+ Matiyu 1 >

1 Inyerte tisa kuwunun Yisa Kristi, usaun in Dauda, usaun Ibrahim.
ibrAhImaH santAno dAyUd tasya santAno yIzukhrISTastasya pUrvvapuruSavaMzazreNI|
2 Ibrahim wadi uchifin Ishaku, a Ishaku uchifi Yakubu, a Yakubu uchifin Yahuda nin nuanamẹ.
ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarazca|
3 uchifin Parez nin Zaraha unuzun kumantin Tamar, Parez uchifin Hasruna, Hasruna uchifin Arama.
tasmAd yihUdAtastAmaro garbhe perasserahau jajJAte, tasya perasaH putro hiSroN tasya putro 'rAm|
4 Arama wa maru Aminadaba ku, Aminadaba mara Nahashuna ku, Nahashuna mara.
tasya putro 'mmInAdab tasya putro nahazon tasya putraH salmon|
5 Salmuna ku, Saalmuna mara Bu'az ku unuzu kumantin Rahab, Bu'az mara Ubida ku, unuzu kumantin Ruth, Ubida mara Jesẹ ku.
tasmAd rAhabo garbhe boyam jajJe, tasmAd rUto garbhe obed jajJe, tasya putro yizayaH|
6 Jesẹ wadi uchif ngoh Dauda, Dauda mara Solomon ku, unuzun kitin wanin Uriya.
tasya putro dAyUd rAjaH tasmAd mRtoriyasya jAyAyAM sulemAn jajJe|
7 Solomon wadi uchifin Rehoboam, Rehoboam mara Abija ku, Abija mara Asa ku.
tasya putro rihabiyAm, tasya putro'biyaH, tasya putra AsA: |
8 Asa mara Jehoshapat, Jehoshapat mara Joram ku, Joram wa maru Uzaya ku.
tasya suto yihozAphaT tasya suto yihorAma tasya suta uSiyaH|
9 Uzaya mara Jotham ku, Jotham wa di uchifin Ahaz, Ahaz mara Hizikiya ku.
tasya suto yotham tasya suta Aham tasya suto hiSkiyaH|
10 Hizikiya mara Manasa ku, Manasa mara Amon ku, Amon mara Josaya ku.
tasya suto minaziH, tasya suta Amon tasya suto yoziyaH|
11 Josaya mara Jikoniya ku nin nuanẹ kubin kifuzun nonon Israila udumun u Babila.
bAbilnagare pravasanAt pUrvvaM sa yoziyo yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12 Kimalin kifuzu udu u Babilẹ, Jikoniya mara Shealtiel ku, Shealtiel mara Zarubabel ku.
tato bAbili pravasanakAle yikhaniyaH zaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
13 Zarubabel mara Abiud ku, Abiud mara ilayikum ku, Ilayakum mara Azor ku.
tasya suto 'bohud tasya suta ilIyAkIm tasya suto'sor|
14 Azor mara Zadok ku, Zadok wadi uchifin Achim, Achim wadi uchifin Eliud.
asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
15 Eliud wadi uchifin Ileza, Ileza mara Mattana ku, Mattana mara Yakub ku.
tasya suta iliyAsar tasya suto mattan|
16 Yakub mara Yusufu ku, ulessin Maremu ulenge na awa maru Yisa ku unuzu kitene, ulenge na idin yicighe Kristi.
tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|
17 Vat naji aji uyiru kitin Ibrahim udak kubin Dauda aji likure nin na nassari, uyiru kubin Dauda udu kubi ko na iwa yiru nani udu u Babila aji likure nin na nassari.
ittham ibrAhImo dAyUdaM yAvat sAkalyena caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18 Kumanti Yisa Kristi wadi nafo nengenari. Unene Maremu wa yiinnin aba su ilugma nin Yusufu, a na isa su ilugma ba iseghe nin liburin in Fip Kutellẹ.
yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
19 Ulesse Yusufu wadi unan fiu Kutellẹ, na awa di nin su a nighe ncin nan nya nanit ba. Bara nani awa di nin su asughe likire.
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaGgaM prakAzayitum anicchan gopanene tAM pArityaktuM manazcakre|
20 Na awa di kpilizu ni leli imone, unan kadura Kutellẹ da kitime nan nya namoro, aworo, YUsufu, uusaun Dauda, na uwa lanza fiu in woru uyiru Maremu ku a so uwanife ba, bara fisudu fo na fidi nanya liburi me unuzu kitin Ruhu ulauwari.
sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21 Ama maru gono, uma yichu lisame Yisa, bara amma tuchu anit me nanya nalapi mine.”
yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati|
22 Vat nilele wase bara inan kulo imon ile na Cikilari wa belli nnu nanan liru nin nu me, a woro.
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvaraityarthaH|
23 “Yenen kubura ma ti liburi kumaru gono, ima yicu lisame immanuel, uninare Kutellẹ ligowe nan ghirik.”
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 Yusufu fita nanyan moro me asu nafo na unan kaduran Cikilare na bellinghe, ayira Maremmu ku aso uwanime.
anantaraM yUSaph nidrAto jAgarita utthAya paramezvarIyadUtasya nidezAnusAreNa nijAM jAyAM jagrAha,
25 Nanya nani iwa so lisosin nless nin wanii, na izuro ba udu kubi kongo na awa maru. A na lisan gone Yisa.
kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre|

+ Matiyu 1 >