< Markos 12 >

1 Yisa ciziina udursuzu nani nin tinan tigoldo. A woro, “Umong unit wa billisu kunen akese kunin, a kuru a wuzu kuwu in pulu immen kumat nacha Ake-e kifi kizalang kinan cha, Abala Among kunen Anin suu uchin.
anantaraM yIzu rdRSTAntena tebhyaH kathayitumArebhe, kazcideko drAkSAkSetraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhye drAkSApeSaNakuNDam akhanat, tathA tasya gaDamapi nirmmitavAn tatastatkSetraM kRSIvaleSu samarpya dUradezaM jagAma|
2 Na kubi nda, Afo-o gono katah me udu kiti nate na abala nanin kunene idi nighe kumat nacha kunene.
tadanantaraM phalakAle kRSIvalebhyo drAkSAkSetraphalAni prAptuM teSAM savidhe bhRtyam ekaM prAhiNot|
3 Itinna ikifheghe, Ifhoghe inin koghe anya nin na chara akone.
kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|
4 Akuru atọ nani nkang gono katah me, i lanzaghe ukul liti inin sughe imon inanzang.
tataH sa punaranyamekaM bhRtyaM praSayAmAsa, kintu te kRSIvalAH pASANAghAtaistasya ziro bhaGktvA sApamAnaM taM vyasarjan|
5 Akuru atoo nani nkang gono, kahh gone imolo kinin. Isuu among guardang nani nafo na iwa suu alele, iifho among nin molsu namong.
tataH paraM soparaM dAsaM prAhiNot tadA te taM jaghnuH, evam anekeSAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|
6 Adumun nimong ulenge na ama tü ghe, kinnayi me. Amere wadi unan ninalighe na awa tuu ghe udu kifimine, aworo, “imma seru gono nighe gegeme.”
tataH paraM mayA svaputre prahite te tamavazyaM sammaMsyante, ityuktvAvazeSe teSAM sannidhau nijapriyam advitIyaM putraM preSayAmAsa|
7 Anan kibala kunene belle nati mine, ulelere kuwane, dan, timolughe, kunene so-o kunbit.
kintu kRSIvalAH parasparaM jagaduH, eSa uttarAdhikArI, Agacchata vayamenaM hanmastathA kRte 'dhikAroyam asmAkaM bhaviSyati|
8 I kiffoghe, imologhe iyiraghe ifillo ndas kunene.
tatastaM dhRtvA hatvA drAkSAkSetrAd bahiH prAkSipan|
9 Bara ilemone, unan kunen kone ba ti iyizari? Ama dak ada molusu alle na ana ninaning kunene, anin yiru kunene ani among.
anenAsau drAkSAkSetrapatiH kiM kariSyati? sa etya tAn kRSIvalAn saMhatya tatkSetram anyeSu kRSIvaleSu samarpayiSyati|
10 Ikkuna cheu iyizi ni iyert inne? “Litala loe aa anan makyekye na nari lining inlo indaso lifala likii kutiye.
aparaJca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH koNe sa eva saMbhaviSyati|
11 Ile mone kafa-a nchikilara ri ini dinin mamalci niyizi bite.”
etat karmma parezasyAMdbhutaM no dRSTito bhavet||" imAM zAstrIyAM lipiM yUyaM kiM nApAThiSTa?
12 Pizira ukifu Yisa ku, bara nani ilanza fiw ligozin nanite, iyinno bara inughere awa suu toni tinan tigolde. Itina i sunghe ikifo libo min.
tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|
13 Inin tọ among a Farisiyawa nan na Hirudiyawa udu kitime, inan taghe a tana uliru.
aparaJca te tasya vAkyadoSaM dharttAM katipayAn phirUzino herodIyAMzca lokAn tadantikaM preSayAmAsuH|
14 Na ida, iworoghe, “Unan dursuzu, tiyirufii unan kidegen ghari, na udin feruanitba. Kidegen ri udin dursuzu libo Kutellẹ. Udut an yinna ini siza ku ugaudua sa babu? ti niza sa babu?”
ta Agatya tamavadan, he guro bhavAn tathyabhASI kasyApyanurodhaM na manyate, pakSapAtaJca na karoti, yathArthata IzvarIyaM mArgaM darzayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?
15 Yisa uni wa yining kirusuzu nati mene abele nani, “Yaghari unta idiu dumuzini? dan nani fikurfung nyene finin.”
kintu sa teSAM kapaTaM jJAtvA jagAda, kuto mAM parIkSadhve? ekaM mudrApAdaM samAnIya mAM darzayata|
16 Ida na ise ku firung. a woro nanin, “ulele umuro nin niyerti nghari?” Iworo, “unkaisarari.”
tadA tairekasmin mudrApAde samAnIte sa tAn papraccha, atra likhitaM nAma mUrtti rvA kasya? te pratyUcuH, kaisarasya|
17 Yisa woro naning, “nan kaisar ku ile imon na idi nkaisar tutung ini Kutellẹ ille imon na idi in Kutellẹ.” I lanza umamakime.
tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tataste vismayaM menire|
18 Tutung a a Sandukiyawa da kitime, inug alle na idin du na ufitu nanan nkul duku ba, Itirighe, iworo,
atha mRtAnAmutthAnaM ye na manyante te sidUkino yIzoH samIpamAgatya taM papracchuH;
19 “unan dursuzu, Musa wayertin nari mun, 'gwanan mon nwa ku a suna uwanime, sa gono, unite yira uwani gwana, a mara gwane gono.'
he guro kazcijjano yadi niHsantatiH san bhAryyAyAM satyAM mriyate tarhi tasya bhrAtA tasya bhAryyAM gRhItvA bhrAtu rvaMzotpattiM kariSyati, vyavasthAmimAM mUsA asmAn prati vyalikhat|
20 Amon wa duku inun kuzor linuawana unan burnu mine yira uwani a kü sa gono. Unan dortine yira uwane akuru akü sa gono.
kintu kecit sapta bhrAtara Asan, tatasteSAM jyeSThabhrAtA vivahya niHsantatiH san amriyata|
21 Unan tatte nanere.
tato dvitIyo bhrAtA tAM striyamagRhaNat kintu sopi niHsantatiH san amriyata; atha tRtIyopi bhrAtA tAdRzobhavat|
22 Ame unan zorre da kü sa gone, umalzine vat uwa ne wang kü. Lirinfitin yï, iwa fita tutun.
itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAH santo'mriyanta, sarvvazeSe sApi strI mriyate sma|
23 Uwani nghari ma yitu? bara inug vat mine kuzore wasu ilugma ninghe.”
atha mRtAnAmutthAnakAle yadA ta utthAsyanti tadA teSAM kasya bhAryyA sA bhaviSyati? yataste saptaiva tAM vyavahan|
24 Yisa woro, “Na imon ilenge na ita idin tazuna ile ba, bara na anunghe yiru uliru Kutellẹ sa likara me ba?
tato yIzuH pratyuvAca zAstram IzvarazaktiJca yUyamajJAtvA kimabhrAmyata na?
25 Iwa fita liri Fitin ye na iba su ilugma ba a na iba ni ilugma ba, imaso nafo nono kadura Kutellẹ kitene kani.
mRtalokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|
26 Ubellen nanan kul na iwa fiya nani, na ina cisu iyizi niyerten Musa ba, inbeleng kukot, na Kutellẹ wa lirin ninghe, a woroghe 'Menghere Kutellẹn Ibrahim, Kutellẹ Ishaku nin Kutellẹ Yakub'?
punazca "aham ibrAhIma Izvara ishAka Izvaro yAkUbazcezvaraH" yAmimAM kathAM stambamadhye tiSThan Izvaro mUsAmavAdIt mRtAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuSmAbhi rnApAThi?
27 Na ame Kutellẹ nanan kula-ari ba, kun nan laiyari. Anughe din ntazunu kang.”
Izvaro jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddheto ryUyaM mahAbhrameNa tiSThatha|
28 Umong nanya nanan niyerte da ada lanza nliru min; ayene Yisa nkawa nanin gegeme, atiringhe, “uyeme uduka kufelteari ucine vat?”
