< Markos 2 >

1 Kimal nayiri båt Yisa wa kpilin Ukafarnahum, na nin molu kubiba ulire ta bú Yisa di nan nya kilark.
tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭē sa gr̥ha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavō lōkā āgatya samupatasthuḥ,
2 Na nin dandaunu ba, anit pitirino gbardang kite Yisa wa duku Lisosine wa di gbardang kilare kulo. Na kiti liyisin wa duku ba, ko kupo kibilun wang. Yisa belle nani uliru Kutellẹ.
tasmād gr̥hamadhyē sarvvēṣāṁ kr̥tē sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkālē sa tān prati kathāṁ pracārayāñcakrē|
3 Among anit nanas da nin nan riu nfunu kitin Yisa nya kilarie. Inung nanase wa yaughe kupe linoni me.
tataḥ paraṁ lōkāścaturbhi rmānavairēkaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
4 Na iwa se uduru nin nite kitin Yisa ba, bara ngbardang ligozi nanit. Itunna ighana fitulleri kutiye ikulu indert kiti liyissin me. Itotino unan riun nfunne ligolong filullerue ubun in Yisa.
kintu janānāṁ bahutvāt taṁ yīśōḥ sammukhamānētuṁ na śaknuvantō yasmin sthānē sa āstē taduparigr̥hapr̥ṣṭhaṁ khanitvā chidraṁ kr̥tvā tēna mārgēṇa saśayyaṁ pakṣāghātinam avarōhayāmāsuḥ|
5 Na Yisa yene uni nibinayi mine, aworo unan riu nfune, “Gononing nkusu alapife.”
tatō yīśustēṣāṁ viśvāsaṁ dr̥ṣṭvā taṁ pakṣāghātinaṁ babhāṣē hē vatsa tava pāpānāṁ mārjanaṁ bhavatu|
6 Among anit anan dursuzu lidu na Yahudawa wa sosin kite. Ichizina upilizu nan nya nibanayi mine.
tadā kiyantō'dhyāpakāstatrōpaviśantō manōbhi rvitarkayāñcakruḥ, ēṣa manuṣya ētādr̥śīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
7 “Unit ulele din yenju ame ghari? Ule ulire tizogo Kutellẹri nin fo figiri! Kutellẹri cas wasa akusu alapi.''
īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āstē?
8 Yisa tunna ayinno imon ile na iwa din kpiluzue nibinayi mine, a woro nani, ''inyaghari nta idin kpiluzu nile imone nibinayi mine?
itthaṁ tē vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta ētāni vitarkayatha?
9 Uyeme ma katini nin nworo, 'Nkusu alapi fe' sa 'Nworo fita yira imon linoni fe ugya'?
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
10 Bara inan yinno Gono Nnit di nin likara in yii a kala alapi, ''abelle unan konu nfunue.
kintu pr̥thivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, ētad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātinē kathayāmāsa)
11 Nworo fi, fitå, yauna kupe fe, ukifo libau udu kilari fe.”
uttiṣṭha tava śayyāṁ gr̥hītvā svagr̥haṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
12 A fita deidei a yauna kupewe, anuzu nan nya kilare nbun na nite vat. Na iyene nani vat mine umamaki kifonani isu liru Kutellẹ, iworo, “nworu natidi na tisa yene imus nile imone ba.”
tataḥ sa tatkṣaṇam utthāya śayyāṁ gr̥hītvā sarvvēṣāṁ sākṣāt jagāma; sarvvē vismitā ētādr̥śaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitvēśvaraṁ dhanyamabruvan|
13 Akuru a nuzu udu ubiu kurawa vat ligozin nanite da kiti me, a tunna in dursuzu nani.
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
14 Na awa chinu ukatu ayene Levi ku usaun Alfiyus, na awa sosin kitin sesun gandu aworoghe, “Dofini” A fita a dofinghe.
atha gacchan karasañcayagr̥ha upaviṣṭam ālphīyaputraṁ lēviṁ dr̥ṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
15 Kube na Yisa wa din linimoli nan nya kilarin Levi, anan wewun gandu nan nanan nalapi gbardang wa sosin ligowe nin Yisa a nono katwa me in linimoli, anite na iwa di dortu ghe wa di gbardang.
anantaraṁ yīśau tasya gr̥hē bhōktum upaviṣṭē bahavaḥ karamañcāyinaḥ pāpinaśca tēna tacchiṣyaiśca sahōpaviviśuḥ, yatō bahavastatpaścādājagmuḥ|
16 Kube na anan niyerte, ale na idi a Farisawa iyene Yisa ku sosin nlinimoli ligowe nan nanan sesun gandu a anan nalapi, iworo, “Iyanghari ta a din li nimonli ligowe nan nanan sesun gandu a anan nalapi?”
tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dr̥ṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kutō bhuṁktē pivati ca?
