< Katwa Nono Katwa 23 >

1 Bulus yenje vat anan kudare, aworo, “nuana ning, Nbun Kutelle, lissosin ninghe licinari udak kitimone.”
sabhAsadlokAn prati paulo'nanyadRSTyA pazyan akathayat, he bhrAtRgaNA adya yAvat saralena sarvvAntaHkaraNenezvarasya sAkSAd AcarAmi|
2 Hananiyas u Priest udya woro nale na iyissin kupo me iriughe nnu.
anena hanAnIyanAmA mahAyAjakastaM kapole capeTenAhantuM samIpasthalokAn AdiSTavAn|
3 Bulus woroghe, “Kutelle ba riufi, fe liki longo naliyissin dert ba. Ussosin nene usui ushara nin duka, uminin ta iriyi nanya purun duka?”
tadA paulastamavadat, he bahiSpariSkRta, IzvarastvAM praharttum udyatosti, yato vyavasthAnusAreNa vicArayitum upavizya vyavasthAM laGghitvA mAM praharttum AjJApayasi|
4 Alenge na iwa yissin kupome woro, “Nenere udin zoguzung ndya na Priest Kutelle?”
tato nikaTasthA lokA akathayan, tvaM kim Izvarasya mahAyAjakaM nindasi?
5 Bulus woro, “Na meng yiruba nuana, au ame udya na Priestari. Bara ina yertin, yenje iwa lira nanzang kitine nadidya nanit.”
tataH paulaH pratibhASitavAn he bhrAtRgaNa mahAyAjaka eSa iti na buddhaM mayA tadanyacca svalokAnAm adhipatiM prati durvvAkyaM mA kathaya, etAdRzI lipirasti|
6 Na Bulu in yene kusari kudare wadi a Sandukiyawa, a kusari kurum a Farisawa, a ghatina liwui kudare kang, “Linuana meng ku Farisawari, usaun na Kufarisawa. Bara na nceo kibinayi nfeu nanan kul unere nta idin wucui nlira.”
anantaraM paulasteSAm arddhaM sidUkilokA arddhaM phirUzilokA iti dRSTvA proccaiH sabhAsthalokAn avadat he bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalokAnAm utthAne pratyAzAkaraNAd ahamapavAditosmi|
7 Na a belle nani, mayrdang fita kitik na Farisawa nin na Sandukiyawa, lisossinghe koso kidowo.
iti kathAyAM kathitAyAM phirUzisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau|
8 A Sandukiyawa din du na ufiu nanan kul duku ba, ana anan kadura Kutelle duku ba, na Uruhu ulau duku ba, ama a Yahudawa na woro vat nileli imone duku.
yataH sidUkilokA utthAnaM svargIyadUtA AtmAnazca sarvveSAm eteSAM kamapi na manyante, kintu phirUzinaH sarvvam aGgIkurvvanti|
9 Ugbejulu udya fita, among anan niyerte na Farisawa fita fita, idi mayardang nworu, “Na tise imonimon inanzang kitin nit ulele ba. Nene andi Uruhu sa unan Kadura Kutelleri nalirin ninghefa?”
tataH parasparam atizayakolAhale samupasthite phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThanto 'kathayan, etasya mAnavasya kamapi doSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta enaM pratyAdizat tarhi vayam Izvarasya prAtikUlyena na yotsyAmaH|
10 Na mayardanghe ta madyawe, udya nasoje lanza fiu nwo yenje iwa jarza Bulus ku, ata asoje idi nutunghe nin nakara nanya kudaru lissosinghe, ida ninghe ida ceo kupo me.
tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariSyantItyAzaGkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhRtvA durgaM netaJcAjJApayat|
11 Nin kitik kimbe, Cikilari yissina likot me aworo, “Na uwa lanza fiu ba, Nafo na unasui unu unba in Urushalima, nanere wang umatii unu unba in Rumawa.”
