< Yuhana 17 >

1 Meng Yesu nbelle ilenge imone, a ghantina iyizi me kitene Kutelle aworo, “Ucif, kube nda; ta Usaunfe gongong-
tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2 nafo na una nighe tigo kitene nanan tilai vat, bara anan na alenge na una nige ulai nsa ligang. (aiōnios g166)
tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
3 Ulai un saligaghere ulele: inan yininfi, fere cas Kutelle kidegen, a ame ulenge na una tuu, Yesu Kristi. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
4 Meng ntafi gongong in yie, na nna kulo katwa ka na unani nsu.
tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5 Nene, Ucif, tye ngogong umunu litife wang nin nimus ngongon mongo na nwa dimun ninfi a uyie dutu sa ukye.
ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|
6 Nna durso lissafe kiti nanit alenge na una ni nanyan yii. Inung anit fere, umini na ni inung, inani din dortu ulirufe.
anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|
7 Nene inung yiru vat nimon ile na una nii, inan nuzu kitifere,
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan|
8 uliru fe na una nii, nna ni nani uliru une. Ina seru tining, inani na yinin kidegenere nna dak unuzu kitife, inani na yinin fere na tuyi.
mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|
9 Ndi nani nlira, na ndi su uyii nlira ba, ama inung alenge na unayi, inung anit fere.
tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|
10 Vat nimon ilenge na idi inang, in fere, imongfe inanghari. Meng ta gongon nanya ni ning.
yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|
11 Na meng du nanya nyie ba, ama inung anit ane di nanya nyie. Meng din cinu udak kitife. Ucif ulau mino nani nanya lissafe inung alenge na una nii, inan so unit urum, nafo na arik di urume.
sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|
12 Kube na nwa di nan ghinu, nwa ceo nani nanya lissa fe alenge na uwa nii; nwa kesse nani, na unit urum na wolu ba, se ame gonon nnanu, bara ulirufe nan se ukulu.
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13 Nene ndincinu udak kitife; ama ndin bellu ile imone nanya nyi, bara ayiabo mine nan se ukulu nati mine.
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|
14 Nna ninani ulirufe, uyi na nari inung, bara na inung anan yieri ba, nafo na meng kunan yiere ba.
tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē|
15 Na ndi nlira ukala nani nanya inyieba ama u kesse nani nin nanan naburi asirne.
tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham|
16 Na inung anan yiere ba, nafo na meng kunan yieri ba.
ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|
17 Kusu wesse nani nin kidegen, ulirufe kidegenghari.
tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ|
18 Una tuyi nanya nyii, meng uni na tuu nani nanya yie.
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19 Bara inung, meng na wesse litinighe, inung atimine wang nan se uwessu nanya kidegene.
tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|
20 Na bara alele cas ndin su nlira ba, umunu alenge vat na ima yinnu unuzun liru mine.
kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
21 Bara inan so arume vat, nafo nafe Ucif, udi nanya ning, a meng yita nanyafe. Ndin lira inung wang yita nanya bite uyie nan yinna fere na tuyi.
hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|
22 Ngongonghe na una nii, nna nii nani unin, inung wang nan yita urum, nafo na arike di arum-
yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti
23 Meng nanya mine, a fe nanya ning, inan se ukulu nanyan warume; bara uyie nan yinno fere na tuyi, umini dinin su mine nafo na udinin su ninghe.
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|
24 Ucif, aleli na una nii wang. Ndin piziru inung yita nan mi kiti kanga na nduku, inan yene ngongong nighe, mongo na uwa nii: bara udi nin su nighe a i ditu sa ucizinun kye in yii.
hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25 Ucif katwa kacine, na uyii yirufi ba, ama meng yirufi, inung alele yiru fere na tuyi.
hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|
26 Nna durso nani lissafe, tutung nba ti nani iyinin bara usuwe na udi mun nan yita nati mine, meng wang nan yita nanya mine.”
yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|

< Yuhana 17 >