17 Na Yisa lanza nani a woro nani. “Anit ale na idi acine na idin pizuru kabere ba; ale na idi nin tikonari cas di nin sun kabere. Na Nna dak Nda yichila anit alauwa ba, bara anan nalapiri Nna dak.”
tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arōgilōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu rōgiṇāmēva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu manō vyāvarttayituṁ pāpina ēva|
18 Nonon massu katwa Yuhana nin na Farisawa wa din kotu nayi. Idå ida woroghe, bara iyanghari ntå nonon massu katwa in Yuhana nin nonon massu katwa na Farisawe dinsu ukotu nayi, na ninfi nono katwe nsue ba?”
tataḥ paraṁ yōhanaḥ phirūśināñcōpavāsācāriśiṣyā yīśōḥ samīpam āgatya kathayāmāsuḥ, yōhanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nōpavasanti kiṁ kāraṇamasya?
19 Yisa woro ani, ''Anwapardu wasa isu ukotu nayi a kwanyana tiyome dutu ku ligowe nan ghinue? Kwanyana tiyome nwa dutu ku nan ghinu na iwasa isu ukotu nayi ba.
tadā yīśustān babhāṣē yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ tē kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
20 Ayiri ba dak na iba da yiru kwanyana tiyome kiyitek nayiri anere iba nin zu ukotu nayi.
yasmin kālē tēbhyaḥ sakāśād varō nēṣyatē sa kāla āgacchati, tasmin kālē tē janā upavatsyanti|
21 Na unit wasa a vå kupari kupese kitene kulutuk kukuse ba, kupese ba ti kukuse jarta jazi jazi.
kōpi janaḥ purātanavastrē nūtanavastraṁ na sīvyati, yatō nūtanavastrēṇa saha sēvanē kr̥tē jīrṇaṁ vastraṁ chidyatē tasmāt puna rmahat chidraṁ jāyatē|
22 Na umong wasa ata nmyen narau mipese lissu kuse ba, awa su nani lissuwe ba tutu nmyen narauwe malu kiti nin lissuwe vat. Bara nani, ta nmyen narau mipese nan nya lissu lipese.''
kōpi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yatō nūtanadrākṣārasasya tējasā tāḥ kutvō vidīryyantē tatō drākṣārasaśca patati kutvaśca naśyanti, ataēva nūtanadrākṣārasō nūtanakutūṣu sthāpanīyaḥ|
23 Liri Nasabbath Yisa pira nan nya kunen nilarum, nonon massu katwa me tunna ncin pucu nati nilarume icin leo.
tadanantaraṁ yīśu ryadā viśrāmavārē śasyakṣētrēṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchēttuṁ pravr̥ttāḥ|
24 A Farisawa woroghe, '' Yene, inyagharin ta idin su imon ile na icau isu liri Nasabbath ba?''
ataḥ phirūśinō yīśavē kathayāmāsuḥ paśyatu viśrāmavāsarē yat karmma na karttavyaṁ tad imē kutaḥ kurvvanti?
25 A woro nani, ''Na anung na gbin nan nya niyerte ba, imon ile na Dauda nin nanit me wasu na kukpon wa nani ba?
tadā sa tēbhyō'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santō yat karmma kr̥tavantastat kiṁ yuṣmābhi rna paṭhitam?
26 Na awa piru nan nya kilari Kutellẹ kubi kongo na Abiyatha wadi UPriest udya, aleo ufungal ulau ule na uduka nworo na umong wasa aleo se a Priest cas; akuru ana ale na iwadi ligowe nin ghe?''
abiyātharnāmakē mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya yē darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstānēva bubhujē saṅgilōkēbhyō'pi dadau|
27 Yisa woro, ''Iwake Asabbath bara unitari, a na unit bara Asabbath ba.''
sō'paramapi jagāda, viśrāmavārō manuṣyārthamēva nirūpitō'sti kintu manuṣyō viśrāmavārārthaṁ naiva|
28 Bara Gonon Nit Chikilarairi wang un na Sabbath.
manuṣyaputrō viśrāmavārasyāpi prabhurāstē|

< Markos 2 >