< Yuhana 19 >

1 Bilatus yira Yesu ku adi kpizughe.
pīlāto yīśum ānīya kaśayā prāhārayat|
2 A soja pio imart i kyeghe litappa mun. I shono linin litin Yesu inin shonghe inin diuu.
paścāt senāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastake samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 I da kitime I woro, “Idin lissufi, ugo na Yahudawa!” Inin fighe nin nacara mine.
he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|
4 Bilatus kuru anuzu a woro anite, “Yeneng, ndin cinu unutunu minu unite ndas inan nyinno nan seghe nin kulapi ba.”
tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi|
5 Yesu tunna a nuzu; awadi nin tilapa nimart litime a imon iduwe kidowo me. Bilatus woro nani, “Yeneng unite ule!”
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān enaṁ manuṣyaṁ paśyata|
6 Na udya na Priest nin na soja nyene Yesu ku. I ta ntet iworo “Na ikottunghe kuca, na ikottunghe kuca!” Bilatus woro nani, “yiranghe ussaminu idi kotinghe kuce, bara na meng seghe nin kulapi ba.”
tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|
7 A Yahudawa kawa Bilatus ku iworoghe, “Tidi nin duka, tutung bara ubellu leli uduke, ucaun aku, bara na ata litime aso Usaun Kutelle.”
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat|
8 Na Bilatus nlaza uleli ulire, fiu kpina jukifughe kang,
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 akuru apira kudarun sharawe tutung a woro Yesu ku, “Una dak unuzun nweri?” Na Yesu kawaghe ba.
san punarapi rājagṛha āgatya yīśuṁ pṛṣṭavān tvaṁ kutratyo lokaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 Bilatus kuru a woroghe, “Na uma lirunu nin ba? Na uyiru ndi ni likara nsunfi u nya nkuru nyita nin likara nti ikottun fi kuca ba?”
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśe vedhituṁ vā mocayituṁ śakti rmamāste iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvareṇādaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
11 Yesu kawaghe a woro na uwasa uyita nin likara litinin ba, andi na inafi unuzu kitene kani ba. Ulenge na a nakpafi meng ku katin nin kulapi.”
tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
12 Nin leli ukpinue, Bilatus wa pizuru nworu a sughe, ama a Yahudawa jartiza kang iworo, “Asa usuna unit ulele, nafe udondong Nkaisarari ba: Vat nlenge na ana litime tigo, adin nliru ule na Kaisar din lanzu nman nin ba.”
tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Na Bilatus nlaza uleli ulire, anutuno Yesu ku ndas, aso kutet nshara kiti kanga na idin yiccu upaviment, nin ti Ibranaci lisse Gabbata.
etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|
14 Liri nshirin Npaskari wadi, kusari nikoro kutocin. Biltus woro a Yahudawe, “Yeneng ugo mine ule!”
anantaraṁ pīlāto yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 Ijarta kang i woro, Can ninghe, can ninghe; kottunoghe kuca!” Bilatus woro nani, “Meng kottin ugo mine?” Udya na Priest kawwa, “Na tidi nin mong ugo ba se Kaisar.”
kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|
16 Bilatus kurtuno nani Yesu ku, idin ikottunghe kucan.
tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ|
17 I yira Yesue ku, a nuzu udas, a yauna kuca ndi kottunu me usanme, ucindu kite na idin yiccu kin ku kankan liti. kanga na idin yiccu nin ti Yahudawa Golgota.
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 I kottuno Yesu ku kuca kikane, ligowe ninghe among naba, kolome likt me unit urum, a Yesu kitik mine.
tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|
19 Bilatus yertine nkon kulap ndursu a bana kitene kuce. Iwa su iyerte nenge: YESU NNAZARET, UGO NA YAHUDAWA.
aparam eṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśopari samayojayat|
20 Gbardang na Yahudawa wa bellu iyete ine, bara kite na iwa kottun Yesu ku kuce wa di susut nin kipine. Iwa su iyerte nin ti Yahudanci, ti Romawa a ti Helenawa.
sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta|
21 Udya na Priest na Yahudawe woro Bilatus ku, “Na uwa yertin 'ugo na Yahudawa ba' mbara uworo, ame na woro, 'Meng ugo na Yahudawari.'”
