< Katwa Nono Katwa 14 >

1 Nyan min Iconiun Paul nin Barnabas iwa piro kutii lira na Yawudawa, i belle tipipin Yise nin likara me. amini wa ti, a yahudawa nin na Greek i yinna nin tipipin Yesu.
tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa. m bhajanabhavana. m gatvaa yathaa bahavo yihuudiiyaa anyade"siiyalokaa"sca vya"svasan taad. r"sii. m kathaa. m kathitavantau|
2 Vat nin nanin among a Yhudawe wa yinin ba, inin belle anan salin yinu Kutelle ba inari, ita nibinai nanan salinyinu Kutelle nan.
kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav. rtti. m graahayitvaa bhraat. rga. na. m prati te. saa. m vaira. m janitavanta. h|
3 Nin nan Paul nin Barnabas i ya don-don kite ne kan imini wa lira tipipin Kutelle sa fiu, amini wa ninani kaduran bolu Kutelle kana ti kamata ti se ba
ata. h svaanugrahakathaayaa. h pramaa. na. m datvaa tayo rhastai rbahulak. sa. nam adbhutakarmma ca praakaa"sayad ya. h prabhustasya kathaa ak. sobhena pracaaryya tau tatra bahudinaani samavaati. s.thetaa. m|
4 Vat nin nanin anite i wawuchu kidaw, among ima dofunu among nin belle indofunu nono kata Y bellin esu.
kintu kiyanto lokaa yihuudiiyaanaa. m sapak. saa. h kiyanto lokaa. h preritaanaa. m sapak. saa jaataa. h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|
5 Nin nanin anan salin yiri Kutelle, nin na yahudawa, i wa tinin risu na dida mine, inan taasu an Paul nin Barnabas,
anyade"siiyaa yihuudiiyaaste. saam adhipataya"sca dauraatmya. m kutvaa tau prastarairaahantum udyataa. h|
6 Dana ulire daa kutuf nan Bulus nin barnabas imini iwa chun ka gbire udu nmin [Kagbiri] Liconia, Listra nin Derba a usauran niti naana nidi pit ba.
tau tadvaarttaa. m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo
7 kikanare tutung an Paul nin barnabas iwa tinin bellu nani nin dursuzu ani tipipin Kutelle,
tatsamiipasthade"sa nca gatvaa tatra susa. mvaada. m pracaarayataa. m|
8 Nan Listra umong unit wa diku salikara nabunu. Kubi kona uname wa marighe, na a sa tabina u sun chinba.
tatrobhayapaadayo"scalana"saktihiino janmaarabhya kha nja. h kadaapi gamana. m naakarot etaad. r"sa eko maanu. so lustraanagara upavi"sya paulasya kathaa. m "srutavaan|
9 Unit une wa lanza paul ku inliru, dana paul yeneghe, paul yinno, yinnume sau yenume matighe ashin.
etasmin samaye paulastamprati d. r.s. ti. m k. rtvaa tasya svaasthye vi"svaasa. m viditvaa proccai. h kathitavaan
10 Amini wa belinghe nin liwui kan “fita nin nabunufe, “Ninnanin unite ghina nin nabunume atinan chinu.
padbhyaamutti. s.than. rju rbhava|tata. h sa ullampha. m k. rtvaa gamanaagamane kutavaan|
11 Dana anite yene ile imon na Bulus in su, ittunna ighantinna tiwui mine in belu nin tilem Nikoniyum “atelle abebene danari nafo anit.”
tadaa lokaa. h paulasya tat kaaryya. m vilokya lukaayaniiyabhaa. sayaa proccai. h kathaametaa. m kathitavanta. h, devaa manu. syaruupa. m dh. rtvaasmaaka. m samiipam avaarohan|
12 Inin naa an paul nin Barnabas tisa, barnabase inaghe lisa “zeus”ame paul iyichilaghe nin lisa“harmas”bar ame wadi unanliru udiawe.
te bar. nabbaa. m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta. m markuriyam avadan|
13 Kutin prist zeus wadik kibulun kagbiri, ame nin anite, itina i nuzu kap udas nin nin Ninamine a tifulawa amomoagigimeichizina unakwizu usakirfais.
tasya nagarasya sammukhe sthaapitasya yuupitaravigrahasya yaajako v. r.saan pu. spamaalaa"sca dvaarasamiipam aaniiya lokai. h sarddha. m taavuddi"sya samuts. rjya daatum udyata. h|
14 Tutun Paul nin Barnabas lanza nanin inuzu nin kibinain kibibit nin jartina
tadvaarttaa. m "srutvaa bar. nabbaapaulau sviiyavastraa. ni chitvaa lokaanaa. m madhya. m vegena pravi"sya proccai. h kathitavantau,
15 inin woro anite bar yanghari imasu ilaimone? bar nanin na iwa molu inamine ba, arikima anitari nafo anighe, tida mini nin liru uma, tidimun su ichin imon inazan ine idak kiti Kutelle un nan la, amare ulena anake kitene nin kutin ah kuli kubgardan
he mahecchaa. h kuta etaad. r"sa. m karmma kurutha? aavaamapi yu. smaad. r"sau sukhadu. hkhabhoginau manu. syau, yuyam etaa. h sarvvaa v. rthaakalpanaa. h parityajya yathaa gaga. navasundharaajalanidhiinaa. m tanmadhyasthaanaa. m sarvve. saa nca sra. s.taaramamaram ii"svara. m prati paraavarttadhve tadartham aavaa. m yu. smaaka. m sannidhau susa. mvaada. m pracaarayaava. h|
16 Nayirin burne, vat mine alenge na idi Ayahudawa ba wadin dortu namong atelle na iwa dinin suwe. Kutelle wa yinnin idortu nani bara na iwa yirughe ba.
