< Luka 23 >

1 Vat lipitin mine fita, ida nin Yesu nbun Bilatus.
tataḥ sabhāsthāḥ sarvvalōkā utthāya taṁ pīlātasammukhaṁ nītvāprōdya vaktumārēbhirē,
2 I tunna nvuruzughe nliru, I woro, “Ti se unit ulele adin nanzu nmyin bite, a wantina anit uni in Kaisar ku ugandu, a din belu ame litine Kristiari, Ugo.”
svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|
3 Bilatus tiringhe, a woro, “Fere Ugo na Yahudawa?” Yesu kawa ghe a woro, “Fere nbelle nani.”
tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|
4 Bilatus woro na didya na prieste nin lipitin nanit. “Na nse unit ulele nin taanu ba.”
tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān|
5 Amma ileo ubun nin sho nati, i woro, “Adin rusuzu anit, adin dursuzu anit nan nyan Yahudiya vat, ucizunun Galili uda duru kikane.”
tatastē punaḥ sāhaminō bhūtvāvadan, ēṣa gālīla ētatsthānaparyyantē sarvvasmin yihūdādēśē sarvvāllōkānupadiśya kupravr̥ttiṁ grāhītavān|
6 Na Bilatus nlanza nani, a tirino sa unite kunan Galiliari.
tadā pīlātō gālīlapradēśasya nāma śrutvā papraccha, kimayaṁ gālīlīyō lōkaḥ?
7 Na ayinno adi nmyin tigon Hirudus ari, a turung Yesu ku udu kitin Hirudus, ama litine wang wadin Urshalima nayiri ane.
tataḥ sa gālīlpradēśīyahērōdrājasya tadā sthitēstasya samīpē yīśuṁ prēṣayāmāsa|
8 Na Hirudus in yene Yesu ku, ayi poo ghe, bara na dandauna nin su nworu a yeneghe. Ana lanza ubeleng me amini din piziru ayeneghe asu imon izikiki.
tadā hērōd yīśuṁ vilōkya santutōṣa, yataḥ sa tasya bahuvr̥ttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kr̥tvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kr̥tavān|
9 Hirudus tirino Yesu ku uliru gbardang, amma na Yesu nkawa ghe imon ba.
tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ nōvāca|
10 Adidya na priest nin na nan ninyerte fita, nin tinana nayi nvuruzughe nliru.
atha pradhānayājakā adhyāpakāśca prōttiṣṭhantaḥ sāhasēna tamapavadituṁ prārēbhirē|
11 Hirudus nin nasoja me zognzo ghe, I kuru isu ghe liyong, inin shonghe imon icine, inin kurtuno Yesu ku udu kitin Bilatus.
hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|
12 Hirudus nin Bilatus waso adondon nati lilone (amma iwa tu iyita anan nivira nati).
pūrvvaṁ hērōdpīlātayōḥ parasparaṁ vairabhāva āsīt kintu taddinē dvayō rmēlanaṁ jātam|
13 Bilatus tunna ayicila udya na priest, nin nagoo a ligozi nanite kiti kirum,
paścāt pīlātaḥ pradhānayājakān śāsakān lōkāṁśca yugapadāhūya babhāṣē,
14 a woro nani, “Ida nayi unit ulele nafo unit ulenge na adin cinu nin nait nanzang, yeneng, meng, nbun minere ntiroghe uliru, na nse ghe nin kulapi kitene nile imon na idi uvuruzughe mun ba.
rājyaviparyyayakārakōyam ityuktvā manuṣyamēnaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kr̥tvāpi prōktāpavādānurūpēṇāsya kōpyaparādhaḥ sapramāṇō na jātaḥ,
15 Baba, sa ame Hirudus wang, a kurtunghe udak kiti bite, yenen, na asu imong imon ilenge na iduru nworu aku ba.
yūyañca hērōdaḥ sannidhau prēṣitā mayā tatrāsya kōpyaparādhastēnāpi na prāptaḥ|paśyatānēna vadhahētukaṁ kimapi nāparāddhaṁ|
