< Yuhana 4 >

1 Na Yesu wa yinin a Farisawa nmal lanzu ame din sesu nnono katwa gbardan a ashinto nani nmyen, ikata nin Yuhana,
yIzuH svayaM nAmajjayat kevalaM tasya ziSyA amajjayat kintu yohano'dhikaziSyAn sa karoti majjayati ca,
2 (kona ame Yesu nin litimaere wa shintu anite nmyene ba, non katwa mere wa suzu),
phirUzina imAM vArttAmazRNvan iti prabhuravagatya
3 awa sun u Yahudiya a nya udu u Galili.
yihUdIyadezaM vihAya puna rgAlIlam Agat|
4 Uni wasoghe gbas akata nanya in Samariya.
tataH zomiroNapradezasya madyena tena gantavye sati
5 Amini wa dak nkan kipin in Samariye, idin yiccu kinin Sacer, susut nin kunen kongo na Yakub wani usaune Yusufu.
yAkUb nijaputrAya yUSaphe yAM bhUmim adadAt tatsamIpasthAyi zomiroNapradezasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|
6 Kuwu nmyen Yakubu wadi kite, Yesu wa dira nin cin me a so kupo kuwe. Uwui wadi umal dak ati.
tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavelAyAM jAtAyAM sa mArge zramApannastasya praheH pArzve upAvizat|
7 Umong uwanin Samariya da nda tiwu nmyen, Yesu woroghe, “Filli nmyen nsono.”
etarhi kAcit zomiroNIyA yoSit toyottolanArtham tatrAgamat
8 Bara nono katwa me wa do nseru nimoli nanya kipin.
tadA ziSyAH khAdyadravyANi kretuM nagaram agacchan|
9 Uwana Samariya tunna aworoghe, “Inyizari nta fe Kuyahudawa, udin tiru menku, uwani Nasamariyawa nmyen sonu?” Bara na Ayahudawa din su ligo nan Nasamariyawa ba.
yIzuH zomiroNIyAM tAM yoSitam vyAhArSIt mahyaM kiJcit pAnIyaM pAtuM dehi| kintu zomiroNIyaiH sAkaM yihUdIyalokA na vyavAharan tasmAddhetoH sAkathayat zomiroNIyA yoSitadahaM tvaM yihUdIyosi kathaM mattaH pAnIyaM pAtum icchasi?
10 Yesu kwaghe aworo, “Ndaeo uyiru Kutelle nin lenge na aworofi filli nmyen nsonu fe wa tiringhe anifi nmyen nlai.”
tato yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAcate sa vA ka iti cedajJAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM toyamadAsyat|
11 Uwane kawaghe, “Cikilari, na udinin guga ntiweba, a kuwu nmyene kongo cancom, fe ma se nmyen nlaiye nweri?
tadA sA sImantinI bhASitavati, he maheccha prahirgambhIro bhavato nIrottolanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?
12 Fe katin Ucif bite ku Yakube, na ana ni nari kuwe ame wang na soku umunu nono nin nina me?”
yosmabhyam imamandhUM dadau, yasya ca parijanA gomeSAdayazca sarvve'sya praheH pAnIyaM papuretAdRzo yosmAkaM pUrvvapuruSo yAkUb tasmAdapi bhavAn mahAn kiM?
13 Yesu kawaghe aworo, “vat nnit ulenge na asono mongo nmyene ama kuru a lanza ukotu nayi tutung,
tato yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArtto bhaviSyati,
14 nani vat ulenge na asono nmyen mongo na meng manighe na aba kuru alanza ukotu nayi tutung ba. Nworu nani, nmyene na meng ma nanighe maso nanya mye figunanag nmyen na mima ghanju udu ulai sa ligan. (aiōn g165, aiōnios g166)
kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArtto na bhaviSyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroSyati| (aiōn g165, aiōnios g166)
15 Uwani une woroghe, “Cikilari, nai nmyen mono bara nwa kuru nlaza ukotu nayi nda tutung nda tiya nmyen.”
tadA sA vanitAkathayat he maheccha tarhi mama punaH pIpAsA yathA na jAyate toyottolanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattoyaM dehI|
16 Yesu woroghe, “Can udi yicila ulesfe isa kikane ligowe.”
tato yIzUravadadyAhi tava patimAhUya sthAne'trAgaccha|
17 Uwane kawa aworghe, “Na ndinin les ba,”Yesu kawaghe, “Ubele dert, 'na ndi nin les ba,'
sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavocaH|
18 bara umal ti ales ataun, a ame ulenge na udi ninghe nene na ulesfere ba! Nanya nle ulire na ubelle kidegenere!”
