< Yuhana 10 >

1 “Kidegenere, Nbelin minu, ulenge na apira nanya nshing ligo nakame na libo kibulun ba, asa a kala udanga a pira, unit une ukiriari nin nan bolsu nimon.
ahaM yuSmAnatiyathArthaM vadAmi, yo jano dvAreNa na pravizya kenApyanyena meSagRhaM pravizati sa eva steno dasyuzca|
2 Ule na a pira kibulun amere unan libya nakame.
yo dvAreNa pravizati sa eva meSapAlakaH|
3 Ame unan ca ma punghe kibulun. Akame ma lanzu liwui me, ama yicu akame nin tissa mine a nutun nani udu udas.
dauvArikastasmai dvAraM mocayati meSagaNazca tasya vAkyaM zRNoti sa nijAn meSAn svasvanAmnAhUya bahiH kRtvA nayati|
4 Asa anutuno akame ndas vat, ama cinu nbun mine, akame dortoghe, bara na i yiru liwui me.
tathA nijAn meSAn bahiH kRtvA svayaM teSAm agre gacchati, tato meSAstasya zabdaM budhyante, tasmAt tasya pazcAd vrajanti|
5 Na ima dofunu kumara ba, iba na cumghari bara na iyiru liwui kumara ba.”
kintu parasya zabdaM na budhyante tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyante|
6 Yesu wa belin nani to tinan tigolde, na iwa yinnin sa inyaghari adin bellu ba.
yIzustebhya imAM dRSTAntakathAm akathayat kintu tena kathitakathAyAstAtparyyaM te nAbudhyanta|
7 Yesu kuru aworo nani, “Kidegenere, nbelin minu, menghari kibulun nakame.
ato yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, meSagRhasya dvAram ahameva|
8 Vat na lenge na ina dak ameng dutu udak, akiriari nin na nan bolusu nimon, na akame ma lanzu nani ba.
mayA na pravizya ya Agacchan te stenA dasyavazca kintu meSAsteSAM kathA nAzRNvan|
9 Menghari kibulunghe. Asa ko uyeme unit npira unuzu ning, ama se utucu; ama pira anuzu ama se kiti kileo.
ahameva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamane kRtvA caraNasthAnaM prApsyati|
10 Na ukiri din dak ba se asu likiri, amolu, anin nanza. Meng na dak ina se ulai ise unin gbardang kang.
yo janastenaH sa kevalaM stainyabadhavinAzAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum Agaccham|
11 Menghari unan libya ugegeme. Unan libya ugegeme asa ana ulai me bara akame.
ahameva satyameSapAlako yastu satyo meSapAlakaH sa meSArthaM prANatyAgaM karoti;
12 Ame unan libya nduk, na unan nakam ba, na amere unan nakame ba, awa yene kinyinyo ucin dak ama sunu akame a cum awulu. Kiyinyo ma yiru a wulttun ani.
kintu yo jano meSapAlako na, arthAd yasya meSA nijA na bhavanti, ya etAdRzo vaitanikaH sa vRkam AgacchantaM dRSTvA mejavrajaM vihAya palAyate, tasmAd vRkastaM vrajaM dhRtvA vikirati|
13 Ama cum asun akame na ama rissu anin ba, bara na ame unan katwa ndukkari.
vaitanikaH palAyate yataH sa vetanArthI meSArthaM na cintayati|
14 Menghari unan libya ugegeme, in yiru ananing, ananighe yiruoi.
ahameva satyo meSapAlakaH, pitA mAM yathA jAnAti, ahaJca yathA pitaraM jAnAmi,
15 Ucife yirui, Meng wang yiro Ucife, Meng nani ulai ning bara akame.
tathA nijAn meSAnapi jAnAmi, meSAzca mAM jAnAnti, ahaJca meSArthaM prANatyAgaM karomi|
16 Ndi nin na mong akama alenge na adi an longo ligowe ba. Anin wang, nma dak mun gbas, ima lanzu liwui nighe iso ligo lirum unan libyawe wasamme.
aparaJca etad gRhIya meSebhyo bhinnA api meSA mama santi te sakalA AnayitavyAH; te mama zabdaM zroSyanti tata eko vraja eko rakSako bhaviSyati|
17 Bara nanere nta Ucif di nin su ning, nna ni ulai ning nnan sere unin tutung.
prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitA mayi snehaM karoti|
18 Na umong ma seru unin kiti nin ba, Menghari na ceo unin usan ning. Ndi nin likara nciu nnin, in yita nin likara in yirun nin. Nna seru ulenge uduke kitin Ncif ningari.”
kazcijjano mama prANAn hantuM na zaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItuJca mama zaktirAste bhAramimaM svapituH sakAzAt prAptoham|
19 Iwa se ukosu nibinayi nanya na Yahudawa bara ubellu nliru une.
asmAdupadezAt punazca yihUdIyAnAM madhye bhinnavAkyatA jAtA|
20 Among mine gbardang woro, “Adi nin kugbergenu ayita nin nilaza. Iyaghari nta idin lanzughe?”
tato bahavo vyAharan eSa bhUtagrasta unmattazca, kuta etasya kathAM zRNutha?
