< Matiyu 11 >

1 Na Yesu wa malu uni nnono katwa me likure nan wabe kadura, a nya kikane cundu nanya Nigbiri udu ndursuzu nani tipinpin.
itthaM yIzuH svadvAdazaziSyANAmAjJApanaM samApya pure pura upadeSTuM susaMvAdaM pracArayituM tatsthAnAt pratasthe|
2 Na Yuhana nlaza kilari licin, kata ka na Kristi dumun, a to nono katwa me kadura inung naba.
anantaraM yohan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saeva kiM tvaM? vA vayamanyam apekSiSyAmahe?
3 aworo nani, can idi woroghe, “Fere ule na udin cinu udake, sa tiso nca nmong?”
etat praSTuM nijau dvau ziSyau prAhiNot|
4 Yesu kawa aworo nani, “Can idi belin Yuhana ku imon ilenge na ilanza iyene.
yIzuH pratyavocat, andhA netrANi labhante, khaJcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpe susaMvAdaH pracAryyata,
5 Adu din sesu uyenju kiti, anan sali nabunu din cin, akutulu se ushinu, a turi din lanzu tutung, abi din fituzu nin lai, idin bellu anan sali nimon uliru ulau.
etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|
6 Unan mariari ule na ase imon ntirzu liti ning ba.”
yasyAhaM na vighnIbhavAmi, saeva dhanyaH|
7 Na ale anite nya libau mine, Yesu cizina ubelu ligonzine uliru litin Yuhana, “Inyaghari i do nyenje nanya kusho- ufunu nzunu nkpe myena?
anantaraM tayoH prasthitayo ryIzu ryohanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyeprAntaram agacchata? kiM vAtena kampitaM nalaM?
8 Ani inyaghari inuzu ndin yenje ndas- unit na ashono imon tigowa? Nanere, ale na idin sho imon tigo sosin nilari Tigo.
vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamekaM? pazyata, ye sUkSmavasanAni paridadhati, te rAjadhAnyAM tiSThanti|
9 Sa nyaghari ido idi yene ndase- unan liru nin nu Kutelle? Eh nbelin minu tutun, ukatin unan liru nin nu Kutelle.
tarhi yUyaM kiM draSTuM bahiragamata, kimekaM bhaviSyadvAdinaM? tadeva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinopi mahAn;
10 Ulengenere ame ule na iwa yertin litime, 'yenjen nma tu unan kadura ning nbun timuro mine, ulenge na ama ke udina ning nbun mine.'
yataH, pazya svakIyadUtoyaM tvadagre preSyate mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| etadvacanaM yamadhi likhitamAste so'yaM yohan|
11 Nbelin minu kidegene, vat nale na kumat nwani, na warum duku na akatin Yuhana unan shintu nanit nyen ba. Vat nani unit ubene kilari tigo kitene kani katinghe.
aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryohanaH zreSThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kSudraH sa yohanaH zreSThaH|
12 Unuzu nayirin Yuhana unan shintu nanit nmyen udak nene, kilari tigo kitene kani nneu nin fizu nayi, tutun anit anan fizu naye na bolu nin likara.
aparaJca A yohano'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balena tadadhikurvvanti|
13 Bara vat anan liru nin nu Kutelle nin duka wa tizu amoro alau udakin Yuhana.
yato yohanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadezaH prAkAzyata|
14 Andi tutung iyina userun nin, ulele amere Iliya, urika na awadi unan dak.
yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zreyaH, yasyAgamanasya vacanamAste so'yam eliyaH|
15 Ame ulenge na adinin natuf nlanzu, na alanza.
yasya zrotuM karNau staH sa zRNotu|
16 Inyaghari nma batu ko kuje mun? Imasin nonoari navu nkasa, alenge nasa iso iyica atimine.
ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
17 Inin woro, 'tidin wulsu fi fishira na udin yizunu ba. Tiyita tiyom ana ugila ba.'
vayaM yuSmAkaM samIpe vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpe ca vayamarodima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyante|
18 Bara Yuhana wadak, na awadi nli nimonli a aso nmyen narau ba iworo, 'adi nin kugbergenu.'
yato yohan Agatya na bhuktavAn na pItavAMzca, tena lokA vadanti, sa bhUtagrasta iti|
19 Gono Kutelle wa dak, nli nimonli nin so nmyen narau iworu, 'Yeneng unan su kileu kikan, nin shituzu nso, udondong nanan sesun gandu nan nanan kulapi!' Ama njijing nse ubunku bara kata me.”
