< Katwa Nono Katwa 20 >

1 Nin kidun anit Efisus chino bukurnu kit, Bulus yichila anan yinusauyenu kiti kirum. Amini wa belin nanin iliubun yinnu nin Ugo Isa. Nin deadai nin kidu, anin bele nanin “sai ilonliri” atinna gya udu kusarin Masadonia.
itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|
2 Nin kidun amini wa duru kikane, amini wa belin nanin iliubun yinnu nin Ugo Is. Nin nanin atinna a gya udu Ugreece.
tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān|
3 Amini wa ti tipui ti tat nan nya Greece. Nin nanin awa tina akwila udu Siria in kabarak mmen, bar awa lanza a Yahudawa wa chinu umalughe nin chinghe na awa din suo, nin nanin amini wa tinin achina kuntin, amini wa tini a kata tutun udu Macidonia.
tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|
4 Anit alena wa chinu ninghe udu nan nya Urshalima iwadi Sopater, gonon Pirrus, unuzu ka gbirin Berea; Aristarkus nin Sekundus, ulena awa nuzu ka gbiri Thasalonika; Gaius, ulena awa nuzu kusarin ka gbiri Derbe; Timuntawus, ulena awa nuzu kusarin Galantia; nin Tychikus ah Trophimus, alena ina nuzu kusari Asia.
birayānagarīyasōpātraḥ thiṣalanīkīyāristārkhasikundau darbbōnagarīyagāyatīmathiyau āśiyādēśīyatukhikatraphimau ca tēna sārddhaṁ āśiyādēśaṁ yāvad gatavantaḥ|
5 Anit kuzuor ane tinna igha ubun nin Bulus nin mi, Luka, nin ujirgi mme unuzu Macedonia, Imini wa dua ka gbirin Troas inanin wadinin su arik nabâ kikane.
ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ|
6 Tutun Bulus nin mi ti china kutin udi pit kusarin ka gbiri Philipia. Nin kidun a Yahudawa imonli isalinyist. timini wa piru ujirgi mmen ulena aachinu udu kusarin ka gbirin Troas. Tiduru Utroas nin kidun nayiri ataung tinin zuru nin na mong na iwa nin bun bit. Vat bite ti tinna ti ta ayiri kuzor.
kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
7 Inwuin giga nin kulelen arik nin nanan yinnusauyenu ti zuro kiti kirum tinin liu umonli jibi Ugo tinin liu kiti kirum. Bulus nin lirina nin nananyinnusauyenu udu nan nya kitik, bar awa chini ugyiu udu Troas nin kui.
saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|
8 Iwa molu inmai tipitinla kuti kitene kan kikana tiwa zuro.
uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan|
9 Kan gono kibene lisame wadi Eutykus kikane. Awa sosin kibulun kibene kitene kuti kun tat kilare. Dana Bulus le kubi liru ka, Eutykus. mmoro yiragh. Ninmal, amini wa lanza moro kan. Amini wa tina adeu nuzu kitene kibulin kibene udun kutin. Among anan yinnusauyenu tinna iyirageh. Inanin tutun waseghe libia[aku].
utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan|
10 Bulus nin tinna atolo tutun. Amini wa nakwa kidawo me kitenen gone anin gwaindirghe nin na charame. Amini wabelin anit alena wasisin kupopome, ''Inje iwa gilu; adu nin lai tutun!
tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
11 Bulus, nin na mong, itinna i gnaanaa kitene tutun inin leu inin su ubikin ubulu Ugo. Ninnuzukidun nanin kiti shata uwui nuzu udas a Bulus liru nin nanan yinnusauyenu. Ninanin anin tina gya.
paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|
12 Among anit nin yira gone udu kilari, nin kibinai kibo bar awa dinin lai tutun.
tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ|
13 Tinanin tiwa piru ujirgin mmen. Tutun Bulus wa nari udoffunu nari jirgin mmen tinan dua nan nya Troas, bar na awa dinin su ado dadai kutin kusarin kagbiri Assos. Among bite tinna tipira ujirgin mmen tinin gya udu Assos.
anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|
14 Timinin tiwa zuro nin Bulus nan nya Assos. Amini wa piru ujirge nan nin narik tinanin tiwa kata gbiri Miletus.
tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
15 Nin liri kidun ti duru Mtylene, tinin fita unuzu kikane tinin duru kupopo kitin kios. Nin liri kidun tutun ti fita udu Samos. Nin kui tifita tutun ti chino Samos tinin kata udu ka gbiri Miletus.
tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasē milītanagaram upātiṣṭhāma|
16 Miletus wadi kadas nin ka gbiri Efisus. Bulus wadinin su a yisin kusarin Efisus ba bar awa dinin su a li kubi nan nya Asia ba. Andi uchinghe ma chonghe, adinin su a duru Urshalima inwui bukin faska, kubi bukin faske wadi kusa.
yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|
17 Na ujirgi mmen duru u Miletus, Bulus nin tuo unan kadura udu Efisus ibelin a kune na nan yinnusauyenu kikane idak ida lirin ninghe
paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|
18 Dana akune da kitime, Bulus nin woro nanin, “Unuzu wui ifunu na inwa dak kikane nan nya Asia kafin ichin minu iyiru kap lisosin ni kubi na iwasuo nan ghinu.
tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha;
19 Iyiru su kata ka na nasu Ugo Isa nin toltunọ kibinai nin kutin nin kon kubi na asan gila. Iyiru inda na tikanchi nin na Yahudawa na ina yininba na iwa chini lanzi ukule.
phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|
20 Iyiru tutun, dana ina dursuzo mini ka dura Kutellẹ, na ina chin minu nanin sa imong elena ima bunminu ba. Nin yiruminere ina dursuzo mini kadura Kutellẹ kubikona kogha wa diku, nin tutun iwa pichu ni larimine in dursuzo mini kikane.
kāmapi hitakathāṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
21 Ina su ma dursuze kiti na Yahudawa nin na lena a Yahudawari ba, belin mini ichinvat libau linazan nin nibinai tinanzan inin yinin nin Isa Ugo bite.”
yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|
22 “Nin nene na indi nchinu udu Urshalima, bar Ufunu Ulau na durai madu kikane sa u lau, imma du sa ula. Na iyiru yari ma sai kikaneba.
paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi;
23 Tutun inyiru nan nya kokame ka gbiri kana inna piru, Ufunu Ulau wa benli nan nya Urshalima anit mati kuti lichin unanimously mati tikianchi.
kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|
24 Tutun nanin nama lanzu fiu ba ko anitma ma moli, andi ifinu ima malu kata kana ana yichilai insu. Ana yichilai bellin anit kadura kachine na Kutellẹ na su nari ubolu.
tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituñca nijaprāṇānapi priyān na manyē|
25 Ina dursuzo mini kadura Kutellẹ na ana dura litime amere Ugo. Tutun nene inyiru kitimonere anin anan yinnusauyenu ima yeni uyenu ligan.
adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|
26 Bara indininsu vat alengena ina lanzai udursuzu na iwa kusu sa iyinu nin Isa, nan ima yitu kulapi nin ba,
yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|
27 bar ina belin munu umong ilena Kutellẹ na su arikimun.
ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|
28 Anin adidẹ uchau ili ubun yinnu nin dortu kadura Kutellẹl. Uchau tutun i bun vat alena ina yinninsauyenu, bar anighere Ufunu Ulau nnaniminu yenje nanin. Yenjen litimine nin lipitin na nanan yinusauyenu nafo kunan sukiwọ na asa yenje akam me. Kutellẹ na seru nanin nin mmi michinen saume kitene kuchat.
yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,
29 Iyiru kan nin kidun andi chinminu, among anit ma dãk nan nya mine ida duro mini kinu ima lanzu anan yinnusauyenu ukule kan. Imayitu nafo ka kayim kana kasa ka mọlọ akam.
yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
30 Among ma nan nya lipitin nadidwe kikane ma rusuzu among anan yinnusauyenu nin dursuzu nanin imong inazang. Ima dursuzu minu kadura kana mati among anit yinin mu inan dofuno nanin.
yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|
31 Bara nanin yenjen kiti kan, na iwa chin yinnu nin kadura kidegen kitenen Isa Ugo bit! Lizinon nin wui nin kitik akusa tat ina durso mini kadura imini wunun minu atuf kan nin mizin isuamichi kiti Ugo bit
iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|
32 Nene na ima chin minu inta minu inlira (tirino) Kutellẹ yeje minu nin chiminu yinnin nin kadura bolu kana ana sunarimu. Andi iliu ubun nin yinnu kadura kana ina belinmin, imati akara Kutellẹ ma niminu imong chine sa ligang ilena ana silo amani alena di kitime.
idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|
33 Men ma litinin, na dininsu nikurfun ko alituk achine kitin mong ba.
kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|
34 Anin atimine yiru kap asan su kata nin nacharanin ina se ikubu nin ilemong men ni na adodon ni dinin suwe
kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha|
35 Nan nya nimong nan su kap, ina nunaminu uchau tisu kata kan tinan se ikubu kan tinan niza alena kajire mala nanin inin dinin suwe. Ikuru lizino ame Isa litime na woro, 'ucharan nizu katin ucharan sesu nin kibinai kipou.”
anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|
36 Dana Bulus mmala ulire, amini wa tumun nin vat na kune inin ta ilira.
ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|
37 Vat mine iwa gilu kan, inin gwidirno Bulus ku nin muju tinu me. (kiss)
tēna tē krandrantaḥ
38 Na iwa lanza magba bar na awa woro imasaku yenighe ba tutun. Ina nin wadi kaghe kitin jirgin mmen. (Inanin wa gya ligowe vat ninghe tikin jirgi).
puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|

< Katwa Nono Katwa 20 >