< Katwa Nono Katwa 12 >

1 Nene nkoni kube Hirudus ugowe taa acara kitene namon ale na iwa di anang kilarin nlira anan wulakauta nani.
tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|
2 A wa molu Yakubu ku gbanan Yohana nin kusangali.
viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|
3 Na ayene imone ntaa Ayahudawe mang, anyaa cindu kitin Bitrus ku tutung, kone wadi kubin nborodin salin yeast.
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 Na akifoghe, ataghe nanya kilari licin, na anang ncaa anit likure nin kutocin din ucaa me. A wadi nin su ada ninghe nanya nanit iwa malu ubukin Paska.
tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|
5 Bara nani iwa ceu Bitrus ku nanya kutii licin, bara nani iwa tizughe nlira nanya kutii nlira midya udu kiti Kutelle.
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|
6 Udu ukurtunun nkuiye na ima nutunghe ninkutike Bitrus wadin moro kiitik nanang ncaa me naba. Itereghe nin ninyeng iba anan caa kibulunghe nyenju kilari licine.
anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|
7 Gono kadura Kutelle daa kiti me, nkanang nin daa nanya kutiiye, akpeu Bitrus ku likot afyaghe anin woro, ““Fita mass.” Iyenghe nin deu nacara me.
ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|
8 Gono kadura Kutelle woroghe, “Shoono imoon fe nin nakpatak fe.” Bitrus ta nafo na ibelinghe ba. Gono kadura Kutelle woroghe, “Shoono kulutuk ku dya fe udofini.”
sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
9 Bara nani Bitrus dofino gono kadura Kutelle udu udas. Na awa yiru imon ile na gono kadura Kutelle ntaaghe wa di kidegenere ba, a wadin su sa adi namoron wuiyari.
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 Na ikata kibulun kin funu nin kin ba, idaa kibulun nikora kaa na kipira nanya kagbirel kibulunghe puuno usamme, inuzu inyaa udu libau, gono kadura Kutelle nyaa a sunghe kikane.
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Na Bitrus nzinto, a woro, “Nene nyino Kutelle ntuu gono kadure me ada tu cui nanya nacaran Hirudus, nin kpilizu unanzang na Yahudawa.”
tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12 Na ayinno nani, adaa ngan Maryamu unan Yohana ule na lisa lin ba me wa di Markus; anang yinu nin Kutelle gbardang wadi ku idin nlira.
sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13 Na a reu kibulunghe, nkung kubura kucin lisa me Rhoda da amada kpanghe.
pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
14 Na ayinno liwuin Bitrus, bara liburi liboo na ayino upunu kibulunghe ba; akpila nin cum udu nanya kutiiya; a benle nani au Bitrus yisin kibulung.
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 I woroghe, “Kibinai fe nwuluara so.” Ame dirtino nduu nanere, I woro “unang kadura mine.”
tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
16 Bara nani Bulus leu ubun nfoo kibulunghe, na inin da punoo kibulunghe, itene amere umamaki kifo nani.
tadā tē kathitavantastarhi tasya dūtō bhavēt|
17 Bitrus lirina nin nacara me au iti tik, anin belle nani inda na Kutelle nnutunghe nanya kilari licin, a woro, “Benleng ile imoone kitin Yakubu nin kagisin linwana.” Anin nyaa udu nkon kusari.
pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
18 Na kitin shanta, manyardan madya wa fita nanya nanang ncaa kilari licine sa iyanghari nse Bitrus ku.
tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
19 Na Hirudus npiziraghe na ayeneghe ba, a tiro anang ncaa we aworo na imolu nani. Anin nyaa unuzu Yahudiya udu Ukasariya adi soo kikane.
prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
20 Hirudus wa nana ayi nin nanitin Taya nin Sidon. I doo kiti me ligowe iresa Blastus, unan buunung ngowe, a buun nani, I pizira lisosin limang bara na imonli mine wa nucu ngangowere.
hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|
21 Nlong liri Hirudus shono Imoon tigowe ada soo kitene kutet tigowe, anin benle nani uliru.
paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 Anite taa ntet I woro, “Lole liwui Kutelleari na lin nitari ba.”
sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ
23 Kitene gono kadura Kutelle penghe bara na a wa zazin Kutelle ba; ishung wa lighe a kuu.
ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|
24 Uliru Kutelle kuno kang unin maka kiti.
tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ|
25 Na Barnabas nin shawulu nsaa unuzun Urshalima, naimala kadura mine; I yira Yohana ku ule na lisa limba me wadi Markus.
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|

< Katwa Nono Katwa 12 >