yatastava paJca patayobhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|
19 Uwane woroghe, “Cikilari, in yinno fe unan liru nin nu Kutelle ari.
tadA sA mahilA gaditavati he maheccha bhavAn eko bhaviSyadvAdIti buddhaM mayA|
20 A Cifbit na suzu usujada likup longone, anung ani din su Urushalimari kiti kanga na ki do tissu usujada ku.”
asmAkaM pitRlokA etasmin ziloccaye'bhajanta, kintu bhavadbhirucyate yirUzAlam nagare bhajanayogyaM sthAnamAste|
21 Yisa kawaghe, “Uwani, yinna nin mi, kubi din cinnu kongo na ima su Ucif usujada na likup longone ba sa in Urshalima ba.
yIzuravocat he yoSit mama vAkye vizvasihi yadA yUyaM kevalazaile'smin vA yirUzAlam nagare piturbhajanaM na kariSyadhve kAla etAdRza AyAti|
22 Anughe din su ulenge na iyirughe ba usajada. Arik din su ulenge na tiyirughari usujada, bara utucu nnuzu kiti na Yahudawari.
yUyaM yaM bhajadhve taM na jAnItha, kintu vayaM yaM bhajAmahe taM jAnImahe, yato yihUdIyalokAnAM madhyAt paritrANaM jAyate|
23 Vat nani, kubi din cinnu, kuda nene wang, na anan sujada kidegene ma zazinu Ucife nanya Nruhu nin kidegen, bara Ucif di piziru nimus nanit anere isughe usujada.
kintu yadA satyabhaktA AtmanA satyarUpeNa ca piturbhajanaM kariSyante samaya etAdRza AyAti, varam idAnImapi vidyate; yata etAdRzo bhatkAn pitA ceSTate|
24 Kutelle Uruhuari, inung anit alenge na idin sughe usujada ma sughe nanya Ruhu nin kidegen.”
Izvara AtmA; tatastasya ye bhaktAstaiH sa AtmanA satyarUpeNa ca bhajanIyaH|
25 Uwane woroghe, “Meng yiru unan tuccu din cinu” (ulenge na idin yicughe Kristi). Asa a da, ama punu nari imone vat.”
tadA sA mahilAvAdIt khrISTanAmnA vikhyAto'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jJApayiSyati|
26 Yesu woroghe, “Menghe, na ndin lire, mere ame”
tato yIzuravadat tvayA sArddhaM kathanaM karomi yo'ham ahameva sa puruSaH|
27 Nkoni kubere nono katwa me kpilla. I yita nkpilu nibinayi mine inyizari adin liru nin wani, vat nani na umong nworoghe inyaghari udin pizure? Sa, “In yaghari nta udin liru ninghe?”
etasmin samaye ziSyA Agatya tathA striyA sArddhaM tasya kathopakathane mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham etayA sArddhaM kathAM kathayati? iti kopi nApRcchat|
28 Uwane tunna a suna lidul nmyene, a kpilla ucin du na kipine, a woro nanite,
tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad
29 “Dan, ida yene unit ulenge na a belli vat nimon ilenge na nna mosu. Na amere ma yitu Kriste ba, sa amere?”
ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdRzaM mAnavamekam Agatya pazyata ru kim abhiSikto na bhavati?
30 Inuzu nanya kipine, ida kitime.
tataste nagarAd bahirAgatya tAtasya samIpam Ayan|
31 Nanya kube, nono katwa me sughe cikusu, I woro “Unan dursuzu niyerti, leo imonmon.”
etarhi ziSyAH sAdhayitvA taM vyAhArSuH he guro bhavAn kiJcid bhUktAM|
32 Ana woro nani, “Ndi nin nimonli na nmal lii ilenge na anung yiru mun ba.”
tataH sovadad yuSmAbhiryanna jJAyate tAdRzaM bhakSyaM mamAste|
33 Nono katwawe tunna tiru nati mine, “Sa umong da naghe imon nliari?”
tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kopi kimapi bhakSyamAnIya dattavAn?
34 Yesu woro nani, “Imonli nighe innare nsu katwa ilenge na ana tuyi, in malu kanin tutun.
yIzuravocat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNaJca mama bhakSyaM|
35 Na idin su, 'Ngisin tipui tinas cas ugirbi nin dak ba?' Meng ndin bellu minu, fyan iyizi iyene anene, amal yini adin ca ngirbi!
