< Matiyu 10 >

1 Yesu yicila nono katwa me inung likure nan nawaba ligowe a na nani tigo kitene tiruhu tinanzang, i nutuzung nani ndas, ikuru ishizin nin vat tikonu a nsalin cine nidowo vat.
anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmēdhyabhūtān tyājayituṁ sarvvaprakārarōgān pīḍāśca śamayituṁ tēbhyaḥ sāmarthyamadāt|
2 Nene tisan nono katwa we inung likure nan nawabe wadi ne. Unan cizune, Simon (urika na awa yicughe Bitrus), a Adrawus gwane; Yakub usaun Zabadin, nin Yuhana gwane;
tēṣāṁ dvādaśaprēṣyāṇāṁ nāmānyētāni| prathamaṁ śimōn yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putrō yākūb
3 Filibus, nin Batalomi; Yakub usaun Alpensus, nin Tadawus;
tasya sahajō yōhan; philip barthalamay thōmāḥ karasaṁgrāhī mathiḥ, ālphēyaputrō yākūb,
4 Simon unan pizuru tigo nati, nin Yahuda Iskaroti, ulenge na ama lewughe.
kinānīyaḥ śimōn, ya īṣkariyōtīyayihūdāḥ khrīṣṭaṁ parakarē'rpayat|
5 Ale likure nan nawabe Yesu wa tuu nani. a wunno nani atuf aworo, “Na iwa do kika alumai duku ba, tutung yenjen iwa piru kan kagbirin Samariya.
ētān dvādaśaśiṣyān yīśuḥ prēṣayan ityājñāpayat, yūyam anyadēśīyānāṁ padavīṁ śēmirōṇīyānāṁ kimapi nagarañca na praviśyē
6 Nana na can kilarin nakam nwulun Israila.
isrāyēlgōtrasya hāritā yē yē mēṣāstēṣāmēva samīpaṁ yāta|
7 Tutung asa inya, belen nani uliru Kutelle iworo, “udak kipin tigo Kutelle nda duru.'
gatvā gatvā svargasya rājatvaṁ savidhamabhavat, ētāṁ kathāṁ pracārayata|
8 Shizinon nin nanan tikonu, fyan anan kul, wesen anan tikutulu, tutung nutuzunon agbergenu. Inan filin munari, anung wang filizinang.
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mr̥talōkān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
9 Na iwa yiru fizinariya, azurfa sa fi jangaci tika mine ba.
kintu svēṣāṁ kaṭibandhēṣu svarṇarūpyatāmrāṇāṁ kimapi na gr̥hlīta|
10 Yenjen iwa yaun nkan cin bara ucin mine, sa altuk aba, sa akpata, sa ucan ncin, bara unan katwa ma diru imonli me ba.
anyacca yātrāyai cēlasampuṭaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣṭiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati|
11 Vat kagbiri sa atii alenge na ipira, pizira ulenge na ado Kutelle nanye, isoku udu lilongo na ima nyiu.
aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yō janō yōgyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|
12 Asa idin piru nanya kilare, lisonnani.
yadā yūyaṁ tadgēhaṁ praviśatha, tadā tamāśiṣaṁ vadata|
13 Iwa kawu minu mang na ayi asheu mine so nanghinu, anna ikawa minu mang ba na ayi asheu mine kpilin kiti mine.
yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati|
14 Inung tutung alenge na Isere minu ba, a na ilanza uliru mine ba, iwa nya yiu kilari kane sa kani kagbire, kotinon lidau nabunu mine.
kintu yē janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śr̥ṇvanti tēṣāṁ gēhāt purādvā prasthānakālē svapadūlīḥ pātayata|
15 Kidegen ndin bellu minu, anan Sodom nin Gomora ma katinu nin lanzu mang lirin shara nin kani kabgwere.
yuṣmānahaṁ tathyaṁ vacmi vicāradinē tatpurasya daśātaḥ sidōmamōrāpurayōrdaśā sahyatarā bhaviṣyati|
16 Yenen, nto minu ndas nafo akam nanya niyiyo, bara nani, yitan jijin nafo iyii ikuru iyita sa unanzu nimon nafo awulung.
paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|
17 punon iyizi anit mung! Iba du ninghinu ubun nago, tutun nanya natii nlira mine iba kpizu minu.
nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|
18 Iba kuru ida ninghinu ubun na gomna nan nago bara meng, uma so nafo ushaida nanya nalumai.
yūyaṁ mannāmahētōḥ śāstr̥ṇāṁ rājñāñca samakṣaṁ tānanyadēśinaścādhi sākṣitvārthamānēṣyadhvē|
19 Iwa do ninghinu kiti mine, yenje iwa fo kidowo kitene nimon ilenge na ima bellu, bara imon ilenge na ima bellu ima niminu nanyan koni kube.
kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍē yuṣmanmanaḥ su samupasthāsyati|
20 Bara na anughere ma su ulire ba, Uruhu Kutelle nanya minere ma liru.
yasmāt tadā yō vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|
21 Gwana ma lewu gwana idi molu, Ucif tutung gonome. Nono mafitu mayardang nin nacif mine inin tizu nani idi molsu nani.
sahajaḥ sahajaṁ tātaḥ sutañca mr̥tau samarpayiṣyati, apatyāgi svasvapitrō rvipakṣībhūya tau ghātayiṣyanti|
22 Anit vat ba nari minu bara lissaning. Ama vat nlenge na atere kibinayi udu liganye, ama se utucu.
mannamahētōḥ sarvvē janā yuṣmān r̥tīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|
23 Iwa kara minu nka kagbiri, con udu kan, bara kidegenere idin bellu minu, na ima nuzu vat uduru nigbirin Israila ba, gonon Nit ma dak.