manujasuta Agatya bhuktavAn pItavAMzca, tena lokA vadanti, pazyata eSa bhoktA madyapAtA caNDAlapApinAM bandhazca, kintu jJAnino jJAnavyavahAraM nirdoSaM jAnanti|
20 Yesu cizina ukpaduzu nigbiri nirika asuzu imon izikiki ku, bara iwa nari uni nati.
sa yatra yatra pure bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantetyuktA kathitavAn,
21 “Ukaito fe Corazin! Ukaitofe Betsaida! Nfo katwa kadidya kane na nnasu kiti mine, nwansu Ntyra nin Sidon, iwa ni ati nworsu, icino alapi mine nanyan najasi nimon nin tong.
hA korAsIn, hA baitsaide, yuSmanmadhye yadyadAzcaryyaM karmma kRtaM yadi tat sorasIdonnagara akAriSyata, tarhi pUrvvameva tannivAsinaH zANavasane bhasmani copavizanto manAMsi parAvarttiSyanta|
22 Bara nani, uma katinu anan Sidon ku nin Tire liri nshara Kutelle.
tasmAdahaM yuSmAn vadAmi, vicAradine yuSmAkaM dazAtaH sorasIdono rdazA sahyatarA bhaviSyati|
23 Anung u Kaparnahum, idin yenju ima ghatinu minu udu kitene kane? Na nanere ba, ima tultun minu udu ukul sa ligan. Bara andi Nsodom iwa su nita nididya nanga na ina su anung ku, uwa dutuku udak kitimone. (Hadēs g86)
aparaJca bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikSepsyase, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidomnagara akAriSyanta, tarhi tadadya yAvadasthAsyat| (Hadēs g86)
24 Uma yitu sheu ni nmyin Nsodom lirin shara nbun mine.
kintvahaM yuSmAn vadAmi, vicAradine tava daNDataH sidomo daNDo sahyataro bhaviSyati|
25 Kubi kone, Yesu woro, “ndi rufi, Ucif, Cikilari unan kitene kani nin kutyin, bara una nyeshe ilenge imone kiti na jijin nin nanan yiru, tutung umini na pun kiti nalenge na iyiru ba, nafo ninono ni bebene.
etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|
26 Aee Ucif, nanere una tifi mang nyenjufe.
he pitaH, itthaM bhavet yata idaM tvadRSTAvuttamaM|
27 Vat nimon inani ununzu Ncif ning. Tutung na umong yiru Usaune ba se Ucife, ana umong yiru Ucife ba se Usaune, tutung nin lenge na Usaune nyina aduroghe ame.
pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAzyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|
28 Dan kiti ning, vat anung ale na imin kutura kugetek, meng ma nimu ushinu.
he parizrAntA bhArAkrAntAzca lokA yUyaM matsannidhim Agacchata, ahaM yuSmAn vizramayiSyAmi|
29 Yaunang Kugbetu ning kiti mine imasu uyinnu kiti ning, bara ndi sheu nin kibinayi kimang, imanin se ushunu tilai mine.
ahaM kSamaNazIlo namramanAzca, tasmAt mama yugaM sveSAmupari dhArayata mattaH zikSadhvaJca, tena yUyaM sve sve manasi vizrAmaM lapsyadhbe|
30 Bara kugbetu ning sheu a kutura ning di getek ba.”
yato mama yugam anAyAsaM mama bhArazca laghuH|

< Matiyu 11 >