< Yuhana 21 >

1 Kimal ni leli imone tutung, Yesu durso liti me kitin nono katwa me kurawan Tibariya; nanere awa durso litime.
tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Bitrus wadi ligowe nin Toma ulenge na iwa din yicighe fibari, nin Nataniyel un Kan ana nya Galili, nonon Zabadin nin nan nono katwa Yesu niba ugan.
śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|
3 Simon Bitrus woro nani, “Meng ma du nkifuzu nibo.” I woroghe nenge, “Arik wang ma du nanfi.” I do idi piru uzirgin nmyen, kiti shanta na ikifo imonba.
tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|
4 Na kitin shanta, Yesu yissina ngau kurawe, na inung nono katwa we wa yiru Yesuari ba.
prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Yesu tunna a woro nani, “Uzaman, idi nin nimoimon in nlya?' I kawaghe, “Tidimun ba.”
tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6 A woro nani, “Ton imon in kifizu nibo mine ncara ulime nzirge, ima se imon.” Itunna ito imon nkifizu nibowe, na iwa yinin unutune ba bara ngbardang nibowe na iwa kifo.
tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7 Gono katwa kanga na Yesu wa di nin suwe woro Bitrus ku, “Cikilareari” Na Bitrus nlanza Cikilareari, a kiro kidowo me nin gudun (bara na awa min imon icine kidowo me ba), amini wa tunnun a nyina nanya kurawe.
tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 Ngisin nono katwa we da nanya nzirgin nmyene, (bara na iwa di piit nin gau kurawe ba, nafo abunu akut likure udi duru kutyen), inani wa di nwunu nimon kifizu nibo mine gbem nin nibo.
aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9 Na iwa nuzu udu kutyen, iyene acalang nla kitene nin nibo a ufungal ku, kitene.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10 Yesu woro nani, “Daan nin nimon ibo na iworin kifu.”
tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11 Simon Bitrus do adi wunun imon nkifizu nibowe udu kutyen, gbem nin nibo inin akalt likure nin natat. Vat nin gbardang ni ninig, na imon kifuzue wa marta ba.
ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Yesu woro nani, “Daan ida li tyara” Na umong nanya nono katwa we wa se kibinayi ntiringhe, “feghari ba? Inung wa yiru Cikilareari
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Yesu da ada yirra ufunga a nakpa nani uni, umunu ibowe ku.
tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14 Uleli uzurue utattari wadi na Yesu wa durso litime kitin nono katwa we kimal nfitu me nanyan kul.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15 Na ileo tyara, Yesu woro Simon Bitrus ku, “Simon usaun Yuhana, udi nin sunighe kang ukati ulele?” Bitrus woroghe, “Nanere, Cikilari; uyiru ndi nin sufe.” Yesu woroghe, “Sulibya na kam ninghe.”
bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|
16 Akuru a bellinghe unba, “Simon, usaun Yuhana, udi nin sughe?” Bitrus woroghe, “Nanere Cikilari, fewe yiru ndi nin sufe.” Yesu woroghe, Su libya na kam ning.”
tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|
17 A bellinghe tutung untat, “Simon usaun Yuhana, udi nin Su nighe?” Ayin Bitrus nana bara na Yesu ntiringhe untat,”Udi nin Su nighe?” A woro ghe nenge, “Cikilari, uyiru imon vat, uyiru kap ndi nin sufe.” Yesu woroghe, “Su libya na kam nighe.”
paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|
18 Kidegenere, Ndin belu f, kube na uwa di gono, asa ushono imon udo kiti kanga na udi nin sun due; asa ukuno uta kukune, uma nakpu acarafe, umong shonfi imon a yaunfi adomun kiti kanga na udi nin sun due ba.”
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|
19 Yesu wa bellin nani, anan ta iyinno imus nkul ulenge na Bitrus masu, ati Kutelle gongong. Na amala ubellu nani, a woro Bitrus ku, “Dofini.”
phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|
20 Bitrus gitirno, a yene gono katwa kanga na Yesu dinin sume din dortu nani- ulenge na awa sossin figirin Yesu kubin lii nimonli a woro, a woro, “Ghari unite na ama lewufi?”
yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Bitrus yene ghe a woro Yesu ku, “Iyaghari unit ulele masu?”
pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati?
22 Yesu woroghe, “Andi nfere acica uduru usa nighe, iyaghari nmyenfeku? Dofini.”
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Uliru une mala kiti nanya linuana vat, au na kani gono katwa we ba ku ba. A nani, na Yesu wa woro Bitrus a na kani gono katwa we ba ku ba, ame dei wa woro “Andi nfere a cica uduru usa nighe iyaghari nmyenfeku?”
tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 Amere gono katwa kanga na ana ni ushaida ni lenge imone, ulenge na ana nyertin ilenge imone, tiyiru tutung ushaida me kidegenere.
yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Imonimong duku tutung gbardang na Yesu na su. Inda nafo ina yertu ining vat, nyinan nworu unin uyie litime na uwa se kitin ciwu nafa niyerte ile na iwa su ba.
yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||

< Yuhana 21 >