< Markos 9 >

1 Yisa wora ani nani “na nbellin minu kidegen, among mine kikane na iyisin na iba ku ba sai iyene udak tigoh Kutellẹ nin likara mẹ.
atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākramēṇōpasthitaṁ na dr̥ṣṭvā mr̥tyuṁ nāsvādiṣyantē, atra daṇḍāyamānānāṁ madhyēpi tādr̥śā lōkāḥ santi|
2 Na ayiri kutoci wa kata yisa gya nin Butrus, Yakubu a Yohanna, ighana kitine lukup nin natimine. kidowo me kpillia ki ta ugang mbun mine.
atha ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yōhanañca gr̥hītvā girēruccasya nirjanasthānaṁ gatvā tēṣāṁ pratyakṣē mūrtyantaraṁ dadhāra|
3 Kultuk me kpilia, kubọ pau har ma na iwase ise unan tizu npozu nalutuk nye nani ba.
tatastasya paridhēyam īdr̥śam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kōpi rajakō na tādr̥k pāṇaḍaraṁ karttāṁ śaknōti|
4 Iliya nin musa tinna inuzu mbun mine, itunna in liru nin yisa.
aparañca ēliyō mūsāśca tēbhyō darśanaṁ dattvā yīśunā saha kathanaṁ karttumārēbhātē|
5 Bitrus kauwa aworo Yisa ku, Cikilari a unan yiru, uchaunari na tidi kikane, Na ti kẹ adanga atat ti kẹ feku kurum, kurum bara Musa a kurum kun Iliya”.
tadā pitarō yīśumavādīt hē gurō'smākamatra sthitiruttamā, tataēva vayaṁ tvatkr̥tē ēkāṁ mūsākr̥tē ēkām ēliyakr̥tē caikāṁ, ētāstisraḥ kuṭī rnirmmāma|
6 Na Bitrus wadi asa mala imon ille na adi belle ba, fiu kiffo nono katuwa yisa vat.
kintu sa yaduktavān tat svayaṁ na bubudhē tataḥ sarvvē bibhayāñcakruḥ|
7 Kuwut tolo kuda ta nani ushin, liwui tunna linuzu nan nya kuwute aworo “Gono kane kin kinnayi nighari lanzan ghe”.
ētarhi payōdastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi nivēśayatēti nabhōvāṇī tanmēdyānniryayau|
8 Na nin dandaunu ba igitirno na ikuru iyeni umong nanghinu ba, ma yisa ri chas.
atha haṭhāttē caturdiśō dr̥ṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadr̥śuḥ|
9 Na iwa din tolu kitene kupare. A wunno nani atuf na iwa bellin umon imonille na iyeni ba. Sai Usaun nnit nfita nanya na nan nkul.
tataḥ paraṁ girēravarōhaṇakālē sa tān gāḍham dūtyādidēśa yāvannarasūnōḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
10 Iso nin nlire tik nanya nibinai mine ikwiliza nan nya natimine iyaghari ba yitu ufitu nanya na nan nkiu une.
tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|
11 Itiringhe “iyarin ntah anan niyerte wa woro Iliya ri batu adak?”
atha tē yīśuṁ papracchuḥ prathamata ēliyēnāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
12 Aworo nani nanere Iliya na burun dak, anan kele imon vat. Iyari ntah iina nyertin gonon nit ba nieu nanya nmon gwardang anit tutun banin narrighe?
tadā sa pratyuvāca, ēliyaḥ prathamamētya sarvvakāryyāṇi sādhayiṣyati; naraputrē ca lipi ryathāstē tathaiva sōpi bahuduḥkhaṁ prāpyāvajñāsyatē|
13 Meng woro munu Illiya nadak inani wa sughe ille imon na wa dinin su we nafo na ina nyertu na bellin kitene me.”
kintvahaṁ yuṣmān vadāmi, ēliyārthē lipi ryathāstē tathaiva sa ētya yayau, lōkā: svēcchānurūpaṁ tamabhivyavaharanti sma|
14 Na igbilla kikaa na ingisin nono katuwe, duku, iyene anit gwardang kiilino nani ida se anan nyerte din nani matiru liru.
anantaraṁ sa śiṣyasamīpamētya tēṣāṁ catuḥpārśvē taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dr̥ṣṭavān;
15 Na iyenne yisa ku vat nnanite isu umamaki itinna iputu nin nchum ida kitime ida lisoghe na inya nin dak.
kintu sarvvalōkāstaṁ dr̥ṣṭvaiva camatkr̥tya tadāsannaṁ dhāvantastaṁ praṇēmuḥ|
16 Atiro nani nono katuwa memanyardang nnyaghari idun sua nanghinu?
tadā yīśuradhyāpakānaprākṣīd ētaiḥ saha yūyaṁ kiṁ vivadadhvē?