21 Among mine woro, “Na ule ulire un nan nilazari ba. Kugbergenu wasa ku puno iyizi nduwa?”
kecid avadan etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknoti?
22 Kubi nbukin wessu da in Urshalima.
zItakAle yirUzAlami mandirotsargaparvvaNyupasthite
23 Kubi linna wadi, Yesu yita ncin nanya kutii nlira kitin shizunun Solomon.
yIzuH sulemAno niHsAreNa gamanAgamane karoti,
24 A Yahudawa kilighe, iworoghe, “Udiduru kome kubiari uma sunu nari nanya nkpilzu? Andi fere Kriste nuzu fang ubelin nari.”
etasmin samaye yihUdIyAstaM veSTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSikto bhavati tarhi tat spaSTaM vada|
25 Yesu kawa nani, Nna bellin minu na iyinna ba. Nitwa nanga na nsu nanya lissan Ncif ning, ilele nna ushaida litininghe.
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karomi sA kriyaiva mama sAkSisvarUpA|
26 Vat nani na iyinna ba bara na anung akam nighari ba.
kintvahaM pUrvvamakathayaM yUyaM mama meSA na bhavatha, kAraNAdasmAn na vizvasitha|
27 Akam nin din lanzu liwui ning; in yiru nani, inung din dortui.
mama meSA mama zabdaM zRNvanti tAnahaM jAnAmi te ca mama pazcAd gacchanti|
28 Ndin nizu nani ulai un saligann; na ima so inana ba, ana umong ma bolu nani nacara ning ba. (aiōn g165, aiōnios g166)
ahaM tebhyo'nantAyu rdadAmi, te kadApi na naMkSyanti kopi mama karAt tAn harttuM na zakSyati| (aiōn g165, aiōnios g166)
29 Ucif nighe, na ana nii inung, akatin koghaku vat nin likara, na umong wasa a bolo nani nacara Ncif ba.
yo mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kopi mama pituH karAt tAn harttuM na zakSyati|
30 Meng nin Cif ninghe, unit urumere.”
ahaM pitA ca dvayorekatvam|
31 A Yahudaw kuru iyauna atala iba filusughe.
tato yihUdIyAH punarapi taM hantuM pASANAn udatolayan|
32 Yesu kawa aworo nani, “Ndurso minu imon igegeme gbardang Nnuzu kitin Cif. Nanya niyeme imonari iba filusui mung?”
yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM teSAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
33 A Yahudawe kawaghe iworo, na tiba filusu fi kitenen kan katwa ka gegeme ba, tiba filusufi kitenen nanzu lissa Kutelle na udinsu, bara fewe, unitari, umini din pilu litife nafo Kutelle.”
yihUdIyAH pratyavadan prazastakarmmaheto rna kintu tvaM mAnuSaH svamIzvaram uktvezvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
34 Yesu kawa nani aworo, “Na udi nanya niyertin nduka mine ba, 'Nworo, “anung atenlleari”'
tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA etadvacanaM yuSmAkaM zAstre likhitaM nAsti kiM?
35 Asa ayicila nani atenle, kiti na lenge na uliru Kutelle na dak kiti mine (ana uliru Kutelle iwasa ikoso uni ba),
tasmAd yeSAm uddeze Izvarasya kathA kathitA te yadIzvaragaNA ucyante dharmmagranthasyApyanyathA bhavituM na zakyaM,
36 idin bellu nile na Ucif na kussu ato nanya nyii, 'Udin nanzu lissa Kutelle,' bara na nworo, Meng Usaun Kutelleari'?
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati preritaJca pumAMsaM katham IzvaranindakaM vAdaya?
37 Andi na ndin su nitwa Ncif ninghari ba, na iwa yinnin nin i ba.
yadyahaM pituH karmma na karomi tarhi mAM na pratIta;
38 Vat nani, ndi su nining, andi ma na iyinna nin mi ba, yinna nin nitwawe bara inan yiro iyinno Ucife nanya nmi ameng nanya Ncif.”
kintu yadi karomi tarhi mayi yuSmAbhiH pratyaye na kRte'pi kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|
39 Ikuru imala ukifun Yesu ku tutung, a nyaghe sa upiru nacara mine.
tadA te punarapi taM dharttum aceSTanta kintu sa teSAM karebhyo nistIryya
40 Yesu wa nya tutung udi kaffinu kurawan Urdun kiti kanga na Yuhana wa shintu anit ku nmyen nin cizunue; awdi so kikane.
puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat|
41 Anit gbardang wa dak kitin Yesu. Iso nbellu, “Na Yohana wa durso nkan katwa in yenu ba, vat nimon ilenge na Yuhana wa bellu litin Nnit ulele kidegenere.”
tato bahavo lokAstatsamIpam Agatya vyAharan yohan kimapyAzcaryyaM karmma nAkarot kintvasmin manuSye yA yaH kathA akathayat tAH sarvvAH satyAH;
42 Kitene nane, anit gbardang wa yinnin nin Yesu.
tatra ca bahavo lokAstasmin vyazvasan|

< Yuhana 10 >