etarhi ekodhyApaka etya teSAmitthaM vicAraM zuzrAva; yIzusteSAM vAkyasya saduttaraM dattavAn iti budvvA taM pRSTavAn sarvvAsAm AjJAnAM kA zreSThA? tato yIzuH pratyuvAca,
29 Yisa kawa, “ucine nanye vat unere, 'Lanzang, Ana Isrela, Cikilari Kutellẹ bite, Cikilare uwarumari.
"he isrAyellokA avadhatta, asmAkaM prabhuH paramezvara eka eva,
30 Ubati usü Kutellẹ nin kibinai fe vat, nin kidowo fe vat, nin kpiluzu fe vat, umunu likarafe vat.'
yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca tasmin prabhau paramezvare prIyadhvaM," ityAjJA zreSThA|
31 Unba me unere, uma yinnu nin nan lisosin kupofe nafo litife.' Na umon uduuka udia duku ukatiin ulele ba.”
tathA "svaprativAsini svavat prema kurudhvaM," eSA yA dvitIyAjJA sA tAdRzI; etAbhyAM dvAbhyAm AjJAbhyAm anyA kApyAjJA zreSThA nAsti|
32 Anan ninyerte woro, “uchaun na, unan dursuzu! Ubelle kidegen Kutellẹ kurumari, Tutung na nkon Kutellẹ duku ba, amere chas.
tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IzvarAd anyo dvitIya Izvaro nAsti;
33 Uma yinnin ninghe vat nin kibinai fe vat nin yirrufe, vat nin kodowo fe, vat nin likara fe, ukuru uyinnin nin nan lisosin kupofe nafo nafo litife, ukatin unakpizu nimon jujuzu mine inbon Kutellẹ nin chant kang.”
aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca Izvare premakaraNaM tathA svamIpavAsini svavat premakaraNaJca sarvvebhyo homabalidAnAdibhyaH zraSThaM bhavati|
34 Na Yisa wa yene akawa gegeme, a woroghe, “Na udi piit nin kilari tigo Kutellẹ ba.” Nani na uman kuru amalla utiringhe nimomon tutung ba.
tato yIzuH subuddheriva tasyedam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|
35 Yisa wa din dursuzu nani nanya kutee nlira a tardda nani a woro, “Uduziyari anan ninyerte na woro unan tuchu usaun Dauda?
anantaraM madhyemandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kuto dAyUdaH santAnaM vadanti?
36 Dauda litime, nanya infin Kutellẹn, wa woro 'Cikilare wa woro in Cikilari nin, so nchara ulime nin, udu kubi ko na uba patilu anan Nivirafe.'
svayaM dAyUd pavitrasyAtmana AvezenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzv upAviza|"
37 Dauda nin litime wa yicilla unan tuchẹ 'Chikilari' Iyiziyari ama so usaun Dauda?” Ligozi nanite lanza ghe nin nibineyi nibọ.
yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAno bhavitumarhati? itare lokAstatkathAM zrutvAnananduH|
38 Nanyan ndursuzu me Yisa woro, “Sug seng nin nanan ninyerte, alege na idinin sun sho nalituk adidya nin woru isu nanin ilip ugang nanyan nkasau,
tadAnIM sa tAnupadizya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau ca
39 nin natet lisosin adidya nanya kuteen nliran nin niti nididya kiti tibuki.
lokakRtanamaskArAn bhajanagRhe pradhAnAsanAni bhojanakAle pradhAnasthAnAni ca kAGkSante;
40 Idin bolsu nilari na wani alle na ales mine na kuzzu, Asa itiza nlira mi jangaram anit nan yenje nani bara nani iba seru uneu udiya.”
vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te'dhikatarAn daNDAn prApsyanti|
41 Yisa do adi so-o likot adiin yenjuu kitin tusu nikurfun nanya kuttii nlira; awa din yenju nanite na iwa din ntusu nikurfung nanya kitin tussu ni kurfung. Ndiya nanan nimon na chara wadin tussu ninime gwargwardang.
tadanantaraM lokA bhANDAgAre mudrA yathA nikSipanti bhANDAgArasya sammukhe samupavizya yIzustadavaluloka; tadAnIM bahavo dhaninastasya madhye bahUni dhanAni nirakSipan|
42 Umon uwani ukimon unan dirum nles, da ada to-o anini abaku.
pazcAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|
43 Yisa yichilla nono kattah me ligowe aworo nani, “Kidegen nbellin munu, uwani ulele kikimon unan diru nles ile mon na ato-o ikafin in nanan tusse vat.
tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi ye ye bhANDAgAre'smina dhanAni niHkSipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkSipati sma|
44 Vat mine i nyofizo nanya nse miner. Amme ule uwae unan dirin nles wani vat ilemon na adamu.”
yataste prabhUtadhanasya kiJcit nirakSipan kintu dIneyaM svadinayApanayogyaM kiJcidapi na sthApayitvA sarvvasvaM nirakSipat|

< Markos 12 >