< Katwa Nono Katwa 2 >

1 Nanaya wui une a Yahudawa wadin ubuki kusana (Upentakos) mine, anan yinu sauyenu wadi kitikirum nanya Urshalima.
aparaJca nistArotsavAt paraM paJcAzattame dine samupasthite sati te sarvve ekAcittIbhUya sthAna ekasmin militA Asan|
2 Nin kubi kwak ilanza ufunu likara inin lanza liwui unuzu kitene kana. Anit vat kikane na iwa sosin ku ilenza ukara liwuiye.
etasminneva samaye'kasmAd AkAzAt pracaNDAtyugravAyoH zabdavad ekaH zabda Agatya yasmin gRhe ta upAvizan tad gRhaM samastaM vyApnot|
3 Kikanere ntutun inin yene Ufunu Ulau kitene aniti mine nafo ula. Tilem ule so kitenen kogye, umon nanya mine nuzu ada kitenen litin nanan yinnu sanu.
tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanorddhve sthagitA abhUvan|
4 Vat mine kulo nin Funu Ulau, inin tinna bellu tipipin bgarden, nafo na Ufunu Ulau wa dursuzo nanin.
tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusAreNAnyadezIyAnAM bhASA uktavantaH|
5 Kubi kone, among Ayahudawa wa sosin nanya Urshalima iniydge wadi anan fiwu Kutelleri na iwa dak nitiniti gbardan.
tasmin samaye pRthivIsthasarvvadezebhyo yihUdIyamatAvalambino bhaktalokA yirUzAlami prAvasan;
6 Dana ilanza liwui umosin ufun, anite tinna ipitiruno kidowo kiti kirum kikana anan yinnu sauyenu wadiku. lipitirin nanite wa su umamak bara kogha nanya na nananyinu sauyenu wadin belu tipipin mine.
tasyAH kathAyAH kiMvadantyA jAtatvAt sarvve lokA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|
7 Ilanza umamaki i woro nin na timine, ''Na vat alele na idin lire ina nuzu kusarin Galiliari iyiziari yinno to ti lembite?
sarvvaeva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata ye kathAM kathayanti te sarvve gAlIlIyalokAH kiM na bhavanti?
8 Vat bite tidin lanzu nanin liru nin ti pipinbite na ina maru nari mun,
tarhi vayaM pratyekazaH svasvajanmadezIyabhASAbhiH kathA eteSAM zRNumaH kimidaM?
9 among bite na nuzu kusarin Patia nin Midia au Elam, among nanya bite nuzukusarin Umesopotamia, Uyahudia, Cappadocia, Pentus nin Uasia.
pArthI-mAdI-arAmnaharayimdezanivAsimano yihUdA-kappadakiyA-panta-AziyA-
10 Kikane among anit wa nuzu kusarin Firizia nin Panfilia, Umasar nin kusarin kagbirin libia idadas nin kagbirin Cirian. Kikane among bite amara Urshalima unuzun Roma.
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradezanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAzca ye vayam
11 Umunu nin na Yahudawe, au a Yahudawa na ina yinin nin nilemong na arik a Yahudawe yinamung. Among bite nuzu kusarin Island na Krete nin kusarin ka gbirin Arabia. Bari yan-aarin ta ale anite din belu tipipin bite kitene nilemong na Kutelle nasua?
asmAkaM nijanijabhASAbhireteSAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|
12 Anite wa lanza umamaki na iwa yininin yari neba itin na tiru natimine “Ile imone yaria?”
itthaM te sarvvaeva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya ko bhAvaH?
13 Among many mine imagining wish nanin lninworo, “Ale white din lirunafo isono intoro moninmolo naninkan!”
apare kecit parihasya kathitavanta ete navInadrAkSArasena mattA abhavan|
14 Bitrus fita alirina kan aworo anan lipitin; nanite, “Anin anan Yahudia nin nalenaisosin in Urshalima, ma Latiszannin vat mine, ima benlinminu ilemong idin yenju.
tadA pitara ekAdazabhi rjanaiH sAkaM tiSThan tAllokAn uccaiHkAram avadat, he yihUdIyA he yirUzAlamnivAsinaH sarvve, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
15 Among nanya mine din du untoro molo nari nanere ba ai nene kubi karfe tarari nin kudin, anit alele sonon utoro nin kokubi nin lolire ba!
idAnIm ekayAmAd adhikA velA nAsti tasmAd yUyaM yad anumAtha mAnavA ime madyapAnena mattAstanna|
16 Bara nanin elemon na iyene kiti bite ina malin yertinu ku annabi Joel na belin uworu.
kintu yoyelbhaviSyadvaktraitadvAkyamuktaM yathA,
17 Kubi nayiru nimalin gye, Ima niUfunu Ulau kiti nanite vat, ason nin na shono mine ma belu anite kadura ningye, Inani anyana mine uyejun, akune inma ninanin amoron yenju kiti.
