< Ugalantiyawa 4 >

1 Ndin bellu nenge andi unan gadue gonari, na adi ugan nin kucin ba, andi amere unan nimone vat.
ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kenApi viSayeNa na viziSyate
2 Vat nani adi nacara na nan yenju nin na nan dortu ninghe uduru kubi kongo na ucife na ceo.
kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakSANAJca nighnastiSThati|
3 Arike wang nanere kubi kongo na tiwadi infitu, iwa min nari nan nya licin nadu in yï.
tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSaramAlAyA adhInA Asmahe|
4 Nani na kubi wa dak dert Kutellẹ tọ Gono me, unuzu kitin wanni, kumatt nan nyan duka.
anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mocanArtham
5 Anan se utucu nale na iwa di nan nyan duka, tinan se useru lisosin nafo nono.
asmAkaM putratvaprAptyarthaJcezvaraH striyA jAtaM vyavasthAyA adhinIbhUtaJca svaputraM preSitavAn|
6 Bara na anung nonari, Kutellẹ na tü nin Ruhunin Gono me nan nya nibinayi bite, ule na udin yicu ''Abba Ucif.''
yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|
7 Bari nani, na udi kucin ba, uso gono, andi udi gono, uso fe unan gaduari unuzu Kutellẹ.
ata idAnIM yUyaM na dAsAH kintuH santAnA eva tasmAt santAnatvAcca khrISTenezvarIyasampadadhikAriNo'pyAdhve|
8 A idutu, na iwadi isa yinno Kutellẹ ba, iwa din licin na lenge na iwa di atellẹ ba sam. Nene na iyinno Kutellẹ.
aparaJca pUrvvaM yUyam IzvaraM na jJAtvA ye svabhAvato'nIzvarAsteSAM dAsatve'tiSThata|
9 Nene na iyinno Kutellẹ, sa negene na Kutellẹ yiru minu, in yaghari nta idin kpilzunu tuyung kiti nimon ile na idi (anfaniba) ba? Idi nin su ikuru i kpilin licin tutungha?
idAnIm IzvaraM jJAtvA yadi vezvareNa jJAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punasteSAM dAsA bhavitumicchatha?
10 Idin dortu among ayiri na ina fere, iceo likot tipui tipese, kubi, nin nakus.
yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhve|
11 In din lanzu fiu nin ghinu, in din lanzu nfong fiu bara uwa da so nafo ndi su katuwa nan ghinu hem.
yuSmadarthaM mayA yaH parizramo'kAri sa viphalo jAta iti yuSmAnadhyahaM bibhemi|
12 Ndi minu kucukus linuana, yitan nafo meng, nafo nameng wang nso nafo anughe. Na ina tanni ba,
he bhrAtaraH, ahaM yAdRzo'smi yUyamapi tAdRzA bhavateti prArthaye yato'hamapi yuSmattulyo'bhavaM yuSmAbhi rmama kimapi nAparAddhaM|
13 iyiru bara udiru kayiri kidowo nwa su minu ulirun tucu nin kubie na nwa cizin.
pUrvvamahaM kalevarasya daurbbalyena yuSmAn susaMvAdam ajJApayamiti yUyaM jAnItha|
14 Ile imon nan ina so ujaraba kiti mine unuzu liti ning na ina yassu ba, ana ina niari ba, vat nin nani ina na serui nafo gono kadura Kutellẹ, sa nafo ima seru Kristi Yisa ku.
tadAnIM mama parIkSakaM zArIraklezaM dRSTvA yUyaM mAm avajJAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|
15 Ani, nene liburi libo mine din we? Bara meng bellin minu fo useri iwa kaluzu ijiji mine wang inayi.
atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveSAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyateti pramANam ahaM dadAmi|
16 Ani nene in ni so udon nivira mins bara na in bellin minu kidegengha?
sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAto'smi?