17 Umon nanya ligoze kawaghe “unan yiru nndamun nin gono nighe adumun nagbergenu alle na sa iwantighe uliru gegeme.
tatō lōkānāṁ kaścidēkaḥ pratyavādīt hē gurō mama sūnuṁ mūkaṁ bhūtadhr̥tañca bhavadāsannam ānayaṁ|
18 Idin tizughe nafo abakuu assa itaghe atiza yeryer, adeo kutin, anutuzuno kapunjet nnuu me adinga unyakuayini me. anin ta cakatak. nmini uwan tiirin nono katuwa fe inunta agbergene, ina ni na iyinno ba.”
yadāsau bhūtastamākramatē tadaiva pātasati tathā sa phēṇāyatē, dantairdantān gharṣati kṣīṇō bhavati ca; tatō hētōstaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān nivēditavān kintu tē na śēkuḥ|
19 A kawa nani “Anun kujji nsalin yinnu sa uyenu udu kome kibiari meng ba tizu ayi ashau ninghinu? Dan ninghe kitinighe.”
tadā sa tamavādīt, rē aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣyē? taṁ madāsannamānayata|
20 idamun gone kitime na agbergenu iyene yisa ku, gone tunna ntizu yer yer dedei gone deo kutin apunjet tunna nnucughe nnu.
tatastatsannidhiṁ sa ānīyata kintu taṁ dr̥ṣṭvaiva bhūtō bālakaṁ dhr̥tavān; sa ca bhūmau patitvā phēṇāyamānō lulōṭha|
21 Yisa tiirino uchifun gona “ninshiyari ile imone na so nene?” uchife woroghhe “tun tinono mi.
tadā sa tatpitaraṁ papraccha, asyēdr̥śī daśā kati dināni bhūtā? tataḥ sōvādīt bālyakālāt|
22 Kon kubi asaataghe nanya nlah sa nanya nmyen, akuru amassa ummolughe. Andi uwa uta nimomon lanza nkunekane bite ubunari.”
bhūtōyaṁ taṁ nāśayituṁ bahuvārān vahnau jalē ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknōti tarhi dayāṁ kr̥tvāsmān upakarōtu|
23 Yisa woroghe “Andi uba yinnua? Ko iyapin imon insuari kitin nle na ayinna nin kibinai me.”
tadā yīśustamavadat yadi pratyētuṁ śaknōṣi tarhi pratyayinē janāya sarvvaṁ sādhyam|
24 Na nin nmolu kubi ba ucifin gone ghantina liwui kuchullu aworo “Inyinna! Buni nanya ninsalin nyinnu nighe.
tatastatkṣaṇaṁ tadbālakasya pitā prōccai rūvan sāśrunētraḥ prōvāca, prabhō pratyēmi mamāpratyayaṁ pratikuru|
25 Na yisa nyyenie ligozi nanite uchindak kitimine a kpada kugbergenue aworoghe, “Fee kugbergenue a nsalin bellu nin salin nlannzu nliru ntafi nuzu nanya me, Na uwu kuru upirughe nanya me ba.”
atha yīśu rlōkasaṅghaṁ dhāvitvāyāntaṁ dr̥ṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, rē badhira mūka bhūta tvamētasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
26 Kugbergenue ta ntet anyunguruno gone kang annin anuzu, gone wan ti fo ulle na aku gwardang nanit woro aku.”
tadā sa bhūtaścītśabdaṁ kr̥tvā tamāpīḍya bahirjajāma, tatō bālakō mr̥takalpō babhūva tasmādayaṁ mr̥ta̮ityanēkē kathayāmāsuḥ|
27 Yisa akifo ghe ncara a fiyaghe gonne fitah ayisina.
kintu karaṁ dhr̥tvā yīśunōtthāpitaḥ sa uttasthau|
28 na yisa da pira kilari nono kaluwa me duku itiirino gheekusari kurum “iyaghari ntah na arike nyino unutunu kugbergenu ba?”
atha yīśau gr̥haṁ praviṣṭē śiṣyā guptaṁ taṁ papracchuḥ, vayamēnaṁ bhūtaṁ tyājayituṁ kutō na śaktāḥ?
29 A woro nani, “imuse nile imone din nuchu hem nani ba sai nin liirang
sa uvāca, prārthanōpavāsau vinā kēnāpyanyēna karmmaṇā bhūtamīdr̥śaṁ tyājayituṁ na śakyaṁ|
30 Inuzu kakane ikata ngalillee, na yisa wa dinun su umon yinin kiti kkanga na iduku ba.
anantaraṁ sa tatsthānāditvā gālīlmadhyēna yayau, kintu tat kōpi jānīyāditi sa naicchat|
31 Bara awa din dursu nono katuwa me. A woro nani, ibanie gonnon nnit nachara nanit, inughe ba mollughe kubi ko na im ologhe, asa nayiru atat nkata aba fitu tutun.”
aparañca sa śiṣyānupadiśan babhāṣē, naraputrō narahastēṣu samarpayiṣyatē tē ca taṁ haniṣyanti taistasmin hatē tr̥tīyadinē sa utthāsyatīti|
32 Na iwa yinin uliru me ba, ilanza fieu nworu itiiringhe.
kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|
33 Idah kafarnahum kubi ko na awandi nanya kilari atirino nono katuwa me. “Uyapin uliruri ini yita nsue libau we?”
atha yīśuḥ kapharnāhūmpuramāgatya madhyēgr̥hañcētya tānapr̥cchad vartmamadhyē yūyamanyōnyaṁ kiṁ vivadadhvē sma?
