< Ibraniyawa 1 >

1 Nin nburnu, kutelle wa liru udu kiti nankah bite, unuzu nan kadura Kutelle, kubi gbardang nan tibau gbardang.
purA ya Izvaro bhaviSyadvAdibhiH pitRlokebhyo nAnAsamaye nAnAprakAraM kathitavAn
2 Nin nale ayire, Kutelle din nliru nanghirik nin gono me, ulenge na ana ferenghe aso unan li ngadu nimon me. Kiti mere tutun ana ke imon vat. (aiōn g165)
sa etasmin zeSakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tenaiva ca sarvvajaganti sRSTavAn| (aiōn g165)
3 Gono mere nkanan nazinu me, amere kuyeli me, amin imon vat nin likara tigbulang, amkni wa se unasara nkusu kulapi, amini na so nichara nnit udia kitene kani.
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|
4 Nanere ana se ndia kitene nan malaiku (maleku) nafo lisa longo na anase ugadu me, likatin ko lome lisa.
divyadUtagaNAd yathA sa viziSTanAmno 'dhikArI jAtastathA tebhyo'pi zreSTho jAtaH|
5 Udu kitin ko koyame ku maleka, na awa bellin a fe gono nighari kitimone nso ucif fe? “Nin tutun a meng baso ucif kitime, ame ba so gono kiti nighe”.
yato dUtAnAM madhye kadAcidIzvareNedaM ka uktaH? yathA, "madIyatanayo 'si tvam adyaiva janito mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putro bhaviSyati|"
6 Tutun na Kutelle wa dak nin gonon cizinu nanya nyulele; aworo “vata namaleku Kutelle iba sughe liru”.
aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Izvarasya sakalai rdUtaireSa eva praNamyatAM|"
7 Kitene nan maleku wei akuru aworo “Ame ulle na awan ke a malekwei uruhu, acin me lilem nlah”.
dUtAn adhi tenedam uktaM, yathA, "sa karoti nijAn dUtAn gandhavAhasvarUpakAn| vahnizikhAsvarUpAMzca karoti nijasevakAn||"
8 Kitene ngono me awa woro “Kutet tigo, Kutelle adi sa Ligang, (aiōn g165)
kintu putramuddizya tenoktaM, yathA, "he Izvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH| (aiōn g165)
9 udi nin nsu na nan fiu Kutelle, umini nari katuwa kananzang, bara nani Kutelle, Kutelle fe na tintilofi nnuf nlanzu nmang ukatin adofine.
puNye prema karoSi tvaM kiJcAdharmmam RtIyase| tasmAd ya Iza Izaste sa te mitragaNAdapi| adhikAhlAdatailena secanaM kRtavAn tava||"
10 “Nanya nburne, cikilari, fere wa tunno litino nye, kitene kane katuwa nacara fere.
punazca, yathA, "he prabho pRthivImUlam Adau saMsthApitaM tvayA| tathA tvadIyahastena kRtaM gaganamaNDalaM|
11 Ingung be nanu, fe ba li ubun, Inughe vat ba kunu nafo kulutuk.
ime vinaMkSyatastvantu nityamevAvatiSThase| idantu sakalaM vizvaM saMjariSyati vastravat|
12 Fe ba gbincilo nani nafo ugudum, inug ba saku nafo kulutuk, fe ba lawu nanere, na akaus fe ba yiti nin ligan ba.”
saGkocitaM tvayA tattu vastravat parivartsyate| tvantu nityaM sa evAsI rnirantAstava vatsarAH||"
13 Ghara nanya nan maleku, Kutelle wa bellin, so ncara ulime ighe, udu kubi ko na nbati anan nivira namfi baso imon npatilu nin na bunufe?
aparaM dUtAnAM madhye kaH kadAcidIzvareNedamuktaH? yathA, "tavArIn pAdapIThaM te yAvannahi karomyahaM| mama dakSiNadigbhAge tAvat tvaM samupAviza||"
14 Na vat an malekuwe uruhu na iwa tii nani ida tumuzuni, ida yenje alenge na inughere ba se ugadu ntucu ba?
ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?

< Ibraniyawa 1 >