rAtro prabhustasya samIpe tiSThan kathitavAn he paula nirbhayo bhava yathA yirUzAlamnagare mayi sAkSyaM dattavAn tathA romAnagarepi tvayA dAtavyam|
12 Na kitin shanta, among a Yahuda munu ati isu isilin nati mine: iworo na inung ma li imonimon sa isono nmyen ba se imolo Bulus ku.
dine samupasthite sati kiyanto yihUdIyalokA ekamantraNAH santaH paulaM na hatvA bhojanapAne kariSyAma iti zapathena svAn abadhnan|
13 Anan nisilinghe wa katin anit akut anas.
catvAriMzajjanebhyo'dhikA lokA iti paNam akurvvan|
14 Ido kiti ndy na Priest nin nakune iworo, arik nta atibite nanyan la'ana uzemzem, tisilo nwo na tiba lii sa usonu nimonimon ba se timolo Bulus ku.
te mahAyAjakAnAM prAcInalokAnAJca samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhokSyAmahe dRDhenAnena zapathena baddhvA abhavAma|
15 Nene na kudare bellin udya nasoje adak nin Bulus kitimine, asa anung nsu usharawe gegeme. Arik ba yissinari tiba molughe ana asa daduru kikane ba.”
ataeva sAmprataM sabhAsadlokaiH saha vayaM tasmin kaJcid vizeSavicAraM kariSyAmastadarthaM bhavAn zvo 'smAkaM samIpaM tam Anayatviti sahasrasenApataye nivedanaM kuruta tena yuSmAkaM samIpaM upasthiteH pUrvvaM vayaM taM hantu sajjiSyAma|
16 Ama umong usaun gwanan Bulus kishono lanza nwo iyeshin nca, a nya adi Bellin Bulus ku.
tadA paulasya bhAgineyasteSAmiti mantraNAM vijJAya durgaM gatvA tAM vArttAM paulam uktavAn|
17 Bulus yiccilla umong nanya nasoje aworo, “Yira kwanyana kone udomun kitin dya nasoje, adi nin nimon ile na aba belunghe.”
tasmAt paula ekaM zatasenApatim AhUya vAkyamidam bhASitavAn sahasrasenApateH samIpe'sya yuvamanuSyasya kiJcinnivedanam Aste, tasmAt tatsavidham enaM naya|
18 Kusoje tunna kuyira kwanyane anin daninghe kitin ndya nasoje aworo, “Bulus kucine yicilai ndo kitime, amini belli nda nin kwanyana kone kitife, adinin nimon ile na aba bellinfi.”
tataH sa tamAdAya sahasrasenApateH samIpam upasthAya kathitavAn, bhavataH samIpe'sya kimapi nivedanamAste tasmAt bandiH paulo mAmAhUya bhavataH samIpam enam AnetuM prArthitavAn|
19 Nasoje kifoghe ncara ado ninghe kusari kurum, anin tiringhe, “Inyanghari udi ninsu ubelli?”
tadA sahasrasenApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivedanaM? tat kathaya|
20 Kwanyane woro, “A Yahudawa yinna ima bellinfi udak nin Bulus nin kui kudaru mine, nafo ima tirinu iyinnin inyizari uliru me di.
tataH sokathayat, yihUdIyalAkAH paule kamapi vizeSavicAraM chalaM kRtvA taM sabhAM netuM bhavataH samIpe nivedayituM amantrayan|
21 Na uwa yinnin ninghinu ba, bara anit katin akut anas na iyeshin nca me. Na silo nin nati mine nwo na ima lii imonliba, sa isono nmyenba se imologhe. Nene wang imal ke atimine, idin ca uyinin unakpaghe.”
