< Luka 11 >

1 Na amala nliran nkan kiti, umon nanya nono kadura mye woro, “Cikilari, dursuzo nari usunn nliran nafo na Yohanna wa dursuzo nono kadura mye.”
अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।
2 Yesu woro nani, “Kubi na iba su nliran woron, 'Ucif na lisafe so lau. Na kipin tigo fe dak.
तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
3 Na nari imonli nkolome liyiri.
प्रत्यहम् अस्माकं प्रयोजनीयं भोज्यं देहि।
4 Shawa nin nalapi bite, nafo na arike din shawuzu nin nalenge na isu nari alapi. Na uwa do ninghirik kiti ndumuzunu ba.'”
यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।
5 Yesu woro nani, “ghari nanya mine dimun ndondon, amin ndo kiti mye nin kiyitik, a bellinghe, 'Udon nigh nei ure nakalan nfon gol atat,
पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति,
6 umong udon nigh worin ndak unuzu ncin, na ndinin nile imon na nba nighe ba.'
हे बन्धो पथिक एको बन्धु र्मम निवेशनम् आयातः किन्तु तस्यातिथ्यं कर्त्तुं ममान्तिके किमपि नास्ति, अतएव पूपत्रयं मह्यम् ऋणं देहि;
7 Ame ulele nanye ba kawughe, na uwa damei ba, nmal tursu kibulung, meng nan nono nmall noo, nwasu nfita nnafi ufungul ba.
तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,
8 Meng nbellin munu, ko na aba fitu a nighe ufungule ba bara fe udon mere, bara uciu kibinai fe nin salin nlanzu ncing, aba fitu anifi ile imon na udinin su we gbardang.
तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।
9 Meng tutun nbellin munu, tirinon iba nii munu, piziran iba se, reyon kibulu aba punu, munu mun.
अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।
10 Bara vat nle na atirino aba seru, unan piziru ba se unan nrizu kibulun iba punghe mun.
यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।
11 Ghari nanya mine ulenge na adi ikifi gono mye ntiringhe ufungul aba nighe litala, sa fibo anaghe fiyii ya?
पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
12 Sa atirin likpai, ana naghe finagha?
वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
13 Bara nani anung na idi anan maggunta, iyiruufilizinu nimmon icine kiti nono mine, iyaghari ngbardang na ucif mine kitene kani ba nii Uruhu Ulau nale na itiringhe?”
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
14 Nin kidughee, Yesu wa di nutuzunu nagbergenu, nan naturi, uso kubi nna agbergenu wa nuzu, unit uture lirina, ligozi nanit kiffo tinu!
अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं menire।
15 Among nanya nanite woro, “Nin Bazelbula, ugo nagbergenu adin nutuzunu agbergenu.”
किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।
16 Among dumunghe idin piziru nalama unuzu kitene kani.
तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।
17 Yesu yinno ukpilizu mine, a woro nani, “Vat tigo tongo na tidi nivira nati mine ti ba so hem, Kilari ka na kidi nivira nati mine kiba di.
तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
18 Asa Sheitan di nivira nin liti mye Iyiziyari tigo mye ba yisina? Bara anung nworo ndin nutuzunu agbergenu nin Balzebul.
तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।
19 Andi ndin nutuzunu agbergenu nin Balzebul, nin iyanghari anan dortu din nutuzunu muna? Bara nani inung ba so munu anan sharaa.
यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।
20 Ama asa ndin nutuzunu agbergenu nin liyicin Kutelle, kipin tigo Kutelle nda kiti mine.
किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।
21 Kubi na unan likara, kullun nin na soja idin ncaa kilari mye, imon mye ba so cai,
बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।
22 bara kubi ba unan likara nsu inasara a bollo imon likum kit nnite, aba pitirinu imon nacara nnit une.
किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
23 Ulenge na adi nin mye ba, adi nivira nin mye ame ulenge na apitirno nin mye ba ashagilina.
अतः कारणाद् यो मम सपक्षो न स विपक्षः, यो मया सह न संगृह्लाति स विकिरति।
24 Kubi kongo na uruhu inanzang nnuzu kiti nnit, asa akatiza kiti nmyen, adin piziru nshinu, asa na ase ba, a woro, 'Nba kpillu kilari kanga na nna nuzu ku.'
अपरञ्च अमेध्यभूतो मानुषस्यान्तर्निर्गत्य शुष्कस्थाने भ्रान्त्वा विश्रामं मृगयते किन्तु न प्राप्य वदति मम यस्माद् गृहाद् आगतोहं पुनस्तद् गृहं परावृत्य यामि।
25 Na akpilla, aba se kilari ikuzu kinin inin ceo kinin gegeme.
ततो गत्वा तद् गृहं मार्जितं शोभितञ्च दृष्ट्वा
26 Aba nuzu adi yiru nton tiruhu kuzor, tongo nati katinghe nin magunta, vat mine ba dak ida so kikane, imali lisosin nnit une ba katinu uburne nin nanzang.
तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।
27 Uso kubi na abelle ileli Imone vat, umon uwani ghantina liwui mye nbun ligozi nanit, a woro, “Nmarari liburi longo na lina marufi, nin nayazin ale na una mazin ku.”
अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।
28 Bara nani ame woro, “Anan nmariari alenge na idin lanzu tugbulan Kutelle, inani myin tinin.”
किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
29 Na ligozi din pitiru anit gbardang, acizina ubellu, ko kuje, kuji magunta ri, idin piziru alama, na amon duku alenge na iba nii nani ba, se an Yunana.
ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
30 Nafo na Yunana wa da so alama udu uniniva, nanere tutun gono nnit, ba so alama kiti nko kuje.
यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
31 Uwani ngo Kusari nkudu ba fitu liyiri nwucu kidegen nin nanilime nko kuje ati nani iso anan nca nkul, bara awa duk unuzu nimalin kutyin ada lanza uyiru Solomon, ayene ulenge na akatin Solomon ku kikane.
विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
32 Nanilime Nninniva ba yisinu liri wucu kidegen, nin nanit kuji kone, iba ti nani iso anan ncaa nkul, bara iwa diu kutyin nin wazi yunana, yene umon duku, akatin Yunana ku adi kikane.
अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
33 Na umong duku ulenge na aba ti ulah npitila a nyeshe unin ba, sa kadas kukuzun, se kitene kiti ncise bara alenge na iba piru iyene nkanang.
प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।
34 Iyizife nnert upitila kiddowo fe ba kullu nin kanag, andi iyizi caun ba, to kidowo fe ba kulu nin Sirti.
देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
35 Bara nani su seng, nkanang nanya fe na nsirtiyari ba.
अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।
36 Asa nanere, kidowo fe kulun nin nkanang, na nkan kiti di nsirti ba, vat kidowo fe ba so nafo uputila a udin kassu, aba tifi nkanang.”
यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
37 Kubi na amala utiru, ku Farisiyawa bellinghe au idi lii imonli kilari mye, Yesu do adi lii imonle.
एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
38 Kunin Kufarisiya su amamaki nworu atina nlw sa ukusu nacara.
किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं mene।
39 Ame Cikilari woroghe, “Anung a Farisiyawa, asa ikusu mamal nkop nin kishik, nanya mine kulun nin ucuci a magunta.
तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।
40 Anung anan sali nati! Na ulenge na ana ke udase, amere na ke nanye ba?
हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?
41 na anan sali nimon ile imon na idi nanye, vat nimone bati lau.
तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
42 Bara nani, kash, anung Afarisiyawa bara idin nizu uzakka nimon kunen vat, inani nsuna imon icine nin su Kutelle. Uso lellei tisu gegeme nin nsu, na tiwa dira usu kagisin nimon ba tutun.
किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।
43 Kash anung Afarisiyawa, idinin su lisosin nbun, nanya nkasssa we.
हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।
44 Kash udu kiti mine, idi nafo nissek nanga na idin yenju ba anit sa ipalila sa uyiru mine.”
वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।
45 Umong unan yiru nanya nduka Nayahudawa kauwa aworoghe, “Unan yira ile imon na ubelle tigozori kiti bite.”
तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।
46 Yesu woroghe, “Kash anung anan nyiru nduka! Bara asa anung na anit kutura gbardang kun nijasin in yauna, anung ba dudu kutura kone nin tiyicin mine ba.
ततः स उवाच, हा हा व्यवस्थापका यूयम् मानुषाणाम् उपरि दुःसह्यान् भारान् न्यस्यथ किन्तु स्वयम् एकाङ्गुल्यापि तान् भारान् न स्पृशथ।
47 Kash udu kiti mine, anun din ke niti nlizinu nin na nan nliru nin nnu Kutelle, alenge na acif mine wa mollusu nani.
हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।
48 Bara anung iyizi inbari, iyinna nin katuwa nacif mine, bara inughere wa molusu anan nliru nin nuu Kutelle, ina ke nisek mine, inan lizino mung.
तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।
49 Bara nanere tutun uyiru Kutelle a woro, 'Nba tuu nani, anan nliru nin nuu Kutelle, nin na nan kadura, ibati nani ineo, imolsu amon mine.'
अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
50 Ko kuje, inughere ba yaunu uhaki nmyi nanan nliru nin nnuu Kutelle mongo na iwa gutun, tun uburnu inye,
एतस्मात् कारणात् हाबिलः शोणितपातमारभ्य मन्दिरयज्ञवेद्यो र्मध्ये हतस्य सिखरियस्य रक्तपातपर्य्यन्तं
51 Unuzu nmyi Habila udu Zakariya ule iwa mulu kiyitik nbagadi nin kilari nliran, nanere nworo munu ko kuje ba yaunuu uhakke.
जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।
52 Kash anung anan nyiru nduka na Yahudawa, bara ina yaun imon npunu nyiru, na anung ati mine npira ba, inani nwantina anan pire.”
हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।
53 Kubi na Yesu nsuna kikane, anan ninyerte nan na Farisiyawa ighana ghe, isu amusunanghe kitene nimon gbardang,
इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः
54 Nkukari nwori ikiffo ghe nanya tigbulang mye.
सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।

< Luka 11 >