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavedayan yihūdīyānāṁ rājeti vākyaṁ na kintu eṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Bilatus kawaghe a woro, “Imong ile na nyerti, nmal yerunari une.”
tataḥ pīlāta uttaraṁ dattavān yallekhanīyaṁ tallikhitavān|
23 Na a soja nkottuno Yesue ku, i yauna ugudun me i kosso uni niti ninas, ko kome kusoja nin kusari kitime; nanere wang kultukke. Kulutukke wadi nin tutun ku ba, iwa ke kunin sundulunghari.
itthaṁ senāgaṇo yīśuṁ kruśe vidhitvā tasya paridheyavastraṁ caturo bhāgān kṛtvā ekaikasenā ekaikabhāgam agṛhlat tasyottarīyavastrañcāgṛhlat| kintūttarīyavastraṁ sūcisevanaṁ vinā sarvvam ūtaṁ|
24 I woro nati mine, “Na tiwa marya kunin ba, nbaa ira ti dinja timoku tiyene sa kuma so kunghari.” Uwaso nani uliru Kutelle na iwa bellin nenge nan kulo, “Iwa kossu tigudun nin nati mine, imon nin tutung i dinja timo ku.”
tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|
25 Asoje wassu ileli imone. Unan Yesu, gwana nne, Maryamu uwanin Kilopas, a Maryamu Magdaliya- awanin alele wa yissin susut nin kuca nkottunun Yesu.
tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|
26 Na Yesu yene unene nin gono katwa me na wadi nin sume yissin susut kupo me, a woro nna me, “uwani, yene, gonofe kanga!”
tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,
27 A woro gono katwa we, “Yene, unafe ule!” Nanya kubi konere nono katwa we wa yirughe ucin du mun ngame.
śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
28 Kimal nani nin yirun Yesu, nworu imon vat nmala, anan ta uliru Kutelle nan so kidegen, a woro, “Ayin kotoi.”
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 KItene lissu nmyen mi gbalala wa duku, I buro lissut likpu jangarang i shono nanya nmyen mi gbalale, i taghe nnuu.
tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
30 Na Yesu nciro nmyen mi gbalale, a woro “Imone nmala.” A tumu litime, a suna nfip me.
tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 Kubi nshiriari wadi, bara iwa sun nidowo kitene naca nkottunu liri na Sabbat (bara liri na Sabbat liri lidya wari), a Yahudawa tirino Bilatus ku nworu a yinnin nani idi pucu abunu na lenge na ibana nani naca, inan toltino nidowo mine kutyin.
tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 A soja da ida puco abunu na le na ikotuno nani kuca ligowe nin Yesu.
ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan;
33 Na ida kitin Yesu, Ise amal ku, na i puco abunu me ba.
kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan|
34 Vat nani, nkon kusoja buro lipala me nin liyop, nmii nin myen nuzu kitene dedei.
paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 Ulenge na ana yene ilenge imone, nati iyizi nba, iyizi nba me kidegenere. Ayiru nworu ulire na ana belli kidegenere, bara anung wang nan yinna.
yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|
36 Ilenge imone na se, bara uliru Kutelle nan kulo, “Na ina puru liku me ko lirum ba.”
tasyaikam asdhyapi na bhaṁkṣyate,
37 Tutung umong uliru Kutelle wa belli “Ima yenjughe ame ulenge na iwa burughe.”
tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|"
38 Kimal ni leli imone, Yusufun Armatiya, ame wang wa di gono katwan Yesu, ama nanya liyeshinbar fiu na Yahudawa, awa tirin Bilatus ku anan se ayira kidowon Yesu. Bilatus wa yinninghe mu. Yusufe da ada yira kidowo me.
arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|
39 Nikodimo wang wa dak, ame ulenge na awa tu ada kitin Yesu nin kitik. A wa munu nnuf Myrth nin aloes adamun, ngetek mini wa durun ngetek nimon ngucu kiti akalt likure.
aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat|
40 Inani wa yaun kidowon Yesu i tere nin kusu kuba kubo a nnuf kunya kumang, nafo utanda na Yahudawa andi ima kasu libi.
tataste yihūdīyānāṁ śmaśāne sthāpanarītyanusāreṇa tatsugandhidravyeṇa sahitaṁ tasya dehaṁ vastreṇāveṣṭayan|
41 Kitene na iwa kottunghe kuce kunen wa duku; nanya kunene kissek waduku kipesse kanga na iwa di isa kassa unit ku ba.
aparañca yatra sthāne taṁ kruśe'vidhan tasya nikaṭasthodyāne yatra kimapi mṛtadehaṁ kadāpi nāsthāpyata tādṛśam ekaṁ nūtanaṁ śmaśānam āsīt|
42 Bara lirin shiriari wa di a Yahudawa, tutung kiti kisseske wa di susut, inani wa nonko Yesu ku nanya kini.
yihūdīyānām āsādanadināgamanāt te tasmin samīpasthaśmaśāne yīśum aśāyayan|

< Yuhana 19 >