kintu mavatA tanna svIkarttavyaM yatasteSAM madhyevarttinazcatvAriMzajjanebhyo 'dhikalokA ekamantraNA bhUtvA paulaM na hatvA bhojanaM pAnaJca na kariSyAma iti zapathena baddhAH santo ghAtakA iva sajjitA idAnIM kevalaM bhavato 'numatim apekSante|
22 Udya nasoje tunna asuna kwanyana anya, awunughe kutu, “Yenje uwa bellin umong ubelli ile imone.”
yAmimAM kathAM tvaM niveditavAn tAM kasmaicidapi mA kathayetyuktvA sahasrasenApatistaM yuvAnaM visRSTavAn|
23 Ayicila among asoja aba aworo, “Sen asoja akalt aba iturun nani udu u'Siseriya, se anan ghanju nibark akut kuzor umunuku, unin kuru use anit akalt aba anan tiyop.”
anantaraM sahasrasenApati rdvau zatasenApatI AhUyedam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve zate ghoTakArohisainyAnAM saptatiM zaktidhArisainyAnAM dve zate ca janAn sajjitAn kurutaM|
24 Iba fitu nanya nikoro itat nin kitik. ata nani ipizuru kibarak kanga na Bulus ma ghanu ku, inin do ninghe kitin Felix ugumna mang.
paulam ArohayituM phIlikSAdhipateH samIpaM nirvvighnaM netuJca vAhanAni samupasthApayataM|
25 Anin su iyerte nafo nenge:
aparaM sa patraM likhitvA dattavAn tallikhitametat,
26 “Lisiya udu kitin gumna udya Felix, indin lisufi.
mahAmahimazrIyuktaphIlikSAdhipataye klaudiyaluSiyasya namaskAraH|
27 A Yahudawa wa kifo unit ulele inani din cinu umolughe, in mini na lanza ame kunan Rumawari, in mini wadak nin nasoja in bologhe nacara mine.
yihUdIyalokAH pUrvvam enaM mAnavaM dhRtvA svahastai rhantum udyatA etasminnantare sasainyohaM tatropasthAya eSa jano romIya iti vijJAya taM rakSitavAn|
28 In wa di ninsu inyinin inyaghari nta idin vurzughe uliiru, umini wa do ninghe nanya kudaru mine.
kinnimittaM te tamapavadante tajjJAtuM teSA sabhAM tamAnAyitavAn|
29 Inna lanza au idin vurzughe in woru adin nanzu uduka mine, ama na ina seghe nin nimon imon na ibatin imolughe sa itighe licin ba.
tatasteSAM vyavasthAyA viruddhayA kayAcana kathayA so'pavAdito'bhavat, kintu sa zRGkhalabandhanArho vA prANanAzArho bhavatIdRzaH kopyaparAdho mayAsya na dRSTaH|
30 inmile na lanza nworu among na kye atimine kitenen nite, in mile tunna toghe kitife, arika na idin vurzughe tutung in belle nani ida kitife nin liru mine. Uso ucine.”
tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM zrutvA tatkSaNAt tava samIpamenaM preSitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjJApayam| bhavataH kuzalaM bhUyAt|
31 Asoje su kata nin duka ule na inanani: Iyauna Bulus ku idamun kitin Antipatiris.
sainyagaNa AjJAnusAreNa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|
32 Ukurtung kuye, ngbardang nasoje suna anan nibarke nya ninghe, inung tutung kpila kika na inuzu ku.
pare'hani tena saha yAtuM ghoTakArUDhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn|
33 Na anan nibarake duru u'Siseriya, inakpa iyerte nacaran gumne umunu Bulus ku vat kitime.
tataH pare ghoTakArohisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipateH kare samarpya tasya samIpe paulam upasthApitavAn|
34 Na u'Gumne belle iyerte ine, atirino Bulus nanuzu kusa komeri; na ayinno Bulus nanuzun Sisiliyari,
tadAdhipatistatpatraM paThitvA pRSThavAn eSa kimpradezIyo janaH? sa kilikiyApradezIya eko jana iti jJAtvA kathitavAn,
35 aworo, “In ma lanzu fi vat asa anan vursufe nda kikane.” Anin ta iceghe kudaru Hirudus.
tavApavAdakagaNa Agate tava kathAM zroSyAmi| herodrAjagRhe taM sthApayitum AdiSTavAn|

< Katwa Nono Katwa 23 >