< Luka 11 >

1 Na amala nliran nkan kiti, umon nanya nono kadura mye woro, “Cikilari, dursuzo nari usunn nliran nafo na Yohanna wa dursuzo nono kadura mye.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Yesu woro nani, “Kubi na iba su nliran woron, 'Ucif na lisafe so lau. Na kipin tigo fe dak.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Na nari imonli nkolome liyiri.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Shawa nin nalapi bite, nafo na arike din shawuzu nin nalenge na isu nari alapi. Na uwa do ninghirik kiti ndumuzunu ba.'”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Yesu woro nani, “ghari nanya mine dimun ndondon, amin ndo kiti mye nin kiyitik, a bellinghe, 'Udon nigh nei ure nakalan nfon gol atat,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 umong udon nigh worin ndak unuzu ncin, na ndinin nile imon na nba nighe ba.'
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Ame ulele nanye ba kawughe, na uwa damei ba, nmal tursu kibulung, meng nan nono nmall noo, nwasu nfita nnafi ufungul ba.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Meng nbellin munu, ko na aba fitu a nighe ufungule ba bara fe udon mere, bara uciu kibinai fe nin salin nlanzu ncing, aba fitu anifi ile imon na udinin su we gbardang.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Meng tutun nbellin munu, tirinon iba nii munu, piziran iba se, reyon kibulu aba punu, munu mun.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Bara vat nle na atirino aba seru, unan piziru ba se unan nrizu kibulun iba punghe mun.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Ghari nanya mine ulenge na adi ikifi gono mye ntiringhe ufungul aba nighe litala, sa fibo anaghe fiyii ya?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Sa atirin likpai, ana naghe finagha?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Bara nani anung na idi anan maggunta, iyiruufilizinu nimmon icine kiti nono mine, iyaghari ngbardang na ucif mine kitene kani ba nii Uruhu Ulau nale na itiringhe?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Nin kidughee, Yesu wa di nutuzunu nagbergenu, nan naturi, uso kubi nna agbergenu wa nuzu, unit uture lirina, ligozi nanit kiffo tinu!
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Among nanya nanite woro, “Nin Bazelbula, ugo nagbergenu adin nutuzunu agbergenu.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Among dumunghe idin piziru nalama unuzu kitene kani.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Yesu yinno ukpilizu mine, a woro nani, “Vat tigo tongo na tidi nivira nati mine ti ba so hem, Kilari ka na kidi nivira nati mine kiba di.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Asa Sheitan di nivira nin liti mye Iyiziyari tigo mye ba yisina? Bara anung nworo ndin nutuzunu agbergenu nin Balzebul.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Andi ndin nutuzunu agbergenu nin Balzebul, nin iyanghari anan dortu din nutuzunu muna? Bara nani inung ba so munu anan sharaa.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Ama asa ndin nutuzunu agbergenu nin liyicin Kutelle, kipin tigo Kutelle nda kiti mine.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Kubi na unan likara, kullun nin na soja idin ncaa kilari mye, imon mye ba so cai,
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 bara kubi ba unan likara nsu inasara a bollo imon likum kit nnite, aba pitirinu imon nacara nnit une.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Ulenge na adi nin mye ba, adi nivira nin mye ame ulenge na apitirno nin mye ba ashagilina.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Kubi kongo na uruhu inanzang nnuzu kiti nnit, asa akatiza kiti nmyen, adin piziru nshinu, asa na ase ba, a woro, 'Nba kpillu kilari kanga na nna nuzu ku.'
