< Markos 16 >

1 Na liri na Sabbat wa kata, Maremu Magdalin nin Maremu unan Yakubu, a Salomi, sere imong kugya kumang, inan da ida tintilo kidowo Yisa bara ukasu.
atha vi"sraamavaare gate magdaliinii mariyam yaakuubamaataa mariyam "saalomii cemaasta. m marddayitu. m sugandhidravyaa. ni kriitvaa
2 Nin kwui didin lirin in cizinu nayiri kuzor, iwa dak kiseke kubin nuzun wui.
saptaahaprathamadine. atipratyuu. se suuryyodayakaale "sma"saanamupagataa. h|
3 Iwa din bellu natimine, “ghari ma turnu nari litala kibulun kiseke?”
kintu "sma"saanadvaarapaa. saa. no. atib. rhan ta. m ko. apasaarayi. syatiiti taa. h paraspara. m gadanti!
4 Na iwa ghantin iyizi kitene kani, iyene umong in mal turnu kutale, kongo na kuwadi gbardang kang.
etarhi niriik. sya paa. saa. no dvaaro. apasaarita iti dad. r"su. h|
5 Ipira iyene in koon kwanyana nin nimon ibọ, asosin kusarin cara ulime, isu umamaki.
pa"scaattaa. h "sma"saana. m pravi"sya "suklavar. nadiirghaparicchadaav. rtameka. m yuvaana. m "sma"saanadak. si. napaar"sva upavi. s.ta. m d. r.s. tvaa camaccakru. h|
6 Aworo nani “Na iwa lanza fiu ba. Idin pizuru Yisa ku, unit in Nazaret ullenge na iwa banaghe kitene kucha, a fita! Adi kikane ba. Gbinon iyene, kite kanga na iwa ceoghe ku.
so. avadat, maabhai. s.ta yuuya. m kru"se hata. m naasaratiiyayii"su. m gave. sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita. h sthaana. m tadida. m pa"syata|
7 Nene can idi bellin nono katuwa me nin Bitrus, adin cinu nbun mine udu u Galili. Kikane iba yenugheku, nafo na awa bellin minu.”
kintu tena yathokta. m tathaa yu. smaakamagre gaaliila. m yaasyate tatra sa yu. smaan saak. saat kari. syate yuuya. m gatvaa tasya "si. syebhya. h pitaraaya ca vaarttaamimaa. m kathayata|
8 Inuzu kiseke nin chum; iwadin ketuzu nin mamaki, na iwa bellin imon imoimon ba, bara iwadin lanzu fiu.
taa. h kampitaa vistitaa"sca tuur. na. m "sma"saanaad bahirgatvaa palaayanta bhayaat kamapi kimapi naavada. m"sca|
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) Nin kwui didin liyirin cizunu nayiri kuzor, na awadi amal fitu, awa cizin udursuzu litime kitin Maremu Magdalin, ullenge na awa nutun agbergenu kuzor nanya me.
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) apara. m yii"su. h saptaahaprathamadine pratyuu. se "sma"saanaadutthaaya yasyaa. h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama. m dar"sana. m dadau|
10 A gya adi bellin allenge na iwa di ninghe, kubi ko na iwa di tiyom nin kuculu.
tata. h saa gatvaa "sokarodanak. rdbhyo. anugatalokebhyastaa. m vaarttaa. m kathayaamaasa|
11 Ilanza adinin lai, nin wo amal fitu kiti me, na inungh wa yinin ba.
kintu yii"su. h punarjiivan tasyai dar"sana. m dattavaaniti "srutvaa te na pratyayan|
12 Kimal nille imone vat, adurso liti me kiti nan waba nin kang kidowo ugang, kubi ko na iwa cinu unuzu udu in kang kagbiri.
pa"scaat te. saa. m dvaayo rgraamayaanakaale yii"suranyave"sa. m dh. rtvaa taabhyaa. m dar"sana dadau!
13 Ido idi bellin kagisin nono kadurẹ, na inugh yinna nin nimone na ibelle ba.
taavapi gatvaanya"si. syebhyastaa. m kathaa. m kathayaa ncakratu. h kintu tayo. h kathaamapi te na pratyayan|
14 Nin kidughe, Yisa durso litime kiti nanit likure nin nit urum, na iwa din linimonli kutebul, a gbada nani bara usalin yinnu mine, nin gangang nibinai mine, bara na iwa yinni nin na lenge na iwa di imal yennughe kubi ko na awadi amal fitu nanya nanan kul.
"se. sata ekaada"sa"si. sye. su bhojanopavi. s.te. su yii"sustebhyo dar"sana. m dadau tathotthaanaat para. m taddar"sanapraaptalokaanaa. m kathaayaamavi"svaasakara. naat te. saamavi"svaasamana. hkaa. thinyaabhyaa. m hetubhyaa. m sa taa. mstarjitavaan|
15 Aworo nani. “Can nanya inyï vat.
atha taanaacakhyau yuuya. m sarvvajagad gatvaa sarvvajanaan prati susa. mvaada. m pracaarayata|
16 Ullenge na ayinna, isulsunghe lau amere mase utucu, ame ullenge na ayinna ba, iba sughe ushara.
tatra ya. h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi. syati sa da. n.dayi. syate|
17 Alle alappe ma dofinu allenge na iyinna. Nanya Lisa nighe iba nutuzunu agbergenu. Ima liru nin telem tipese.
ki nca ye pratye. syanti tairiid. rg aa"scaryya. m karmma prakaa"sayi. syate te mannaamnaa bhuutaan tyaajayi. syanti bhaa. saa anyaa"sca vadi. syanti|
18 Iba yauzunu iyï nin nacara mine, iwa sono imoimon timung na iba tinani imon ba. Ima tarduzu anan tikonu acara ishizin nin ghenu.”
apara. m tai. h sarpe. su dh. rte. su praa. nanaa"sakavastuni piite ca te. saa. m kaapi k. sati rna bhavi. syati; rogi. naa. m gaatre. su karaarpite te. arogaa bhavi. syanti ca|
19 Kimalin malun lire na Cikilare wa sunani, iwa tunung iyiraghe udu kitene kani, adi so ncara ulime Kutellẹ.
atha prabhustaanityaadi"sya svarga. m niita. h san parame"svarasya dak. si. na upavive"sa|
20 Nono katuwa me gya idi bellu uliru Kutelẹ nanya kowe. Cikilare wadi katuwa nan ghinu, adi teru limurin lirẹ nin nimon mamaki nalap na awa dofin nani.
tataste prasthaaya sarvvatra susa. mvaadiiyakathaa. m pracaarayitumaarebhire prabhustu te. saa. m sahaaya. h san prakaa"sitaa"scaryyakriyaabhistaa. m kathaa. m pramaa. navatii. m cakaara| iti|

< Markos 16 >