< Uafisawa 3 >

1 Bara nanere meng, Bulus, Kuchin in Kristi Yisa bara anughe awurmi.
ato heto rbhinnajaatiiyaanaa. m yu. smaaka. m nimitta. m yii"sukhrii. s.tasya bandii ya. h so. aha. m paulo braviimi|
2 Andi ina lanza ubellen nyizu Kutelle nan nna min gegeme bara anughe.
yu. smadartham ii"svare. na mahya. m dattasya varasya niyama. h kiid. r"sastad yu. smaabhira"sraaviiti manye|
3 Nafo amoro nyenju kitine kani na iwa dursai, kidegen ka na ki yeshin na nwan nyertin nin liru båt.
arthata. h puurvva. m mayaa sa. mk. sepe. na yathaa likhita. m tathaaha. m prakaa"sitavaakyene"svarasya niguu. dha. m bhaava. m j naapito. abhava. m|
4 Nan nya nani iwa yene iyerte umọti minu iyinin uyinu nighe uyeshin ki tenen Kiristi.
ato yu. smaabhistat pa. thitvaa khrii. s.tamadhi tasminniguu. dhe bhaave mama j naana. m kiid. r"sa. m tad bhotsyate|
5 Kanga na iwa durso among aji ba, udu anit, vat nin nani iwa durso nono kata udu anit, vat nin nani iwadurso nono kata me nin nanan nliru nin nu allenge na iwa chiou nani kusar kurum nanya nfip Kutellẹ.
puurvvayuge. su maanavasantaanaasta. m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi. syadvaadina"sca pratyaatmanaa prakaa"sito. abhavat;
6 Inug awurumi adondon nlii ngadu a linuwana kidowo nin li, nonno kidowo adondon nkosu nan linuwana anan kasu likawali nan nya Kristi Yisa bara uliru nlai.
arthata ii"svarasya "sakte. h prakaa"saat tasyaanugrahe. na yo varo mahyam adaayi tenaaha. m yasya susa. mvaadasya paricaarako. abhava. m,
7 Bara nani nnaso kuchin bara ufilu nin bolu Kutellẹ na tina se bara likara me.
tadvaaraa khrii. s.tena bhinnajaatiiyaa anyai. h saarddham ekaadhikaaraa eka"sariiraa ekasyaa. h pratij naayaa a. m"sina"sca bhavi. syantiiti|
8 Meng ulle na ndi ubene chung nan nya na nan nibineyi nilau ina nii ulle ubolu Kutellẹ. Nbellu kadurau nse Kristi kiti nawurmi use ulle na ukatin likara nworo unit se.
sarvve. saa. m pavitralokaanaa. m k. sudratamaaya mahya. m varo. ayam adaayi yad bhinnajaatiiyaanaa. m madhye bodhaagayasya gu. nanidhe. h khrii. s.tasya ma"ngalavaarttaa. m pracaarayaami,
9 Bara in duro anit kidegen ka na ki nyeshin ncizinu nburnu udu aji aji, ame ullenge na ana kye imon vat. (aiōn g165)
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn g165)
10 Nan nya na nan dortu Kutellẹ, nna duro uyiru ngan gan nin likara tigo kitene kane.
yata ii"svarasya naanaaruupa. m j naana. m yat saamprata. m samityaa svarge praadhaanyaparaakramayuktaanaa. m duutaanaa. m nika. te prakaa"syate tadartha. m sa yii"sunaa khrii. s.tena sarvvaa. ni s. r.s. tavaan|
11 Kitene nbelen nlai me ini na dak nan nya Kristi Yisa Cikilari bete. (aiōn g165)
yato vaya. m yasmin vi"svasya d. r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca
12 Nan nya Kristi tidini likara nibineyi ninyinnu me nan nya yinnu sa uyenu bite kitine mẹ.
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn g165)
13 Bara nani ndin bellu minu na nidowo mine nwa kuba, bara uniu ule na meng diniu bara anughe, ngongong minere na di.
ato. aha. m yu. smannimitta. m du. hkhabhogena klaanti. m yanna gacchaamiiti praarthaye yatastadeva yu. smaaka. m gaurava. m|
14 Kitene nanere, Ntumuno nin nalung nbun in Chief bite,
ato heto. h svargap. rthivyo. h sthita. h k. rtsno va. m"so yasya naamnaa vikhyaatastam
15 ulle na vat nanit nan nono mine nan nya kitene kani nin yii ullele nase ukẹ nin lisa kiti me.
asmatprabho ryii"sukhrii. s.tasya pitaramuddi"syaaha. m jaanunii paatayitvaa tasya prabhaavanidhito varamima. m praarthaye|
16 Aba niminu nafo na use tigomedi, se likara nanya nfip nnu Kutellẹ, ulle na adi nnanyafe.
tasyaatmanaa yu. smaakam aantarikapuru. sasya "sakte rv. rddhi. h kriyataa. m|
17 Bara Kristi na so nan nya mine nan nya yinnu sa uyenu, bara inan se litino inyisinu nin nakare nan nya nsuu.
khrii. s.tastu vi"svaasena yu. smaaka. m h. rdaye. su nivasatu| prema. ni yu. smaaka. m baddhamuulatva. m susthiratva nca bhavatu|
18 Inan yinno, ligowe nin nalle na isosin bara Kutellẹ, impash, injengaran, impiit kitene kani, nin chancham nsuu Kristi din yizari.
ittha. m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai. h pavitralokai. h praapya. m saamarthya. m yu. smaabhi rlabhyataa. m,
19 Yinnon, ussu Kristi katin likara nworu unit yinin, bara inan se ukulunu likulung Kutellẹ.
j naanaatirikta. m khrii. s.tasya prema j naayataam ii"svarasya sampuur. nav. rddhiparyyanta. m yu. smaaka. m v. rddhi rbhavatu ca|
20 Nene kitime ullenge na awanya asu imon vat kitine nimon vat sa ukpiliu kibiineyi bit.
asmaakam antare yaa "sakti. h prakaa"sate tayaa sarvvaatirikta. m karmma kurvvan asmaaka. m praarthanaa. m kalpanaa ncaatikramitu. m ya. h "saknoti
21 Uzazinu udu kitene nan nya kuti nlira nin Kristi Yesu udu aji aji vat sa ligang uso nanin. (aiōn g165)
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn g165)

< Uafisawa 3 >