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Na akpilla, aba se kilari ikuzu kinin inin ceo kinin gegeme.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Aba nuzu adi yiru nton tiruhu kuzor, tongo nati katinghe nin magunta, vat mine ba dak ida so kikane, imali lisosin nnit une ba katinu uburne nin nanzang.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Uso kubi na abelle ileli Imone vat, umon uwani ghantina liwui mye nbun ligozi nanit, a woro, “Nmarari liburi longo na lina marufi, nin nayazin ale na una mazin ku.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Bara nani ame woro, “Anan nmariari alenge na idin lanzu tugbulan Kutelle, inani myin tinin.”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Na ligozi din pitiru anit gbardang, acizina ubellu, ko kuje, kuji magunta ri, idin piziru alama, na amon duku alenge na iba nii nani ba, se an Yunana.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Nafo na Yunana wa da so alama udu uniniva, nanere tutun gono nnit, ba so alama kiti nko kuje.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Uwani ngo Kusari nkudu ba fitu liyiri nwucu kidegen nin nanilime nko kuje ati nani iso anan nca nkul, bara awa duk unuzu nimalin kutyin ada lanza uyiru Solomon, ayene ulenge na akatin Solomon ku kikane.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Nanilime Nninniva ba yisinu liri wucu kidegen, nin nanit kuji kone, iba ti nani iso anan ncaa nkul, bara iwa diu kutyin nin wazi yunana, yene umon duku, akatin Yunana ku adi kikane.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Na umong duku ulenge na aba ti ulah npitila a nyeshe unin ba, sa kadas kukuzun, se kitene kiti ncise bara alenge na iba piru iyene nkanang.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Iyizife nnert upitila kiddowo fe ba kullu nin kanag, andi iyizi caun ba, to kidowo fe ba kulu nin Sirti.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Bara nani su seng, nkanang nanya fe na nsirtiyari ba.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Asa nanere, kidowo fe kulun nin nkanang, na nkan kiti di nsirti ba, vat kidowo fe ba so nafo uputila a udin kassu, aba tifi nkanang.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Kubi na amala utiru, ku Farisiyawa bellinghe au idi lii imonli kilari mye, Yesu do adi lii imonle.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Kunin Kufarisiya su amamaki nworu atina nlw sa ukusu nacara.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Ame Cikilari woroghe, “Anung a Farisiyawa, asa ikusu mamal nkop nin kishik, nanya mine kulun nin ucuci a magunta.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Anung anan sali nati! Na ulenge na ana ke udase, amere na ke nanye ba?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 na anan sali nimon ile imon na idi nanye, vat nimone bati lau.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Bara nani, kash, anung Afarisiyawa bara idin nizu uzakka nimon kunen vat, inani nsuna imon icine nin su Kutelle. Uso lellei tisu gegeme nin nsu, na tiwa dira usu kagisin nimon ba tutun.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Kash anung Afarisiyawa, idinin su lisosin nbun, nanya nkasssa we.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Kash udu kiti mine, idi nafo nissek nanga na idin yenju ba anit sa ipalila sa uyiru mine.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Umong unan yiru nanya nduka Nayahudawa kauwa aworoghe, “Unan yira ile imon na ubelle tigozori kiti bite.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu woroghe, “Kash anung anan nyiru nduka! Bara asa anung na anit kutura gbardang kun nijasin in yauna, anung ba dudu kutura kone nin tiyicin mine ba.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Kash udu kiti mine, anun din ke niti nlizinu nin na nan nliru nin nnu Kutelle, alenge na acif mine wa mollusu nani.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Bara anung iyizi inbari, iyinna nin katuwa nacif mine, bara inughere wa molusu anan nliru nin nuu Kutelle, ina ke nisek mine, inan lizino mung.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Bara nanere tutun uyiru Kutelle a woro, 'Nba tuu nani, anan nliru nin nuu Kutelle, nin na nan kadura, ibati nani ineo, imolsu amon mine.'
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Ko kuje, inughere ba yaunu uhaki nmyi nanan nliru nin nnuu Kutelle mongo na iwa gutun, tun uburnu inye,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Unuzu nmyi Habila udu Zakariya ule iwa mulu kiyitik nbagadi nin kilari nliran, nanere nworo munu ko kuje ba yaunuu uhakke.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Kash anung anan nyiru nduka na Yahudawa, bara ina yaun imon npunu nyiru, na anung ati mine npira ba, inani nwantina anan pire.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Kubi na Yesu nsuna kikane, anan ninyerte nan na Farisiyawa ighana ghe, isu amusunanghe kitene nimon gbardang,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Nkukari nwori ikiffo ghe nanya tigbulang mye.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >