH samIpaM gatvA sarvvaM vRttAntaM nivedayAmAsuH|
32 Cikilari kucin kone yicila ghe, a bellinghe, 'Fe vat bara uwa sui kuculu.
tadA tasya prabhustamAhUya jagAda, re duSTa dAsa, tvayA matsannidhau prArthite mayA tava sarvvamRNaM tyaktaM;
33 Na fe nwasa ulanza nkunekune ndofine kucine ba? Nafo na meng na lanza nkunekune fe?'
yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAse karuNAkaraNaM kiM tava nocitaM?
34 Cikilarri me wa nanna ayi ninghe, a nakpa ghe nacara nanan nfo nanit udu kubi ko na aba biu imon ile na idi ndortu ghe.
iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sa na parizodhitavAn, tAvat prahArakAnAM kareSu taM samarpitavAn|
35 Nanere wang ucif nighe kitene kani, ba su anunku, asa na anug ba shawa nin nalapi nuana nan nya nibinai mine ba.
yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhve, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|

< Matiyu 18 >