< Ibraniyawa 3 >

1 Bara nani nuwana nilau, anan munu nati nanya nyicillu kitene, yenen Yisa ku, unan kadura nin pirist ule na tiba diu nghe kutyin.
hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
2 A wandi nin kirki, kiti Kutelle, ulenge na awa ferenghe, Musa wandi nin kirki kilari Kutelle vat,
mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
3 bara iwa yene Yisa katin Musa ku nin ngongon, bara ulengye na ke kilari, akatin kilaree litime.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
4 Ko kiyeme kilari unitari na ke kinin, vat ulengye na ana ke imon Kutelle ari.
ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
5 Musa fa wadinin kirki nafo kucin kilari Kutelle, vat, a niza uluru umang nimon ulle na iba bellu nin du nbun.
mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 Bara Kristi ari udina wari kilari Kutelle, assa timono nin likara uciu kibinayi nin nfo figiri bite kitime.
vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Bara nani, una so nafo na uruhu ulau na bellin “kitimone asa ulanza liwui me,
atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
8 na uwa ti gbas nin nibinayi mine ba, nafo na an Isiraila nanyan kugbas mine, kubi na iwa dumun nani nanya kusho”.
tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
9 Nanere wandi, kubi na ankah mine wa dumuni kubi na kus akut anas, iwa yene adadu ni nghe,
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
10 Bara nani na nwa lanza nmang kuji kone ba, 'nmini wa bellin, ko kome kubi idin lasuzunu nanya ibinai mine, na inug yiru tibau nighe ba.
avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
11 Udi nafo na nwansu isilin nanya tinana nayi nighe, na iba piru nanya nshinu nighe ba”.
iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
12 Sun seng, linuana, bara iwa lawa nin nayi ananzang an salin yinnu nanya mine, kibinayi ka naki ba kpilliu minu kiti Kuttele nlai.
hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 Nin nani tan atimine agang nibinayi ko lome liri, nin ndandaunu nafo na idin yicu kitimone, bara na warum mine was yita gbas bara karusuzo kulapi.
kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Bara arike tiso anan munu nati in Kristi, tiwa min uciu nibinayi bite gangang. kiti me unuzun nburne udu imalline.
yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
15 Kitene nilele, ina bellin, “kitimone, assa ulatisa liwui me yenje uwati kugbas nin kibinayi fe, nafo na an Isirala was nanya kugbullu”.
adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
16 Ame ghari ule na awa latiza Kutelle asu Kugbullu? na inughere alenge na Musa wa nutun nani nanya Masare?
tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
17 Nin naya ghari Kutelle wa nana ayi udu akus akut anase? Na nin nalelere na iwa su alapi, inughe na abi mine wa nnon nanya kushoe?
kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
18 Udu kiti naya ghari Kutelle wa sillo, na inghe ba piru nanya nnshinu me ba, andi na alenge na isalin ndortu nghe ba?
pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Tina yene nworu na iwase upiru nanya nshinu me bara usalin nyinnu mine.
atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|

< Ibraniyawa 3 >