< Yuhana 12 >

1 Upaska dutu nin nayiri kutocin, Yesu da Ubaitanya, kikanga na Laazaru wa duku, ulenge na awa fyaghe nkul.
nistArotsavAt pUrvvaM dinaSaTke sthite yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
2 I kanjaghe imori kikane, Martari wadi nkosue, Laazaru wadi nanya nale na iwa sosin kutebul nin Yesu.
tatra tadarthaM rajanyAM bhojye kRte marthA paryyaveSayad iliyAsar ca tasya saGgibhiH sArddhaM bhojanAsana upAvizat|
3 Maryamu yauna libon nuf nin kunya kumang na idin yicu minin nard, a titilo nabunun Yesu, a wesse abune nin titi me; kunya nnufe mala kiti vat nanya kilare.
tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzozcaraNayo rmarddayitvA nijakeza rmArSTum Arabhata; tadA tailasya parimalena gRham Amoditam abhavat|
4 Umong nanyan nono katwa me, ule na idin yicu Yahuda Iskaroti, ulenge na amere ma lewu Yesu ku, woro.
yaH zimonaH putra riSkariyotIyo yihUdAnAmA yIzuM parakareSu samarpayiSyati sa ziSyastadA kathitavAn,
5 Inyaghari nwantina ulewu nnuf mone nanya nidinari akalt atat ikossu anan diru?”
etattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?
6 Awa belli nani na bara adin lanzu nkunekune nanan diruere ba, ama bara na ame ukiriari: amere wadi unan mizunu nka nikurfunghe anan se ayira litime imong nanya
sa daridralokArtham acintayad iti na, kintu sa caura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
7 Yesu woro, “Sunnaghe ali ubun nimon ile na adi mun bara lirin nkasunigha adinsue.
tadA yIzurakathayad enAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat|
8 Idi ligowe nin na nan dirre ko kome kub, na ima yitu ligowe nan mi ko kome kubi ba.”
daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi|
9 A Yahudawa gbardang lanza Yesu di kikane, ida, na bara Yesu cas ba, ama inan se iyene Laazaru ku, ulenge na Yesu wa fyaghe nanya nkul.
tataH paraM yIzustatrAstIti vArttAM zrutvA bahavo yihUdIyAstaM zmazAnAdutthApitam iliyAsaraJca draSTuM tat sthAnam Agacchana|
10 Ama adidya na nan dursuzu kite munu tinuu imolu Laazaru ku;
tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan;
11 bara amere a Yahudawa gbardang wa sun nani iyinna nin Yesu.
yatastena bahavo yihUdIyA gatvA yIzau vyazvasan|
12 Ukurtunun nkuiye anit gbardang da kitin buke. Na ilanza Yesu din cinu udak Urshalima.
anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA pare'hani utsavAgatA bahavo lokAH
13 Ibalsa incem inuzu udundi zuru ninghe, itiza ntet, iworo, “Hossana! Unan mariari ulenge na ada nanya lissa NCikilari, Ugo in Israila.”
kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayeti vAcaM proccai rvaktum Arabhanta, isrAyelo yo rAjA paramezvarasya nAmnAgacchati sa dhanyaH|
14 Yesu se kajaki kabene a ghanaku nafo na iwa yertin.
tadA "he siyonaH kanye mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati"
15 “Na uwa lanza fiu ba, fe ushonon Sihiyona; yenen Ugo mine din cinu, assosin kitene kajaki kabene.”
iti zAstrIyavacanAnusAreNa yIzurekaM yuvagarddabhaM prApya taduparyyArohat|
16 Na nono katwa me wa yinin ileli imone nin cizune ba; ama na iwa ti Yesu ku gongong, ilizino nworu ina nyertin ileli imone litime inung ani nsughe inin.
