< Ukolosiya 3 >

1 Andi Kutelle wa fiu munu nin Kristi Piziran imon kitene kani, ki nkanga na Kristi sosin ku ncara ulime un Kutelle.
yadi yUyaM khrISTena sArddham utthApitA abhavata tarhi yasmin sthAne khrISTa Izvarasya dakSiNapArzve upaviSTa Aste tasyorddhvasthAnasya viSayAn ceSTadhvaM|
2 Kpilizan Kitene nimon ile na idi kitene kani na kitene nile na idi inye ba.
pArthivaviSayeSu na yatamAnA UrddhvasthaviSayeSu yatadhvaM|
3 Bara una icu, ulaife nyanshin kitin Kristi nya Kutelle.
yato yUyaM mRtavanto yuSmAkaM jIvitaJca khrISTena sArddham Izvare guptam asti|
4 Kubin dak Kristi ulai fe iwa puun umini ba kuru ipuunfi nin Kristi nanya ngongon me.
asmAkaM jIvanasvarUpaH khrISTo yadA prakAziSyate tadA tena sArddhaM yUyamapi vibhavena prakAziSyadhve|
5 Mollon, bara nani, iiti nibinai nalapi mine inye-kulapi zina, usalin lau, ntuturi, uciu kibinai nimon, inazan, nkot, unere udurtu ncil.
ato vezyAgamanam azucikriyA rAgaH kutsitAbhilASo devapUjAtulyo lobhazcaitAni rpAthavapuruSasyAGgAni yuSmAbhi rnihanyantAM|
6 Udi barananere tinanayi Kutelle wa dak kiti nono salin durtu nliru.
yata etebhyaH karmmabhya AjJAlaGghino lokAn pratIzvarasya krodho varttate|
7 Udi nanya nile imonere anung wang wandi ncinu kubi na iwa sosin nanghinu.
pUrvvaM yadA yUyaM tAnyupAjIvata tadA yUyamapi tAnyevAcarata;
8 Bara nene nyan piit kitene nile imone -tinana ayi, ayi ananzan, unityi unanzan, tizogo nin nimon incing, na iwa nuzu nanya tinu mine b.
kintvidAnIM krodho roSo jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|
9 Na iwa ati mine kinu ba, bara ina nutun minu kitin nit ukuse nin nadadume.
yUyaM parasparaM mRSAkathAM na vadata yato yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH
10 Ina ni nati annit apese ilenge na ina kusunannya nyiru kuyeli mye, kuyeli nlenge na ana kele minu apese.
svasraSTuH pratimUrtyA tattvajJAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|
11 Nanya nle uyiruwe na ku Yahudawe sa ku Hiliniyawe duku ba sa unan kalu kucuru sa unan salin nkale asa unit uhem nnanndiru litii, kucin ilenge na adi licin ba bara nani Kristi amere imon vat nanya nimon vat.
tena ca yihUdibhinnajAtIyayozchinnatvagacchinnatvaco rmlecchaskuthIyayo rdAsamuktayozca ko'pi vizeSo nAsti kintu sarvveSu sarvvaH khrISTa evAste|
12 Taan atimine nafo alenge na Kutelle na fere naninanya nlau nin su linwana kibinai kunekune ayi ashau unonku kibinai.
ataeva yUyam Izvarasya manobhilaSitAH pavitrAH priyAzca lokA iva snehayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAJca paridhaddhvaM|
13 Tizan nibinai nishau nin linwana, ishawa kulapi linwana asa umon dinin tinanzan nin nmong shawan nafo na Cikilare na shawa nin nalapi mine.
yUyam ekaikasyAcaraNaM sahadhvaM yena ca yasya kimapyaparAdhyate tasya taM doSaM sa kSamatAM, khrISTo yuSmAkaM doSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|
14 Kitene nile imone vat yitan nin unnere ukuluna nimon vat.
vizeSataH siddhijanakena premabandhanena baddhA bhavata|
15 Na lisosin limang Kristi suo nanya nibinai mine nanya lisosin limang lolere iwa yicila minu mu kidowo kirum, son anangodiya.
yasyAH prAptaye yUyam ekasmin zarIre samAhUtA abhavata sezvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyaJca kRtajJA bhavata|
16 Na liggbulang Kristi suo nanya mine gbardang vat nin kujinjin, dursuzu inizu atimine ushawara nin naleli Nruh, suun alalin godiya nanya nibinai mine vat udu kiti Kutelle.
khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|
17 Vat nile imon na uba su-nanya ligbulang sa katwa-suun vat nanya lissa Ncikilari Yesu nin godiya kiti Kutelle udu Ucif nanya Yesu.
vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|
18 Awani toltunon ati mine kiti nales mineile imon na iciuari une kiti Kutelle.
he yoSitaH, yUyaM svAminAM vazyA bhavata yatastadeva prabhave rocate|
19 Anung ales taan usu na wani mine, na iwa naniza ayi nin ghinu ba
he svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|
20 Non, dorto anan macu mine nanya nimon vat ule imon nyinuari kitin Chikilari.
he bAlAH, yUyaM sarvvaviSaye pitrorAjJAgrAhiNo bhavata yatastadeva prabhoH santoSajanakaM|
21 Anung Acif, na iwa jottu ayi nono mine nin liru ba, bara nibinai mine wati camcam.
he pitaraH, yuSmAkaM santAnA yat kAtarA na bhaveyustadarthaM tAn prati mA roSayata|
22 Anung acin, durton an cikilari mine nidowo nanya nimon vat, na bara uyenju nizi nanit ba, bara nin kibinai kirum kin fiu Ncikilari.
he dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjJAgrAhiNo bhavata dRSTigocarIyasevayA mAnavebhyo rocituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAtyA kAryyaM kurudhvaM|
23 Vat ni lemong na idinsu, suun nin kibinai krum nafo udu Ncif na nafo udu nanit ba
yacca kurudhve tat mAnuSamanuddizya prabhum uddizya praphullamanasA kurudhvaM,
24 Iyiru iba seru kiti Ncikilari ugadu ulenge na udi un minere, idin suu Ncikilari Kristi katwa.
yato vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhoH khrISTasya dAsA bhavatha|
25 Ame ulenge adin suu imon inanzang iba tunughe nin nimong inanzang ile na adin suu, na iba tunughe mun ba.
kintu yaH kazcid anucitaM karmma karoti sa tasyAnucitakarmmaNaH phalaM lapsyate tatra ko'pi pakSapAto na bhaviSyati|

< Ukolosiya 3 >