IzvaraH kathayAmAsa yugAntasamaye tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdezaJca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalokAstu svapnAn drakSyanti nizcitaM|
18 Kubi nayira ne ima ni Ufunu Ulau kiti nono nin, inan bele anit tipipin nin.
varSiSyAmi tadAtmAnaM dAsadAsIjanopiri| tenaiva bhAvivAkyaM te vadiSyanti hi sarvvazaH|
19 Imati imong idiya ti kitene kani, nin kutin idurso minu imong icine naimase. Kikane kutin, mmi nin ula nin cin vat niti.
Urddhvasthe gagaNe caiva nIcasthe pRthivItale| zoNitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
20 Kite kane ma ti uwui uti bibit kiti na nit nin pui uti ushine nafo kiti mine. Umong ine mati ma innin dak ida, Men Kutelle manin dak ida su mawusuwusu. kitin konyge.
mahAbhayAnakasyaiva taddinasya parezituH| purAgamAd raviH kRSNo raktazcandro bhaviSyataH|
21 Iminin ma tucu anit alena idin yici in bin nanin.'”
kintu yaH paramezasya nAmni samprArthayiSyate| saeva manujo nUnaM paritrAto bhaviSyati||
22 Bitrus tin alau ubin in lire,”Nuana nin a Iraila latizani! Kubi kona Yesu nazaret wa di nan yginu Kutelle na dura minu amere na tuu gye a su matiza ma zikiki mane maana maanaduro amere KutelleAnin natimene yiru nin limo umongye kidene.
ato he isrAyelvaMzIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIzurIzvarasya manonItaH pumAn etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdeva pratipAditavAn iti yUyaM jAnItha|
23 Nin nanin iyiru, anin gyere na nakwa Yesu ku kiti nanan ni vira me. Nin nanin Kutelle na malin yinu mu, amini yiru nin nimone. Inin taa anit alena iyiru nin udoka Kutelle ba anan molo Yesu ku. Inani wa kotin gye akusa kite kuca.
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|
24 Amini na kuu, Kutelle na feagye tutun, bara nanin ukul wagya kifo gye kutinba. Kutelle nati Yesu afita tutun.
kintvIzvarastaM nidhanasya bandhanAnmocayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
25 Tuntuni ugo Dauda na yertin kitenen Missiah aworo,”In yiru fewe ku Kutelle, uma lanzi kokome kubi, idi kusa nin mina ima lanzu infiu na le na iin su ivira nin mi ba.
etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramezvaraM| sthite maddakSiNe tasmin skhaliSyAmi tvahaM nahi|
26 Bara nanin kibinai nin ma ti pau, konin kul nin, inyiru uma buni.
AnandiSyati taddheto rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyate|
27 Uma cini kikana anan kule diku ba. Na uma kuru cin kidawo nin bijuba, bara idi ni fi nin dortu fi nin su ubiyanya' (Hadēs g86)
paraloke yato hetostvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darzayiSyasi| (Hadēs g86)
28 Una malin benle tibou tona ima dfunu ina taa ulai tutun. Umati kibinai nin ti paubara udi nin me sa ligan.
svasammukhe ya Anando dakSiNe svasya yat sukhaM| anantaM tena mAM pUrNaM kariSyasi na saMzayaH||
29 Nuana, nwasa nlira nanghinu sa fiu kitenen kaa bite Dauda: awa ku ikuru ikasaghe, kissek me di nanghirik udak kitimone.
he bhrAtaro'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAne sthApitobhavad adyApi tat zmazAnam asmAkaM sannidhau vidyate|
30 Bara nani, awadi gono katwa Kutelleri ayiro nwo Kutelle wasughe issilin, nworu ama ceo umong nanya fisudu me kitenen kutet tigo.
phalato laukikabhAvena dAyUdo vaMze khrISTaM janma grAhayitvA tasyaiva siMhAsane samuveSTuM tamutthApayiSyati paramezvaraH zapathaM kutvA dAyUdaH samIpa imam aGgIkAraM kRtavAn,
31 Awa yene ile imone, alira nbellen fitun Kristi nanya nkul, 'Na iwa shawa ninghe nanya kisseke ba, ana na kidowo me wa yene ubiju ba.' (Hadēs g86)
iti jJAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajJAnena khrISTotthAne kathAmimAM kathayAmAsa yathA tasyAtmA paraloke na tyakSyate tasya zarIraJca na kSeSyati; (Hadēs g86)
32 Nin kidun ame Yesu na kuu. Kutelle na fegye tutu. Vat arik anan dortu gyer, tiru mung bara tina yeneyge.
ataH paramezvara enaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvve sAkSiNa Asmahe|
33 Kutelle na Yesu kutet kudiya amini na ce gye incara ulime me asu ti goo nin Cife. Amini na niri Ufunu Ulau unere taa idin yenju nin lan ze.
