< Uafisawa 4 >

1 Bara nanin meng fa, nafo kucin ncikilari ndin fo minu nachara, sun ucin imusun nllenge na yicila munu.
atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa
2 Nin toltinu liti ichang, Ayi ashew, iseru anit vat nin suu.
sarvvathā namratāṁ mr̥dutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|
3 Suing ille imon na iba suu vat inan iso ligawe nan nya nbolu Kutellẹ nin lisosin limang.
praṇayabandhanēna cātmana ēkyaṁ rakṣituṁ yatadhvaṁ|
4 Kidowo kirum, duku, infip milau mirum, nafo na iwa yicilla munu nin likara kibineyi nin tikibineyi nyicilu.
yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|
5 Tidin cikilariuwa rum, uyinnu sa uyenu urum, usul sunu ulau urum,
yuṣmākam ēkaḥ prabhurēkō viśvāsa ēkaṁ majjanaṁ, sarvvēṣāṁ tātaḥ
6 Kutellẹ kurum uchifing nvat, ame ulle na adi kitene vat, nan nya nvat a imon vat.
sarvvōparisthaḥ sarvvavyāpī sarvvēṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āstē|
7 Ina ni kogha ku nan nya bite, udu diu gbardang nafo na Kristi na guchu.
kintu khrīṣṭasya dānaparimāṇānusārād asmākam ēkaikasmai viśēṣō varō'dāyi|
8 Nafo na uliru Kutellẹ na belling, kubi ko na awa ghana kitene kani, apizira ligozin nancin na idi nanya licin asuu anit mafilzunu filzunu.
yathā likhitam āstē, "ūrddhvam āruhya jētr̥n sa vijitya bandinō'karōt| tataḥ sa manujēbhyō'pi svīyān vyaśrāṇayad varān||"
9 Ulle ullire pa, “Awa ghana kitene kani,” din nnufi nworu, se akuru a pira nan nya nchachom kutina?
ūrddhvam āruhyētivākyasyāyamarthaḥ sa pūrvvaṁ pr̥thivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān;
10 Ame ullenge na ana tolu nchanchom kitin amere ullenge na anakuru aghana kitene nitene anan kullo imon vat.
yaścāvatīrṇavān sa ēva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tēna pūrayitavyāni|
11 Yisa wasu nafilzinu filzinu fone: among nono kadura, anan nliru nin nnu Kutellẹ, anan nuchu nbellin uliru Kutellẹ, anan libiya, nin nan dursuzu.
sa ēva ca kāṁścana prēritān aparān bhaviṣyadvādinō'parān susaṁvādapracārakān aparān pālakān upadēśakāṁśca niyuktavān|
12 Bara inan kulo nanin nin nimon katah Kutellẹ bara kye kidowon Kristi.
yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat
13 Udu kubi ko na tima se umunu nati nan nya nyinnu sa uyenu nin yina ngonoo Kutellẹ. Tiduru likulung nnit nafo allenge ikuno nin yiru ngono Kutellẹ.
sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān|
14 Udina ni natiwa libuung lisosin nafo nono. Allenge na ufunu din killu kiti nu ghinu anan yiru nbellu nliru nwultunu kiti.
ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,
15 Tima bellu kidegen nan nya nsuu me, tinau kuno nan nya mme na amere liteh, amere Kristi.
prēmnā satyatām ācaradbhiḥ sarvvaviṣayē khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,
16 Ulle na nidowe nanan ndortine dofin kitine vat, nidowo mine munno tafat nan nati, naffo na kokome kubiri na ina fuloghe katane nan nya kitin nkunju kidowo, bare ukye nanit vat nan nya nsu.
tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|
17 Bara nanere imon ille nan belling munu, indin dursu minu nan nya ncikilari: na iwaa lawan ncine nafo awurme ba nan nya katah mine kalan.
yuṣmān ahaṁ prabhunēdaṁ bravīmyādiśāmi ca, anyē bhinnajātīyā iva yūyaṁ pūna rmācarata|
18 Anan kpilizu nan nya nsirti. Alle na ina ina nutun nanin nan nya nlai kutellẹ bara utani ulle na udin nan nya mine nin gbas nibineyi mine.
yatastē svamanōmāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvr̥tabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,
19 Alle na itah gbas inani nnapka ati mine nan nya nimon izenzen nan nya nsuu nimon vat bara litime.
svān caitanyaśūnyān kr̥tvā ca lōbhēna sarvvavidhāśaucācaraṇāya lampaṭatāyāṁ svān samarpitavantaḥ|
20 Na nanere ina piziru uyinnu mbellen nKristi ba.
kintu yūyaṁ khrīṣṭaṁ na tādr̥śaṁ paricitavantaḥ,
21 Andi ina lanza ikuru idursuzo minu ubelleng ise, nafo na kidegen di nan nya nKristi.
yatō yūyaṁ taṁ śrutavantō yā satyā śikṣā yīśutō labhyā tadanusārāt tadīyōpadēśaṁ prāptavantaścēti manyē|
22 Sa iyinin sa inari kalan unit ukuse ullenge na udi nin lidu likuse, na idin kpilzinu unanuzu nanya nrusuzu kiti nin suu liti.
tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣō māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvō nūtanīkarttavyaḥ,
23 Bara inan so apese nan nya nfulu ulau nibineye mine.
yō navapuruṣa īśvarānurūpēṇa puṇyēna satyatāsahitēna
24 Shonon unit upese, ullenge na Kutellẹ. Nakye ghe libo nfiu Kutellẹ nin lau kidegen.
dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca|
25 Bara nani, sunan kinu belleng atti kidigen, arik tigap kidowo kirumari.
atō yūyaṁ sarvvē mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yatō vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|
26 Assa ayi nnana munu na iwa ti kulapi ba, “Na iwa yinin uwui diu a iyita nin tinana naye ba.”
aparaṁ krōdhē jātē pāpaṁ mā kurudhvam, aśāntē yuṣmākaṁ rōṣēsūryyō'staṁ na gacchatu|
27 Bara iwa ni shitan ku kiti.
aparaṁ śayatānē sthānaṁ mā datta|
28 Ullenge na adin suu likiri na awa kura asuu likire ba, nani na asuu katah katah kacine nin nachara me, anan se abuno unan diru.
cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu|
29 Na uliru unanza nwa nuchu tinu mine ba, nworu nani, tigulang ticine to na tiba kye among alle na idin pizure, anan lanze nanse ubolu Kutellẹ.
aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|
30 Na iwa lanza ufunu alau Kutellẹ ayi ba, ullenge na ina yaci minu ninge udu lirin tuchu.
aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|
31 Nutunon vat ngbagbai nayi, tinan nayi tikhang, ughantizunu tiwui tinanza nin tizogo nutunong imon ine vat nin katahh kananzang.
aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|
32 Suuug ayi asheu nin nati mine, nin ni beneyi ni nese, ishauza nin na lapi nati, nafo na Kutelle nan nyan nKristi na shawa nin na lapi bite sa ubizu.
yūyaṁ parasparaṁ hitaiṣiṇaḥ kōmalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭēna yadvad yuṣmākaṁ dōṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|

< Uafisawa 4 >