17 Inughe na pizuru minu kang a na nimon icine ba. Idi nin su ikosu minu nan mi inan dofino nani.
te yuSmatkRte sparddhante kintu sA sparddhA kutsitA yato yUyaM tAnadhi yat sparddhadhvaM tadarthaM te yuSmAn pRthak karttum icchanti|
18 Ucaun iyita nin nayi asheu nin likaea kiti nimon icine ko kome kubi na macas meng wa di kiti mine ba.
kevalaM yuSmatsamIpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|
19 Nono nin nibebene, ndin niu nin piu nin pazaza bara anughe tutung, sei Kristi nse lisosin nan nya mine!
he mama bAlakAH, yuSmadanta ryAvat khrISTo mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|
20 Ndi nin su nwa yitu ku ligowe nan ghinu kikane nene nkpilla liwui nighe, bara kibinayi nighe non ni ghinu ba.
ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntareNa yuSmAn sambhASituM kAmaye yato yuSmAnadhi vyAkulo'smi|
21 Bellen ni anung na idin pizuru uyitu nan nya nduka, na ilanza imon ile na uduken belle ba?
he vyavasthAdhInatAkAGkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?
22 Nafo na iyerte di au Ibrahim wadi nin nono niba, kirum kitin wani katuwa ngame a kirum kitin wani nilugma.
tanmAM vadata| likhitamAste, ibrAhImo dvau putrAvAsAte tayoreko dAsyAM dvitIyazca patnyAM jAtaH|
23 Vat nin woro kin wani kata kilare iwa maru kinin nan nya kidowo, a kinin kin qani nilugme iwa maru kinin unuzu likawali.
tayo ryo dAsyAM jAtaH sa zArIrikaniyamena jajJe yazca patnyAM jAtaH sa pratijJayA jajJe|
24 Ullenge ulirue kuyeli nimon ibari na iwasa ipuno ining kanang. Awani alele abe masin uchiwu nliru ubari, kirum unuzu likup in Sinai. Ulele mara nono licin. ule na amere Hajaratu.
idamAkhyAnaM dRSTantasvarUpaM| te dve yoSitAvIzvarIyasandhI tayorekA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|
25 Nengene Hajaratu likup in Sinai yari in Arabiya linnare so nafo Urshalime kitimone, adi nan nya licin nin nono me.
yasmAd hAjirAzabdenAravadezasthasInayaparvvato bodhyate, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva Aste|
26 Nani uni Urshalima ulenge na udi kitene kani na udi licin ba, unnare una bite.
kintu svargIyA yirUzAlampurI patnI sarvveSAm asmAkaM mAtA cAste|
27 Nafo na iyerte di, ''Ta ayi abo, fe uwani in sali kumat, fe ulenge na una maru ba; Suna kibinayi usanfi uti ntet nayi abo, fe ulenge na uyiru ukonu liburi kumat ba; Bara na nono nnan sali kumate din gbardang, ni katin nin le na adi nin less.
yAdRzaM likhitam Aste, "vandhye santAnahIne tvaM svaraM jayajayaM kuru| aprasUte tvayollAso jayAzabdazca gIyatAM| yata eva sanAthAyA yoSitaH santate rgaNAt| anAthA yA bhavennArI tadapatyAni bhUrizaH||"
28 Arik nene, nuwana, nafo Ishaku, nono likawaliari.
he bhrAtRgaNa, imhAk iva vayaM pratijJayA jAtAH santAnAH|
29 Nafo na uwadi, ulenge na iwa marughe nan nya kidowo din ti ulenge na ina marughe nan nya Ruhu Kutellẹ aneo, nanere udi wang nene.
kintu tadAnIM zArIrikaniyamena jAtaH putro yadvad Atmikaniyamena jAtaM putram upAdravat tathAdhunApi|
30 Uliru Kutellẹ nworo iyaghari? Kọ uwani licine nin gono me. Bara na gono in wani licin bali ugadu ligowe nin wani nilugma ba.
kintu zAstre kiM likhitaM? "tvam imAM dAsIM tasyAH putraJcApasAraya yata eSa dAsIputraH patnIputreNa samaM nottarAdhikArI bhaviyyatIti|"
31 Bara nani nuwana, na arik nono nwani licinari ba, nani arik na di nonon nwani nilugmari.
ataeva he bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|

< Ugalantiyawa 4 >