sa Izvarasya dakSiNakareNonnatiM prApya pavitra Atmina pitA yamaGgIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|
34 Tiyiru kap Dauda wadin liru litimere b, bara ame Dauda na duo kitene ba nafo Yesu, nin nanin wang. Dauda litime na be3ling uliru kitene Yesu amere Missiah. Cikilari Kutelle na bwabelin Cikilari nin Missia, su tigo in cara ulime nin
yato dAyUd svargaM nAruroha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramezvaraH|
35 Ma inin kata likara nanan ni vira nin.”
tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSavArzva upAviza|
36 Bitrus nin mala uliru me aworo,”idinin suo iyini vat a Israila Kutelle nati Yesu ku asuo Cikilari nin Missiah, Yesu unere ulena iwa kotinyge ti kusa kitene kuca inin mologye.
ato yaM yIzuM yUyaM kruze'hata paramezvarastaM prabhutvAbhiSiktatvapade nyayuMkteti isrAyelIyA lokA nizcitaM jAnantu|
37 Dana anite lanza elemon na Bitruse nin nanan kadura benle, iyino ita kulapi, inin woro nanin iyeri tima ti nene?
etAdRzIM kathAM zrutvA teSAM hRdayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyazca kathitavantaH, he bhrAtRgaNa vayaM kiM kariSyAmaH?
38 Bitrus nin kwana nani, vat mine icin kulapi min, Andi iyinna nin yise tima su minu ubaptizma. Kutelle ma ma yashu nin kulapi mine, ani niminu Ufunu Ulau Me.
tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamocanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
39 Kutelle na malin su likawali amanimunu har nin nono mine nin na nela iyina nin Yesu nin nalena idi pii kusari kikane. Cikilari bite Kutelle mani Ufunu Ulau nin na lena a yicila gye uniti me.
yato yuSmAkaM yuSmatsantAnAnAJca dUrasthasarvvalokAnAJca nimittam arthAd asmAkaM prabhuH paramezvaro yAvato lAkAn AhvAsyati teSAM sarvveSAM nimittam ayamaGgIkAra Aste|
40 Bitrus wa liru kang kiti mine, Anin woro nanin “Tirinon Kutelle anan shawa [yape]minu bara awan nimunu kikanci nafo ale anite na inanari Yesu ku.
etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakSata|
41 Anite na iwa yinin sa yenu nin liru Bitrus iwa ti ubaptisma. Anan yinu sa uyenu kpina kan har timui ti tat, unwui une.
tataH paraM ye sAnandAstAM kathAm agRhlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteSAM sapakSAH santaH
42 Eliu ubun nanya indurtu nilemon na iwa dueso nani. Iwa din ga uzursuzu kookome kubi inin namong anan yinu sauyenu kikane ici liu emonli ligowe nin nin ti lira ligowe kiti kirem kolome liri.
preritAnAm upadeze saGgatau pUpabhaJjane prArthanAsu ca manaHsaMyogaM kRtvAtiSThan|
43 Vat anite na iwa din nanya Ushalima ifio kifo nanin nin kata ka zikiki na almajaraye wadin sua nin lisa yesu.
preritai rnAnAprakAralakSaNeSu mahAzcaryyakarmamasu ca darziteSu sarvvalokAnAM bhayamupasthitaM|
44 Vat na rika na iwa yinin warsu ko nyan ligowe. Inin leu ubun kosusu nin ligawe.
vizvAsakAriNaH sarvva ca saha tiSThanataH| sveSAM sarvvAH sampattIH sAdhAraNyena sthApayitvAbhuJjata|
45 Unuzu kubikubi kogha lese anen me adasamu kiti nanan katawe. Nin nimong ile na kogha nadimun
phalato gRhANi dravyANi ca sarvvANi vikrIya sarvveSAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo'dadan|
46 Ko kishi iwa din zursusu kiti lira kikaneIwa li umonli ligowe ni picu nilari nilari. kubi kona isu nanin ni binai mine taah pau [lanza man ini niza ilemong na kogha diman lgowe.
sarvva ekacittIbhUya dine dine mandire santiSThamAnA gRhe gRhe ca pUpAnabhaJjanta Izvarasya dhanyavAdaM kurvvanto lokaiH samAdRtAH paramAnandena saralAntaHkaraNena bhojanaM pAnaJcakurvvan|
47 Dana su nani, ie ubung zazunu Kutell. Nin nanin vat anit Urshalima nananin ubagirma kubikona imong ine wa linbub ghe anan biye kwina kang kolome liri bara use utucu kusari kulapi mine.
paramezvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|

< Katwa Nono Katwa 2 >