mAsacatuSTaye jAte zasyakarttanasamayo bhaviSyatIti vAkyaM yuSmAbhiH kiM nodyate? kintvahaM vadAmi, zira uttolya kSetrANi prati nirIkSya pazyata, idAnIM karttanayogyAni zuklavarNAnyabhavan|
36 Ame ulenge na adin su ugirbe adin sesu ulada, akuru a pitiro ileo nlai nsa ligang, bara ame ulenge na adin su tibila nin nan girbe na su liburi libo ligowe. (aiōnios g166)
yazchinatti sa vetanaM labhate anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tenaiva vaptA chettA ca yugapad AnandataH| (aiōnios g166)
37 Nanere ubellu une di kidegen, umong din bilsu, a umong su ugirbi.
itthaM sati vapatyekazchinatyanya iti vacanaM siddhyati|
38 Nto minu idi su ugirbi katwa ka na ina su ba. Amonghari nasu katwawe, anung atimine ani npira nanya katwa mine.”
yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chettuM yuSmAn prairayam anye janAHparyyazrAmyan yUyaM teSAM zragasya phalam alabhadhvam|
39 Gbardang na Samariyawa nanya kipin kane yina ninghe bara uliru nwane, ame ulenge na awa woro, “A belli vat nimon ilenge na nna malusue.”
yasmin kAle yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsino bahavaH zomiroNIyalokA vyazvasan|
40 Kube na a Samariyawe wa dak kitime, iwa sughe kucukusu aso nan ghinu, amini wa ti ayiri aba ku.
tathA ca tasyAntike samupasthAya sveSAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAne nyavaSTat
41 Among gbardang yina bara uliru me.
tatastasyopadezena bahavo'pare vizvasya
42 Inin belle uwane, tiyina na bara ulirufe cas ba, bara arik nlaza nin nati bite, nene ti yinno ulengenere unan tucu inyee.”
tAM yoSAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato'bhiSiktastrAteti tasya kathAM zrutvA vayaM svayamevAjJAsamahi|
43 Kimal nayiri abane, awa sun kikane ucin u G alili.
svadeze bhaviSyadvaktuH satkAro nAstIti yadyapi yIzuH pramANaM datvAkathayat
44 Bara ame Yesu litime wa bellin na unan liru nin nu Kutelle di gogon nanya kagbiri me ba.
tathApi divasadvayAt paraM sa tasmAt sthAnAd gAlIlaM gatavAn|
45 Na awa piru u Galili, anan Galile sereghe. Bara iwa yene umone na asu vat in Urshalima kitin buke, inung wang wa do kitin buke.
anantaraM ye gAlIlI liyalokA utsave gatA utsavasamaye yirUzalam nagare tasya sarvvAH kriyA apazyan te gAlIlam AgataM tam AgRhlan|
46 Tutung amini wa dak u Kan'ana in Galili, ki kanga na awa kpilya nmyen miso nmyen narauwe. Umong Ugo udya ulenge na usaune wadi nin konu nanya in Kafarnahum.
tataH param yIzu ryasmin kAnnAnagare jalaM drAkSArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt|
47 Na awa lanza Yesu nmal sunnu u Yahudiya a kpila u Galili, ado kiti Yesu a sughe kucukusu a doffinghe ada shin nin saune, na awa cinu uku.
sa yehUdIyadezAd yIzo rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|
48 Yesu tuna aworoghe, “Anung anit andi na iyene adu azikiki ba, na ima yinnu ba.”
tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyeSyatha|
49 Ugo une woroghe, “Cikalari dacari a gono nighe dutu sa uku.”
tataH sa sabhAsadavadat he maheccha mama putre na mRte bhavAnAgacchatu|
50 Yesu woroghe nenge, “Cang. Usaun fe shino.” Unite yina nin lirue na Yesu nbelleghe, atunna a nyaghe.
yIzustamavadad gaccha tava putro'jIvIt tadA yIzunoktavAkye sa vizvasya gatavAn|
51 Kube na awadin tole, acinme zuroghe, ibellighe usaune shino.
gamanakAle mArgamadhye dAsAstaM sAkSAtprApyAvadan bhavataH putro'jIvIt|
52 A tunna a tirino nani kube na acizina ushine. I kawaghe. Nleng nin nikoro kuzorari ukone na sughe.
tataH kaM kAlamArabhya rogapratIkArArambho jAtA iti pRSTe tairuktaM hyaH sArddhadaNDadvayAdhikadvitIyayAme tasya jvaratyAgo'bhavat|
53 Uciffe tunna ayinno nin kono kubere Yesu na woroghe, “Usaunfe nshino.” Ame litime nin kilari me vat yinna.
tadA yIzustasmin kSaNe proktavAn tava putro'jIvIt pitA tadbuddhvA saparivAro vyazvasIt|
54 Imon izikiki in bari ine na Yesu wasu tun na ana sun u Yahudiya udu u Galili.
yihUdIyadezAd Agatya gAlIli yIzuretad dvitIyam AzcaryyakarmmAkarot|

< Yuhana 4 >