< Ugalantiyawa 6 >

1 Linuana, adi ise kan gwana nan nya kulapi, among mine na idi nin Ruhu nan nya nibanai nruhu usheu sun lito me i kpiling nin ghe. Fe litife su seng, bara fe litife wang wa se imon tin diwu.
he bhraatara. h, yu. smaaka. m ka"scid yadi kasmi. m"scit paape patati tarhyaatmikabhaavayuktai ryu. smaabhistitik. saabhaava. m vidhaaya sa punarutthaapyataa. m yuuyamapi yathaa taad. rkpariik. saayaa. m na patatha tathaa saavadhaanaa bhavata|
2 Yaunan atura nati, nanere ima kulu uduka in Kristi.
yu. smaakam ekaiko jana. h parasya bhaara. m vahatvanena prakaare. na khrii. s.tasya vidhi. m paalayata|
3 Andi umon din yenju ame imomonari ana ame imomonari ba, adin rusuzu litime.
yadi ka"scana k. sudra. h san sva. m mahaanta. m manyate tarhi tasyaatmava ncanaa jaayate|
4 Na kogha mine dumun katwa litime usamme. Amanin se imon nfo figirime, na nin woru abata litime nin mong ba.
ata ekaikena janena svakiiyakarmma. na. h pariik. saa kriyataa. m tena para. m naalokya kevalam aatmaalokanaat tasya "slaghaa sambhavi. syati|
5 kogha ba yaunu kutura litime.
yata ekaiko jana. h svakiiya. m bhaara. m vak. syati|
6 Na ulenge na idin dursuzu ghe ti gbas akosu imon ichine vat nin nan dursuzu me.
yo jano dharmmopade"sa. m labhate sa upade. s.taara. m sviiyasarvvasampatte rbhaagina. m karotu|
7 Na iwa rusuzu atimine ba, na idin kpeshu Kutellẹ ba. Vat nimon iilenge na unit nbilsa inin nare ama kowu.
yu. smaaka. m bhraanti rna bhavatu, ii"svaro nopahasitavya. h, yena yad biijam upyate tena tajjaata. m "sasya. m kartti. syate|
8 Ulenge na a bilsa nan nya kidowo me, nan nya kidowo ama kowu ibishe, ame ule na a bilsa nan nya Ruhu, unuzu kitin Ruhu ama se ulai sa ligang. (aiōnios g166)
sva"sariiraartha. m yena biijam upyate tena "sariiraad vinaa"saruupa. m "sasya. m lapsyate kintvaatmana. h k. rte yena biijam upyate tenaatmato. anantajiivitaruupa. m "sasya. m lapsyate| (aiōnios g166)
9 Na tiwa dira nin su katwa kachine ba, wasa kubi nda dert tima su kachiso andi na tisu kuballa ba.
satkarmmakara. ne. asmaabhira"sraantai rbhavitavya. m yato. aklaantausti. s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|
10 Bara nani, nene nati di nin kubi, na tisu anit imon ichine vat. Alle na idi nan nya nanan yinnu sa uyenu inughere iba katinu nin suani.
ato yaavat samayasti. s.thati taavat sarvvaan prati vi"se. sato vi"svaasave"smavaasina. h pratyasmaabhi rhitaacaara. h karttavya. h|
11 Yeneng ngbagbardang niyolit niyerte na nna yerting minu nin chara ning.
he bhraatara. h, aha. m svahastena yu. smaan prati kiyadv. rhat patra. m likhitavaan tad yu. smaabhi rd. r"syataa. m|
12 Vat na lenge na idi nin su idurso nchaut katwa kidowo ma timunu gbas ikaliza acuru mine.
ye "saariirikavi. saye sud. r"syaa bhavitumicchanti te yat khrii. s.tasya kru"sasya kaara. naadupadravasya bhaagino na bhavanti kevala. m tadartha. m tvakchede yu. smaan pravarttayanti|
13 Bara uleli utiere cas, na inung wa sono gbagbai bara ubanun Kristi ba. Bara inung wang na ina kaliza acure na idin uduke ba, nani inung dumun su ikala minu acure, inung nan fwang igiri nan nya nidowo mine.
te tvakchedagraahi. no. api vyavasthaa. m na paalayanti kintu yu. smacchariiraat "slaaghaalaabhaartha. m yu. smaaka. m tvakchedam icchanti|
14 Na uwa so meng din fwang figiri se dei nin banun Cikilari bit Yisa Kristi kitene kucha, ulenge na bara menku uyï nnuzu me, a uyẹ tutung ina bana uni ku meng.
kintu yenaaha. m sa. msaaraaya hata. h sa. msaaro. api mahya. m hatastadasmatprabho ryii"sukhrii. s.tasya kru"sa. m vinaanyatra kutraapi mama "slaaghana. m kadaapi na bhavatu|
15 Bara ukalu kucuru nin salin kalu kucuru imonmonari ba, umaru fe upese unare imon ichine.
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu naviinaa s. r.s. tireva gu. nayuktaa|
16 Vat ngbardang na lenge na ina sunucin nan nya lo libauwe, na lissosin limang nin nayi asheu so nanghinu, a nonon Israila Kutellẹ.
apara. m yaavanto lokaa etasmin maarge caranti te. saam ii"svariiyasya k. rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|
17 Uchizunu nene udu ubun, na umon wa ti sururu ba, bara nan nya kidowo nighe ndi nin niyoliti Yisa kidowo ni.
ita. h para. m ko. api maa. m na kli"snaatu yasmaad aha. m svagaatre prabho ryii"sukhrii. s.tasya cihnaani dhaaraye|
18 Na ubollun Yisa Kristi so nin ruhu mine, linuana. Usonani.
he bhraatara. h asmaaka. m prabho ryii"sukhrii. s.tasya prasaado yu. smaakam aatmani stheyaat| tathaastu|

< Ugalantiyawa 6 >