tai ryadā yūyamēkapurē tāḍiṣyadhvē, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasutō naiti tāvad isrāyēldēśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
24 Na gono unan masu wasa akata unan dursuzu me ba, sa kucin yita nbun Cikilari me.
gurōḥ śiṣyō na mahān, prabhōrdāsō na mahān|
25 Ubatina ame unan mase so nafo unan dursuzu me, nanere kucin nafo Cikilari me, iwa yicila Cikilare Belzubal, ma ngbardang nanzu nale na idi nanya kilari me ma yitu nyizari!
yadi śiṣyō nijagurō rdāsaśca svaprabhōḥ samānō bhavati tarhi tad yathēṣṭaṁ| cēttairgr̥hapatirbhūtarāja ucyatē, tarhi parivārāḥ kiṁ tathā na vakṣyantē?
26 Bara nani, na iwa lanza fiu mine ba, bara na imomong duku na itursun, ilenge na ima punu ba, a na imong duku ilenge na iyeshin ile na ima yinnu nin ning ba.
kintu tēbhyō yūyaṁ mā bibhīta, yatō yanna prakāśiṣyatē, tādr̥k chāditaṁ kimapi nāsti, yacca na vyañciṣyatē, tādr̥g guptaṁ kimapi nāsti|
27 Ilenge imon na Nbellin minu nanya nsirti, bellen ining nin wui, tutung ile imon na ilanza baat nin natuf mine, ghanan kitene kilari ibellin ku.
yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyatē tad gēhōpari pracāryyatāṁ|
28 Na iwa lanza fiu nle na ama molu ka kidowe ba, ama na awasa amolo ulai ba. Na lanzan fiu nlenge na awasa amolo vat ka kidowe nin laiye nla saligan. (Geenna g1067)
yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta| (Geenna g1067)
29 Na niwulun niba idin lesu ni nin nin nikurfu baat ba? Vat nin nani, karum wasa ka deu kutyin sa uyirun Cif mine ba.
dvau caṭakau kimēkatāmramudrayā na vikrīyētē? tathāpi yuṣmattātānumatiṁ vinā tēṣāmēkōpi bhuvi na patati|
30 Titi litife wang ayiru timashi nari.
yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|
31 Na iwa lanza fiu ba, ikatin niwulung nane nin gongon.
atō mā bibhīta, yūyaṁ bahucaṭakēbhyō bahumūlyāḥ|
32 Bara nani, vat nlenge na a yinna nin mi nanya nanit, Meng wang ma yinnu ninghe nbun Ncif ning, ulenge na adi kitene kani.
yō manujasākṣānmāmaṅgīkurutē tamahaṁ svargasthatātasākṣādaṅgīkariṣyē|
33 Ame tutung ulenge na anari nbun nanit, meng wang mmanari ghe nbun Ncif ning, ulenge na adi kitene kani.
pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
34 Yejen iwa kpilza nna dak nin lissosin limang nyie. Na nna dak nin lissosin limang ba, nna dak nin kusangaliari.
pitr̥mātr̥ścaśrūbhiḥ sākaṁ sutasutābadhū rvirōdhayituñcāgatēsmi|
35 Bara nna dak nda dunjo unit nin cifme, a ushono nin name, a uwul nin nanlesme.
tataḥ svasvaparivāraēva nr̥śatru rbhavitā|
36 Anan nivira nin nit ba yitu anan nanya kilari me.
yaḥ pitari mātari vā mattōdhikaṁ prīyatē, sa na madarhaḥ;
37 Ame ulenge na adi nin su cif sa uname nbun ning na abati unan dortu ninghe ba. Tututng ame ulenge na adi nin su nshonome sa usaunme nbun ninghe, na abatin unan dortu ning ba.
yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēpi na madarhaḥ|
38 Ame ulenge na ayauna kucan kotinu me adofini ba, na abatin unan dortu ninghe ba.
yaḥ svakruśaṁ gr̥hlan matpaścānnaiti, sēpi na madarhaḥ|
39 Ame ulenge na ase ulai me ba diru unin. Ame tutung na adira ulai me bara meng, ama se unin.
yaḥ svaprāṇānavati, sa tān hārayiṣyatē, yastu matkr̥tē svaprāṇān hārayati, sa tānavati|
40 Ulenge na asere minu, asere mengku, ame tutung na aserai, asere ulenge na atoyi.
yō yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprērakasyātithyaṁ vidadhāti|
41 Ame ulenge na asere unan liru nin nu Kutelle ama seru ulada nna liru nin nu Kutelle. Tutung ame ulenge na asere unit ulau bara adi unit ulau, ama seru ulada nnit ulau.
yō bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhattē, sa bhaviṣyadvādinaḥ phalaṁ lapsyatē, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhattē sa dhārmmikamānavasya phalaṁ prāpsyati|
42 Vat nlenge na ana umong nanya nabebene alele, ka kop nmyen micancam asono, bara ame unan kadura Kutelleri, kidegen nbellin minu na ama diru ulada me ba.”
yaśca kaścit ētēṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai dattē, yuṣmānahaṁ tathyaṁ vadāmi, sa kēnāpi prakārēṇa phalēna na vañciṣyatē|

< Matiyu 10 >