16 Bara nani mma tighe aneo, nsunghe.”
tasmādēnaṁ tāḍayitvā vihāsyāmi|
17 Amma uwa so Bilatus ju gbas a nutun a Yahudawe ku kucin kurum kilari licin kubin idi.
tatrōtsavē tēṣāmēkō mōcayitavyaḥ|
18 Vat mine jartiza kang, I woro, “Caan nin nit ulele, I nutun nari Barabas ku!”
iti hētōstē prōccairēkadā prōcuḥ, ēnaṁ dūrīkr̥tya barabbānāmānaṁ mōcaya|
19 Barabas unitari wadi ulenge na iwa ceo ghe licin kitene kulapi nsali dortu nliru tigo kipine nin katwa likiri.
sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
20 Bilatus kuru asu nani uliru tutung, nin su nworu a sun Yesu ku.
kintu pīlātō yīśuṁ mōcayituṁ vāñchan punastānuvāca|
21 Ijaritiza I woro, “Na ikotinghe kuca, na ikotinghe kuca.”
tathāpyēnaṁ kruśē vyadha kruśē vyadhēti vadantastē ruruvuḥ|
22 A woro nani tutung untat, “Iyanghari, kuyapin kulapiari unit ulele nati? Na meng see ghe nin kulapi kongo na batin ushara nkul liti me ba. Bara nani, asa nkpizoghe mma sunghe.”
tataḥ sa tr̥tīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kr̥tavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kēvalaṁ tāḍayitvāmuṁ tyajāmi|
23 Amma ileo ubun njartiza kang, npiru nworu ikotinghe kucha. Tiwui mine ta Bilatus yinna.
tathāpi tē punarēnaṁ kruśē vyadha ityuktvā prōccairdr̥ḍhaṁ prārthayāñcakrirē;
24 Bilatus yinna nani nin kuculu mine.
tataḥ pradhānayājakādīnāṁ kalaravē prabalē sati tēṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādidēśa|
25 A nutuno ulenge na inung tirino nworu inutun ule na ina ceo kilari licin kitene in fizu nay nanit a umolsu nanit. Amma ana nani Yesu ku nafo usu nibinai mine.
rājadrōhavadhayōraparādhēna kārāsthaṁ yaṁ janaṁ tē yayācirē taṁ mōcayitvā yīśuṁ tēṣāmicchāyāṁ samārpayat|
26 Na inya ninghe, ikifo umong Simon unit Nkirawani, awa nuzun nan nya ntene, itina ghe kuca ndi kotunue, a dortu Yesu ku.
atha tē yīśuṁ gr̥hītvā yānti, ētarhi grāmādāgataṁ śimōnanāmānaṁ kurīṇīyaṁ janaṁ dhr̥tvā yīśōḥ paścānnētuṁ tasya skandhē kruśamarpayāmāsuḥ|
27 Ligozi nanit gbardang, nin nawani ale na iwa di tiyomme wa din dortu ghe.
tatō lōkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ|
28 A gbitirno kiti mine, Yesu woro, “Nishonon Urshalima, na iwa gilu meng ku ba, ama gilan atimine nin nono mine.
kintu sa vyāghuṭya tā uvāca, hē yirūśālamō nāryyō yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
29 Amma yenen, ayire din cinu na ima woru, 'Anan koliari awani are, nin naburi ale na ina maru ba, nin na yazin ale na amazina ba.'
paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
30 Ima cizunu ubelu na kup, 'Dio nati bite,' a apara, 'Kiro nari.'
tadā hē śailā asmākamupari patata, hē upaśailā asmānācchādayata kathāmīdr̥śīṁ lōkā vakṣyanti|
31 Iwa su ile imone a kuce dutu kushiti, Iyaghari ma se ku wa malu kotu?”
yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē?
32 Iwa yiru among anit naba anan likara linanzang idi molu ligowe ninghe.
tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ|
33 Na iwa dak kiti kanga na idin yicu akankan nati, kitenere iwa kotunghe kucaa ligowe nin nanan likara linanzang, unit urum ncara uline a unan be ncara ngule me.
aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśē vividhuḥ; taddvayōraparādhinōrēkaṁ tasya dakṣiṇō tadanyaṁ vāmē kruśē vividhuḥ|
34 Yesu woro, “Ucif, wesse nani alapi mine, bara na iyiru imon ile na idin sue ba.” I tunna idinja timo, I koso imon me.
tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ|
35 Anite yissina in yenju ghe a imung ago mina yita nsughe liyong, idin su, “Ana tucu among. Na atuca litine, andi amere Kristi Kutelle, unan feruwe.”
tatra lōkasaṁghastiṣṭhan dadarśa; tē tēṣāṁ śāsakāśca tamupahasya jagaduḥ, ēṣa itarān rakṣitavān yadīśvarēṇābhirucitō 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|
36 Inung anan likum wang sughe liyong, ida kupo me, ina ghe nmyen migbalala,
tadanyaḥ sēnāgaṇā ētya tasmai amlarasaṁ datvā parihasya prōvāca,
37 idin belu, “Andi fere uga na Yahudawe, tucu litife.”
cēttvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa|
38 I wa su imong inyerte ibana kitene litine, “ULELERE UGO NA YAHUDAWA.”
yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata|
39 Unit urum nan nya na nan likara linanzanghe na iwa kotunghe kuce, belinghe lifai, a woro, “Na fere Kristeba? Tucu litife umunu arik ku.”
tadōbhayapārśvayō rviddhau yāvaparādhinau tayōrēkastaṁ vinindya babhāṣē, cēttvam abhiṣiktōsi tarhi svamāvāñca rakṣa|
40 Ame unan be kawa, a kwada ghe a woro, “Na udin lanzu fiu Kutelle ba, bara na ushara fe di urume nin ghe?
kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍōsi,
41 Kiti bite udi dert, arik din seru nduk katwa bitari. Na unit ulele na su imonmong inanzang ba.”
yōgyapātrē āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanēna kimapi nāparāddhaṁ|
42 A kpinaku, a woro, “Yesu, lizino nin mi asa upira kipin tigo fe.”
atha sa yīśuṁ jagāda hē prabhē bhavān svarājyapravēśakālē māṁ smaratu|
43 Yesu woroghe, “Kidegenere nbelin fi, uma yitu nin mi kipin tigo nighe.”
tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi|
44 Kube da susut nin nikoro kutocin, nsirti tursu kutyine vat uduru ikoro kutir
aparañca dvitīyayāmāt tr̥tīyayāmaparyyantaṁ ravēstējasōntarhitatvāt sarvvadēśō'ndhakārēṇāvr̥tō
45 na nkanang nwii nmala. Kusakala kutyi nlira jarta kyitik kitene utolu kadas.
mandirasya yavanikā ca chidyamānā dvidhā babhūva|
46 Yesu jarta nin liwui kang ayila, a woro “Ucif, nan nya nacara fere nnakpa ulai ning.” Na a belle nani, aku.
tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau|
47 Na udya na nan likum akalt likure in yene imon ile isu, azazina Kutelle, a woro, “Kidegenere, ulele unan katwa kacineari nadi.”
tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
48 Na vat ligozie na iwa dak ida ti iyizi nba nimon ile na isu yene imon ile na ise, ikpilla idin fo igiri.
atha yāvantō lōkā draṣṭum āgatāstē tā ghaṭanā dr̥ṣṭvā vakṣaḥsu karāghātaṁ kr̥tvā vyācuṭya gatāḥ|
49 Vat na nan yiru me, nin na wani ale na ina dofin ghe unuzun Galili, yissina pit, idin yenju ni leli imone.
yīśō rjñātayō yā yā yōṣitaśca gālīlastēna sārddhamāyātāstā api dūrē sthitvā tat sarvvaṁ dadr̥śuḥ|
50 Umong unit wa diku unan lissan Yusufu, nan nya na nan kpiluzu, unit ugegeme nin katwa kacine
tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apēkṣamāṇō
51 (na awa yinin nin kpiluzue nin lidu longo na isu ba), unit in Arimathiya, nkan kipin na Yahudawa, ulenge na awa di nca kipin tigoo Kutelle.
yihūdidēśīyō 'rimathīyanagarīyō yūṣaphnāmā mantrī bhadrō dhārmmikaśca pumān
52 Unit une do kitin Bilatus, tirino kidowon Yesu.
pīlātāntikaṁ gatvā yīśō rdēhaṁ yayācē|
53 A toltuno kinin, a jinkpilo nin malti ulau, adi nonko nan nya kissek na ina sarsu nan nya kutala, kikanga na isa nonko umong ku ba.
paścād vapuravarōhya vāsasā saṁvēṣṭya yatra kōpi mānuṣō nāsthāpyata tasmin śailē svātē śmaśānē tadasthāpayat|
54 Uwui nshiriari wadi, Assabath wa dak susut npiru.
taddinamāyōjanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|
55 Awane na iwa dak nanghe unuzun Galili, dofino kidung, iyene kissekke iyene imusun nonkue kidowe non.
aparaṁ yīśunā sārddhaṁ gālīla āgatā yōṣitaḥ paścāditvā śmaśānē tatra yathā vapuḥ sthāpitaṁ tacca dr̥ṣṭvā
56 I kpilla, ida shirya nnuf kunya min tintu. Lirin Nasabbath ishino nafo ubellin duke.
vyāghuṭya sugandhidravyatailāni kr̥tvā vidhivad viśrāmavārē viśrāmaṁ cakruḥ|

< Luka 23 >