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAzca tampratIttham akurvvan iti te smRtavantaH|
17 Nene ligozin nanite na iwa di nin Yesu kube na awa yicila Laazaru ku a fyaghe nanya kissek, inung wa belu among.
sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAJca udasthApayad ye ye lokAstatkarmya sAkSAd apazyan te pramANaM dAtum Arabhanta|
18 Bara nanere wati ligozin loli wa nuzu lidi zuro ninghe bara na iwa lanza asu ileli imone.
sa etAdRzam adbhutaM karmmakarot tasya janazrute rlokAstaM sAkSAt karttum Agacchan|
19 A farisawa woro nati mine, “Yenen, iwasa ita imonmong ba; uyii vat din dortughe.”
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzceSTA vRthA jAtAH, iti kiM yUyaM na budhyadhve? pazyata sarvve lokAstasya pazcAdvarttinobhavan|
20 Among a Helenawa wa di nanya na lenge na iwa do nsujada kitin nbuke.
bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadezIyA Asan,
21 Inughe do kitin Filibus, ulenge na awa nuzu Nbaitanya Ngalili, itiringhe, iworo, “Cikilari tidi ninsu tiyene Yesu ku.”
te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he maheccha vayaM yIzuM draSTum icchAmaH|
22 Yesu do adi bellin Andirawus ku, Andirawus nin Filibus do idi belin Yesu ku.
tataH philipo gatvA Andriyam avadat pazcAd Andriyaphilipau yIzave vArttAm akathayatAM|
23 Yesu kawa nani, aworo, “Kube nda nworu iti Usaun Nnit gongong.
tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
24 Kidegenere ndin bellu minu, se fimus ficikapa ndeo kutyin fiku, andi na nani ba, fiba lawu finin firume; ama andi fiku, fima nin maru imong iyip gbardang.
ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyate tarhyekAkI tiSThati kintu yadi mRyate tarhi bahuguNaM phalaM phalati|
25 Ame ulenge na adi nin su nlai me ama diru unin; ame ulenge na anari ulai me nanya nle uye ma ciu unin ucin du ulai nsa ligan. (aiōnios g166)
yo jane nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu ye jana ihaloke nijaprANAn apriyAn jAnAti senantAyuH prAptuM tAn rakSiSyati| (aiōnios g166)
26 Andi umong din sui katwa, na a dortui; kiti kanga na nduku, kikanere kucin ning ma yitu ku wang, andi umong din sui katwa, Uci ning ma ni unit une tikunang.
kazcid yadi mama sevako bhavituM vAJchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sevakepi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|
27 Ayi ning nana nene; Iyaghari mma bellu? 'Ucif sui utucu nanya kubi kone?' Bara ile imonere nda ko kube.
sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSye? kintvaham etatsamayArtham avatIrNavAn|
28 Ucif, ta lissafe gonggong,” Liwui nuzu kitene kani liworo, “Nna ti lining gongong, nma kur nti lining gongon tutung.”
he pita: svanAmno mahimAnaM prakAzaya; tanaiva svanAmno mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, eSA gagaNIyA vANI tasmin samaye'jAyata|
29 Ligozin nanite na iwa yissin kitene wa lanza i woro Kutelle tuto. Among woro, “Gono kadura Kutelleari nlirina ninghe.”
taczrutvA samIpasthalokAnAM kecid avadan megho'garjIt, kecid avadan svargIyadUto'nena saha kathAmacakathat|
30 Yesu kawa a woro, “Na liwui lole nda bara Menghari ba, ama bara anughere.
tadA yIzuH pratyavAdIt, madarthaM zabdoyaM nAbhUt yuSmadarthamevAbhUt|
31 Nenere idin shara in yii ulele; Nene ima ko unan tigo nyii ulele.
adhunA jagatosya vicAra: sampatsyate, adhunAsya jagata: patI rAjyAt cyoSyati|
32 A Meng, asa ifyi nanya kutyin, nma wunnu anit vat udak kitining.”
yadyaI pRthivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi|
33 Awa bellin nani adurso imus nkul ule na uma seghe.
kathaM tasya mRti rbhaviSyati, etad bodhayituM sa imAM kathAm akathayat|
34 Ligozin kawaghe, iworo, “Tina lanza nanya nduka Kristi maso sa ligang. Iyiziari uworo, 'Ima fyu Usaun Nnit kitene gbas? Ghari Usaun Nnit une?” (aiōn g165)
tadA lokA akathayan sobhiSiktaH sarvvadA tiSThatIti vyavasthAgranthe zrutam asmAbhiH, tarhi manuSyaputraH protthApito bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputroyaM kaH? (aiōn g165)
35 Yesu woro nani, “Nkanang du kiti mine nin kubi bat. Sun ucin a nkanang dutu kiti mine, ana nsirti nsa da duru minu ba. Ulenge na adin cinu nanya nsirti na ayiru kiti kanga na adin cinu udue ba.
tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyotirAste, yathA yuSmAn andhakAro nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyotistiSThati tAvatkAlaM gacchata; yo jano'ndhakAre gacchati sa kutra yAtIti na jAnAti|
36 Yinnan a idutu nin kananghe, inan so nonon kanang.”
ataeva yAvatkAlaM yuSmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tebhyaH svaM guptavAn|
37 Vat nin nimon izikiki gbardang na Yesu wa su nbun mine, vat nin nani na iyinna ninghe ba.
yadyapi yIzusteSAM samakSam etAvadAzcaryyakarmmANi kRtavAn tathApi te tasmin na vyazvasan|
38 Bara ulirun Ishaya unan liru nin nuu Kutelle nan kulo, ule na awa woro: “Cikilari, ghari nyinna nin liru bite? Ucara Ncikilari ndurso liti kiti ghari?
ataeva kaH pratyeti susaMvAdaM parezAsmat pracAritaM? prakAzate parezasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadetad vAkyamuktaM tat saphalam abhavat|
39 Bara ilenge imone na iwa yinnin ba, Ishaya wa kuru a belle.
te pratyetuM nAzankuvan tasmin yizayiyabhaviSyadvAdi punaravAdId,
40 “Ana ti idu niyizi mine, amini na kuru ata nibinai mine getek; andi na nani ba, ima yenju nin niyizi mine, ikuru iyinnin nin nibinayi mine, inin kpilin, Meng nin shin ninghinu.”
yadA, "te nayanai rna pazyanti buddhibhizca na budhyante tai rmanaHsu parivarttiteSu ca tAnahaM yathA svasthAn na karomi tathA sa teSAM locanAnyandhAni kRtvA teSAmantaHkaraNAni gADhAni kariSyati|"
41 Ishaya wa belin ileli imone bara na awa yene ngongong Yesu asu uliru litime.
yizayiyo yadA yIzo rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|
42 Vat nin nani, among gbardang wang nanya na didyawe wa yinin nin Yesu; ana bara a Farisawa na iwa yinin ba bara iwa kala nani nanya kutii nlira.
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt te taM na svIkRtavantaH|
43 Iwa di nin su nzazinu nanit ukatina nani uzazinu Kutelle.
yata Izvarasya prazaMsAto mAnavAnAM prazaMsAyAM te'priyanta|
44 Yesu ghatina liwui kang aworo, “Ulenge na ayinna nin mi, na Menghari a yinna mun cas ba ama umunu ulenge na ana tuyi na wang,
tadA yIzuruccaiHkAram akathayad yo jano mayi vizvasiti sa kevale mayi vizvasitIti na, sa matprerake'pi vizvasiti|
45 ulenge na ayenei, ayene ulenge na ana tuyi.
yo jano mAM pazyati sa matprerakamapi pazyati|
46 Meng na dak nafo nkanang nanya nyii ulele bara vat nnit ule na ayinna nin mi ama lawu nanya nsirti ba.
yo jano mAM pratyeti sa yathAndhakAre na tiSThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|
47 Asa umong lanza uliru nighe na asu katwa mun ba, na nma sughe ushara ba; bara na nna dak nsun yii ushara ba, nna dak ntucu uyere.
mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM doSiNaM na karomi, yato heto rjagato janAnAM doSAn nizcitAn karttuM nAgatya tAn paricAtum Agatosmi|
48 Ulenge na anari menku, amini nari userun nliru nighe di nin lenge na adin sughe ushara; ulirere na ndin bellu ma sughe ushara liri nimalin.
yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM doSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA carame'nhi taM doSiNaM kariSyati|
49 Na ndin liru litining ba. Nna din su un Cifning nin na ana tuyi, ulenge na ana nii likara nliru ule na nma bellu nin liru ule na nma su.
yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeSTavyaJca iti matprerayitA pitA mAmAjJApayat|
50 Meng yiru uduka me ulai sa liganghari; bara imon ine na nna belli nafo na ame Ucif na belli inin, nanere nna bellin nani.” (aiōnios g166)
tasya sAjJA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAjJApayat tathaiva kathayAmyaham| (aiōnios g166)

< Yuhana 12 >