34 Nin nani itunna imino tuk ini yita manyardang nati mine libau we nnanya woru ghari baso udia nanya mine.
kintu tē niruttarāstasthu ryasmāttēṣāṁ kō mukhya iti vartmāni tē'nyōnyaṁ vyavadanta|
35 Aso ayichila lukure nin nanwaba. Aworo nanni, “Vat ulle nge na adinin su aso bun aso unan kidun akuru aso kuchin mine vat.”
tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣē yaḥ kaścit mukhyō bhavitumicchati sa sarvvēbhyō gauṇaḥ sarvvēṣāṁ sēvakaśca bhavatu|
36 A yira Kagono kabene achiau ketik mine, a kuru a yira ka gone nin na chara me aworo nani.
tadā sa bālakamēkaṁ gr̥hītvā madhyē samupāvēśayat tatastaṁ krōḍē kr̥tvā tānavādāt
37 “Vat ule nge na a serre gono kibbene kane nanya lisanig, uso miyari aserei ule na aserre me nku na mere ku chas ba ninle nge na ana tuuyi.”
yaḥ kaścidīdr̥śasya kasyāpi bālasyātithyaṁ karōti sa mamātithyaṁ karōti; yaḥ kaścinmamātithyaṁ karōti sa kēvalam mamātithyaṁ karōti tanna matprērakasyāpyātithyaṁ karōti|
38 Yohana bellinghe “unan yiru tiiyene umon din nutuzunu nagbergenu nanya lisafe ti nani wantinghe bara na adin dortu bitari ba.”
atha yōhan tamabravīt hē gurō, asmākamananugāminam ēkaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dr̥ṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣēdhāma|
39 Bara nani yisa woro “na iwa wantin ghe ba na umon duku ulle na awnya asu katuwa kadia nanya lissa nigh anin kuru akpilla abelle imon inanzan kitene lissa nighe.
kintu yīśuravadat taṁ mā niṣēdhat, yatō yaḥ kaścin mannāmnā citraṁ karmma karōti sa sahasā māṁ nindituṁ na śaknōti|
40 Vat ulle na adin nivira nanghirk ba, ame umbitari.
tathā yaḥ kaścid yuṣmākaṁ vipakṣatāṁ na karōti sa yuṣmākamēva sapakṣaḥ|
41 Ullenge na ana manu kakuk nsonu nmyen bara anun anit nighari kidegen indin bellu munu aba se imon wesu tinonto
yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikēna pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalēna vañcitō na bhaviṣyati|
42 Vat ule na atah umon nanya nibebene nane na inah nibinai mine kitinighe idiou. Uba kaitiniuh ghe yaun litala lidia aterughe nto itughe nanyakulli kudia.
kintu yadi kaścin mayi viśvāsināmēṣāṁ kṣudraprāṇinām ēkasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|
43 Assa ucharafe ba tifi utirro, werne unin uba katinifi nwoni use ulai Kutellẹ ninchara urum nin nworu upiru nlaah nin nacara aba nsali nbichu. (Geenna g1067)
ataḥ svakarō yadi tvāṁ bādhatē tarhi taṁ chindhi;
44 Kiti kanga na ajiji naburu mine ba bijuba, a ulamine ba bichu ba.
yasmāt yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin anirvvāṇānalanarakē karadvayavastava gamanāt karahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
45 Andi kubunu fe batifi utirru werne kuninn ukatinfi use ulai sa ligan nin kubunu kurum nin woro upiru nanya laah nin na bunufe abaa (Geenna g1067)
yadi tava pādō vighnaṁ janayati tarhi taṁ chindhi,
yatō yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narakē dvipādavatastava nikṣēpāt pādahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
47 i use ulai nanya kufee tigo Kutellẹ nin lisa lirum da iworo upiru nanya kilari laa nin niyizi ibah. (Geenna g1067)
svanētraṁ yadi tvāṁ bādhatē tarhi tadapyutpāṭaya, yatō yatra kīṭā na mriyantē vahniśca na nirvvāti,
48 Kiti kanga na ishun ba kuzu ba. Tutun ula ba bichu ba.
tasmina 'nirvvāṇavahnau narakē dvinētrasya tava nikṣēpād ēkanētravata īśvararājyē pravēśastava kṣēmaṁ| (Geenna g1067)
49 Vat nanite nani ninla nafo nto iba kelu Nto chaun.
yathā sarvvō bali rlavaṇāktaḥ kriyatē tathā sarvvō janō vahnirūpēṇa lavaṇāktaḥ kāriṣyatē|
50 Asa nto ndira mmamas me fe ba kellu minin miti mamas Iziyari? yita mamas nafo nto nanya mine, iso mang nan nati
lavaṇaṁ bhadraṁ kintu yadi lavaṇē svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prēma kuruta|

< Markos 9 >