< Matiyu 10 >

1 Yesu yicila nono katwa me inung likure nan nawaba ligowe a na nani tigo kitene tiruhu tinanzang, i nutuzung nani ndas, ikuru ishizin nin vat tikonu a nsalin cine nidowo vat.
anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|
2 Nene tisan nono katwa we inung likure nan nawabe wadi ne. Unan cizune, Simon (urika na awa yicughe Bitrus), a Adrawus gwane; Yakub usaun Zabadin, nin Yuhana gwane;
tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb
3 Filibus, nin Batalomi; Yakub usaun Alpensus, nin Tadawus;
tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,
4 Simon unan pizuru tigo nati, nin Yahuda Iskaroti, ulenge na ama lewughe.
kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|
5 Ale likure nan nawabe Yesu wa tuu nani. a wunno nani atuf aworo, “Na iwa do kika alumai duku ba, tutung yenjen iwa piru kan kagbirin Samariya.
EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE
6 Nana na can kilarin nakam nwulun Israila.
isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|
7 Tutung asa inya, belen nani uliru Kutelle iworo, “udak kipin tigo Kutelle nda duru.'
gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|
8 Shizinon nin nanan tikonu, fyan anan kul, wesen anan tikutulu, tutung nutuzunon agbergenu. Inan filin munari, anung wang filizinang.
AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
9 Na iwa yiru fizinariya, azurfa sa fi jangaci tika mine ba.
kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi na gRhlIta|
10 Yenjen iwa yaun nkan cin bara ucin mine, sa altuk aba, sa akpata, sa ucan ncin, bara unan katwa ma diru imonli me ba.
anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|
11 Vat kagbiri sa atii alenge na ipira, pizira ulenge na ado Kutelle nanye, isoku udu lilongo na ima nyiu.
aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|
12 Asa idin piru nanya kilare, lisonnani.
yadA yUyaM tadgEhaM pravizatha, tadA tamAziSaM vadata|
13 Iwa kawu minu mang na ayi asheu mine so nanghinu, anna ikawa minu mang ba na ayi asheu mine kpilin kiti mine.
yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|
14 Inung tutung alenge na Isere minu ba, a na ilanza uliru mine ba, iwa nya yiu kilari kane sa kani kagbire, kotinon lidau nabunu mine.
kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|
15 Kidegen ndin bellu minu, anan Sodom nin Gomora ma katinu nin lanzu mang lirin shara nin kani kabgwere.
yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
16 Yenen, nto minu ndas nafo akam nanya niyiyo, bara nani, yitan jijin nafo iyii ikuru iyita sa unanzu nimon nafo awulung.
pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
17 punon iyizi anit mung! Iba du ninghinu ubun nago, tutun nanya natii nlira mine iba kpizu minu.
nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
18 Iba kuru ida ninghinu ubun na gomna nan nago bara meng, uma so nafo ushaida nanya nalumai.
yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|
19 Iwa do ninghinu kiti mine, yenje iwa fo kidowo kitene nimon ilenge na ima bellu, bara imon ilenge na ima bellu ima niminu nanyan koni kube.
kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|
20 Bara na anughere ma su ulire ba, Uruhu Kutelle nanya minere ma liru.
yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|
21 Gwana ma lewu gwana idi molu, Ucif tutung gonome. Nono mafitu mayardang nin nacif mine inin tizu nani idi molsu nani.
sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrO rvipakSIbhUya tau ghAtayiSyanti|
22 Anit vat ba nari minu bara lissaning. Ama vat nlenge na atere kibinayi udu liganye, ama se utucu.
mannamahEtOH sarvvE janA yuSmAn RtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|
23 Iwa kara minu nka kagbiri, con udu kan, bara kidegenere idin bellu minu, na ima nuzu vat uduru nigbirin Israila ba, gonon Nit ma dak.
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
24 Na gono unan masu wasa akata unan dursuzu me ba, sa kucin yita nbun Cikilari me.
gurOH ziSyO na mahAn, prabhOrdAsO na mahAn|
25 Ubatina ame unan mase so nafo unan dursuzu me, nanere kucin nafo Cikilari me, iwa yicila Cikilare Belzubal, ma ngbardang nanzu nale na idi nanya kilari me ma yitu nyizari!
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
26 Bara nani, na iwa lanza fiu mine ba, bara na imomong duku na itursun, ilenge na ima punu ba, a na imong duku ilenge na iyeshin ile na ima yinnu nin ning ba.
kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|
27 Ilenge imon na Nbellin minu nanya nsirti, bellen ining nin wui, tutung ile imon na ilanza baat nin natuf mine, ghanan kitene kilari ibellin ku.
yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|
28 Na iwa lanza fiu nle na ama molu ka kidowe ba, ama na awasa amolo ulai ba. Na lanzan fiu nlenge na awasa amolo vat ka kidowe nin laiye nla saligan. (Geenna g1067)
yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta| (Geenna g1067)
29 Na niwulun niba idin lesu ni nin nin nikurfu baat ba? Vat nin nani, karum wasa ka deu kutyin sa uyirun Cif mine ba.
dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|
30 Titi litife wang ayiru timashi nari.
yuSmacchirasAM sarvvakacA gaNitAMH santi|
31 Na iwa lanza fiu ba, ikatin niwulung nane nin gongon.
atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH|
32 Bara nani, vat nlenge na a yinna nin mi nanya nanit, Meng wang ma yinnu ninghe nbun Ncif ning, ulenge na adi kitene kani.
yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE|
33 Ame tutung ulenge na anari nbun nanit, meng wang mmanari ghe nbun Ncif ning, ulenge na adi kitene kani.
pRthvyAmahaM zAntiM dAtumAgataiti mAnubhavata, zAntiM dAtuM na kintvasiM|
34 Yejen iwa kpilza nna dak nin lissosin limang nyie. Na nna dak nin lissosin limang ba, nna dak nin kusangaliari.
pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEsmi|
35 Bara nna dak nda dunjo unit nin cifme, a ushono nin name, a uwul nin nanlesme.
tataH svasvaparivAraEva nRzatru rbhavitA|
36 Anan nivira nin nit ba yitu anan nanya kilari me.
yaH pitari mAtari vA mattOdhikaM prIyatE, sa na madarhaH;
37 Ame ulenge na adi nin su cif sa uname nbun ning na abati unan dortu ninghe ba. Tututng ame ulenge na adi nin su nshonome sa usaunme nbun ninghe, na abatin unan dortu ning ba.
yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEpi na madarhaH|
38 Ame ulenge na ayauna kucan kotinu me adofini ba, na abatin unan dortu ninghe ba.
yaH svakruzaM gRhlan matpazcAnnaiti, sEpi na madarhaH|
39 Ame ulenge na ase ulai me ba diru unin. Ame tutung na adira ulai me bara meng, ama se unin.
yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
40 Ulenge na asere minu, asere mengku, ame tutung na aserai, asere ulenge na atoyi.
yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|
41 Ame ulenge na asere unan liru nin nu Kutelle ama seru ulada nna liru nin nu Kutelle. Tutung ame ulenge na asere unit ulau bara adi unit ulau, ama seru ulada nnit ulau.
yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sa bhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvA tasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati|
42 Vat nlenge na ana umong nanya nabebene alele, ka kop nmyen micancam asono, bara ame unan kadura Kutelleri, kidegen nbellin minu na ama diru ulada me ba.”
yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

< Matiyu 10 >