< Yakubu 4 >

1 Nweri kabung nin diru yinnu nin nati ku nanya mine? na kudin fitizu nan nya mine unucu nlip nibinai ni nanzang na udin su likum nan nya mine ba, linuwa anan yinnu nin kutellẹ ba?
yuSmAkaM madhye samarA raNazca kuta utpadyante? yuSmadaGgazibirAzritAbhyaH sukhecchAbhyaH kiM notpadyante?
2 Idin nlip nimon ille na idumun ba, idin molsu ikuru ipizira imon ile na i wasa ise ba. Idin su nnun.
yUyaM vAJchatha kintu nApnutha, yUyaM narahatyAm IrSyAJca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yato hetoH prArthanAM na kurutha|
3 Isu kabung ku, vat nani na isebabura na itirino kutellẹ ba. Idin tiru a na i sare ba, bara idin ntiru imon inanzang, inan moluso libau nsu nibinai mine.
yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeSu vyayArthaM ku prArthayadhve|
4 Anung anam zina! akilaki, Na iyiru nwoni lidondong nin yih ulele nshinari nin kutellẹ ba? Bara nani ulle na ayinna asu lidondon nin yih a durso litime unan shina Kutellẹ.
he vyabhicAriNo vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa evezvarasya zatru rbhavati|
5 Sa idin cissu uliru Kutellẹ naso lem na unaworo uruhu Kutellẹ na ina ti nan nyo bite ukulun nin lip liyarin na?
yUyaM kiM manyadhve? zAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prema karoti?
6 Nan nya nani Kutellẹ na nani ubolu me gbardang, bara na uliru Kutellẹ na woro, “Kutellẹ nari anan tikunang liti, ana niza ubelu me kiti nale na itoltuno uti mine”.
tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||
7 Bara nani, nan ati mine kiti Kutellẹ, taan shakk nin nshaitan, a nan nya pit nan ghinu.
ataeva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tena sa yuSmattaH palAyiSyate|
8 Dan susut nin Kutellẹ, amac wang ma daksusul nan ghinu, kusun achare mine lau anung anan nalapi, wesen nibincu mine, anung anan nibinayi nibaba.
Izvarasya samIpavarttino bhavata tena sa yuSmAkaM samIpavarttI bhaviSyati| he pApinaH, yUyaM svakarAn pariSkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|
9 Sun liburi lisirne a tiyom nin kuculu. Kpilliyan tisina mine ti tinana nayi, so ulanzun nmang mine lawa liburi lisirne.
yUyam udvijadhvaM zocata vilapata ca, yuSmAkaM hAsaH zokAya, Anandazca kAtaratAyai parivarttetAM|
10 Toltunon atimine nbun Ncikilari Ame ma ghantin minu.
prabhoH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|
11 Na iwansu kubellum natimine ba, linuana, unit ulle na asu kubellum ngwana sa ushariya ngwana, adin su ushara nan nyan nshara Kutellẹ. Asa usu uduka ushara fe wang na una dortu nsharawere ba, fe nso sharan nin nari.
he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|
12 Unit urumari cas unan nizun duka nin shariyawe, ame Kutellẹ, ulle na amere wasa asu utucu nin molsu, fe ghari, unan su ndọ lissan fe ushara?
advitIyo vyavasthApako vicArayitA ca sa evAste yo rakSituM nAzayituJca pArayati| kintu kastvaM yat parasya vicAraM karoSi?
13 Lanza fe ulle na udin bellu, “Kitimone sa udun kwoi tiba du nanya kipin, ti duru likus kikans, ti di su kujauna tise uriba”.
adya zvo vA vayam amukanagaraM gatvA tatra varSamekaM yApayanto vANijyaM kariSyAmaH lAbhaM prApsyAmazceti kathAM bhASamANA yUyam idAnIM zRNuta|
14 Ghari yiru imon ille na ina se ninkwui, iyaghari ulai mine? Idi nafo ulonna3i na sas unuzu nin kubiri bat umala kiti.
zvaH kiM ghaTiSyate tad yUyaM na jAnItha yato jIvanaM vo bhavet kIdRk tattu bASpasvarUpakaM, kSaNamAtraM bhaved dRzyaM lupyate ca tataH paraM|
15 Bara nani mbara iworo nengbe “asa cikilari inyinna tiba yitu nin lai tisu ilenge sa ileli.
tadanuktvA yuSmAkam idaM kathanIyaM prabhoricchAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariSyAma iti|
16 Nene idin fo figiri nin zkpilizu mine, vat ulle ufo figire unanzanghari.
kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhve tAdRzaM sarvvaM zlAghanaM kutsitameva|
17 Bara nani kitin nle na ayiru usu nimon icine amini nari usue, kitime kulapiyari.
ato yaH kazcit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate|

< Yakubu 4 >