sa ii"svara. h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati. m dattavaan,
17 Ama awa durso nari nworu adin sunari katwa kacine. Amere asa ata uwuru ju, akuru ata imuse kunjo. Asa aamere tutung nafi imoli, ukuru akulo nibinayi mine nin nayi abo.
tathaapi aakaa"saat toyavar. sa. nena naanaaprakaara"sasyotpatyaa ca yu. smaaka. m hitai. sii san bhak. syairaananadena ca yu. smaakam anta. hkara. naani tarpayan taani daanaani nijasaak. sisvaruupaa. ni sthapitavaan|
18 Anite wa lanza imon ilenge na Paul nbelle, vat nin nani iwa yita nin su inakpiza ina ididya ine isu Paul nin Barnabas ku usujada. Ama udu nimalighe, anite kpiliza na isu ba.
kintu taad. r"saayaa. m kathaayaa. m kathitaayaamapi tayo. h samiipa utsarjanaat lokanivaha. m praaye. na nivarttayitu. m naa"saknutaam|
19 among a Ayahudawa, da unuzu Antiyok nin Ikoniyum, iwa dak ida risa anite gbardang nin nanan Listira inin nworu ilemon na Paul din bellu mimnu kinuwaridi. Anite na iyinna nin lire na Yahudawe tunna ilanza ayi nin Paul. Ita a Yahudawa tinnan filisu pau, inin kuru wunughe udu das kagbir, kikane iwa chiso aku
aantiyakhiyaa-ikaniyanagaraabhyaa. m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula. m prastarairaaghnan tena sa m. rta iti vij naaya nagarasya bahistam aak. r.sya niitavanta. h|
20 Among na iwa yinni nin liru Kutelle Listira wa tinin iyisina ku popo Paul, kikane na awanonku kutinghe. Paul tunna azinto. Anin fita nya nin nanan yinnun nin liru Yesu inin pira ka gbire.
kintu "si. syaga. ne tasya caturdi"si ti. s.thati sati sa svayam utthaaya punarapi nagaramadhya. m praavi"sat tatpare. ahani bar. nabbaasahito darbbiinagara. m gatavaan|
21 Iwa so ita ayiri kikane ka, ile ubun bellu tipipin Yes, aniti gbardan wa yinin nin tipipinghe, nin kidu Paul nin Barnabas ita ubellen kwilu. inin kuru ida u Listira. inani wa kuru ikata udu Ikoniyum ini kuru ikata udu ka gbiri Antiyok nanya Pisidiya
tatra susa. mvaada. m pracaaryya bahulokaan "si. syaan k. rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav. rtya gatau|
22 Vat kika na ipira iyatinin nizu linana likara nayi, na iwa lanza fiu ba, imini wa balin nanin yinu mine nin salin yenu itere kibinai mine nan ny, bar nanin nan nya tikanchi tona tinare matinari tipiru kitekane[kilari Kutelle]
bahudu. hkhaani bhuktvaapii"svararaajya. m prave. s.tavyam iti kaara. naad dharmmamaarge sthaatu. m vinaya. m k. rtvaa "si. syaga. nasya mana. hsthairyyam akurutaa. m|
23 Paul nin Barnabas wa fere adidya nanya ligozin nanite. Nin tin bellen gniu nan nya nite Paul nin Barnabas inanin wa pitirin anite, i ta ayiri nan ghinu i nin ta ilira nin kifin unu[sauli ninmunli] nin nanin Paul nin Barnabas ininnakwa nanin kiti Kutelle udia urkana iwa yinin ninghe ama bunu nanin,
ma. n.daliinaa. m praaciinavargaan niyujya praarthanopavaasau k. rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
24 Unuzu kidun, an Paul nin Barnabas, wa kata udu pisidiya inin da Upampiliya.
pisidiyaamadhyena paamphuliyaade"sa. m gatavantau|
25 Nanya kusa kone, inin lirina tipipin Kutelle nan ghe ka gbiri Perga innin kata udu Attalia.
pa"scaat pargaanagara. m gatvaa susa. mvaada. m pracaaryya attaaliyaanagara. m prasthitavantau|
26 Kikanner, iwa nin pira ujirgi mmen intina i kwiila udu Antakiya, nanghe kagbiri in Siriya. Kagbiri kanere iwa fere Paul nin Barnabas do nnan niti idi su uwaze ku, tutung niti nanga anan yinnu nin Yesu wasu nlira Kutelle bun Paul nin Barnabas nanya katwawe na ina malu nene.
tasmaat samudrapathena gatvaa taabhyaa. m yat karmma sampanna. m tatkarmma saadhayitu. m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara. m gatavantaa|
27 Kubikono iwadak nanya Antiyok inin yichila anan yinnu sa uyenu kitikirum, inin belle elemon na Kutelle nasu nin punu kibulun udu iktinanan salin yinu Kutelle ini selibou lirika longo na lima du nin ghinu kitene nin yinnu yesu
tatropasthaaya tannagarasthama. n.dalii. m sa. mg. rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare. na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav. rttaantaan taan j naapitavantau|
28 Nin nanin Paul nin Barnabas wa dodon nin nono kata Kutelle
tatastau "siryyai. h saarddha. m tatra bahudinaani nyavasataam|

< Katwa Nono Katwa 14 >